SearchBrowseAboutContactDonate
Page Preview
Page 933
Loading...
Download File
Download File
Page Text
________________ KOR95$ $$$$$$$$ $$$ (१३) रायपसेणिय [(२) उवंगसुत्तं] [२२] 点事历历牙牙牙牙牙牙NOIS CSC$$$$$$$$$$$$$ F听听听听听听乐明明 $$$$$$乐 $$$$听听听听听听听 अणुपयाहिणीकरेमाणे जेणेव उत्तरिल्ला गंदापुक्खरिणी तेणेव उवागच्छति त्ता तं चेव, जेणेव उत्तरिल्ले महिंदज्झए तेणेव उवागच्छइ तं चेव जाव जेणेव उत्तरिल्ले चेइयरुक्खे तेणेव उवागच्छति जेणेव उत्तरिल्ले चेझ्यथूमे तहेव, जेणेव पच्चत्थिमिल्ला पेढिया पच्चत्थिमिल्ला जिणपडिमा तं चेव, उत्तरिल्ले पेच्छाघरमंडवे तेणेव उवागच्छति त्ता जा चेव दाहिणिल्लवत्तव्वया सा चेव सव्वा पुरच्छिमिल्ले दारे दाहिणिल्ला खंभपंती तं चेव सव्वं, जेणेव उत्तरिल्ले मुहमंडवे जेणेव उत्तरिल्लस्स मुहमंडवस्स बहुमज्झदेसभाए तं चेव सव्वं, पच्चस्थिमिल्ले दारे तेणेव० उत्तरिल्ले दारे दाहिणिल्ला खंभपंती सेसंतं चेव सव्वं, जेणेव सिद्धायतणस्स उत्तरिल्ले दारे के तं चेव, जेणेव सिद्धायतणस्स पच्चत्थिमिल्ले दारे तेणेव उवागच्छइ त्ता तं चेव जेणेव पुरच्छिमिल्ले मुहमंडवे जेणेव पुरच्छिमिल्लस्स मुहमंडवस्स बहुमज्झदेसभाए तेणेव उवागच्छइ त्ता तं चेव, पुरच्छिमिल्लस्स मुहमंडवस्स दाहिणिल्ले दारे पच्चत्थिमिल्ला खंभपंती उत्तरिल्ले दारे तं चेव, पुरच्छिमिल्ले दारे तं चेव, जेणेव पुरच्छिमिल्ले पेच्छाघरमंडवे एवं थूमे जिणपडिमाओ चेइयरुक्खा महिंदज्झया गंदा पुक्खरिणी तं चेव जाव धूवं दलइ त्ता जेणेव सभा सुहम्मा तेणेव उवागच्छति त्ता सभं सुहम्मं पुरच्छिमिल्लेणं दारेणं अणुपविसइ त्ता जेणेव माणवए चेइयखंभे जेणेव वइरामए गोलवट्टसमुग्गे तेणेव उवागच्छइ त्ता लोमहत्थगं परामुसइ त्ता वइरामए गोलवट्टसमुग्गए लोमहत्थेणं पमज्जइत्ता वइरामए गोलवट्टसमुग्गए विहाडेइत्ता जिणसगहाओ लोभहत्थेणं पमज्जइत्ता सुरभिणा गंधोदएणं पक्खालेइत्ता अग्गेहिं वरेहिं गंधेहि य मल्लेहि य अच्चेइ धूवं दलयइत्ता जिणसकहाओ वइरामएसु गोलवट्टसमुग्गएसु पडिनिक्खिवइ माणवगं चेइयखंभं लोमहत्थएणं पमज्जइ दिव्वाए दगधाराए सरसेणं गोसीसचंदणेणं चच्चए दलयइ पुप्फारुहणं जाव धूवं दलयइ, जेणेव सीहासणेतं चेव, जेणेव देवसयणिज्जे तं चेव, जेणेव खुड्डागमहिंदज्झए तं चेव, जेणेव पहरणकोसेचोप्पालए तेणेव उवागच्छइ त्ता लोमहत्थगं परामुसइ त्ता पहरणकोसं चोप्पालं लोमहत्थएणं पमज्जइ त्ता दिव्वाए दगधाराए सरसेणं गोसीसचंदणेणं चच्चा दलेइ पुप्फारुहणं० आसत्तोसत्त जाव धूवं दलयइ, जेणेव सभाए सुहम्माए बहुमज्झदेसभाए जेणेव मणिपेढिया जेणेव देवसयणिज्जे तेरेव उवागच्छइ ता लोभहत्थगं परामुसइ देवसयणिज् च मणिपेढियं च लोमहत्थएणं पमज्जइ जाव धूवं दलयइ त्ता जेणेव उववायसभाए दाहिणिल्ले दारे तहेव अभिसेयसभासरिसं जाव पुरच्छिमिल्ला णंदा पुक्खरिणी जेणेव हरए तेणेव उवागच्छइ त्ता तोरणे य तिसोवाणे य सालिभंजियाओ य वालरूवेए य तहेव, जेणेव, अभिसेयसभा तेणेव उवागच्छइत्ता तहेव सीहासणं च मणिपेढियं च सेसं तहेव आययणसरिसं जाव पुरच्छिमिल्ला गंदा पुक्खरिणी जेणेव अलंकारियसभा तेणेव उवागच्छइ त्ता जहा अभिसेयसभा तहेव सव्वं जेणेव ववसायसभा तेणेव उवा० त्ता तहेव लोमहत्थयं परामुसति पोत्थयरयणं लोमहत्थएणं पमज्जइ त्ता दिव्वाए दगधाराए अग्गेहिं वरेहि य गंधेहि मल्लेहि य अच्चेति त्ता मणिपेढियं सीहासणं च सेसं तं चेव, पुरच्छिमिल्ला नंदा पुक्खरिणी जेणेव हरए तेणेव उवागच्छइ त्ता तोरणे य तिसोवाणे य सालिभंजियाओ य वालंरूवए तहेव जेणेव बलिपीढं तेणेव उवागच्छइ त्ता बलिविसज्जणं करेइ आभिओगिए देवे सद्दावेइ त्ता एवं व०卐 खिप्पामेव भो देवाणुप्पिया ! सूरियाभे विमाणे सिंघाडएसु तिएसु चउक्केसु चच्चरेसु चउम्मुहेसु महापहेसु पागारेसु अट्टालएसु चरियासु दारेसु गोपुरेसु तोरणेसु आरामेसु उज्जाणेसु वणेसु वणराईसु काणणेसु वणसंडेसु अच्चणियं करह त्ता मम एयमाणत्तियं खिप्पामेव पच्चप्पिणह, तए णं ते आभिओगिया देवा सूरियाभेणं देवेणं एवं कुत्ता समाणा जाव पडिसुणित्ता सूरियाभे विमाणे सिंघाडएसु जाव अच्चणियं करेन्ति त्ता जेणेव सूरियाभे देवे जाव पच्चप्पिणंति, तते णं से सूरियाभे देवे जेणेव नंदा पुक्खरिणी तेणेव उवागच्छइ त्ता नंदापुक्खरिणिं पुरच्छिमिल्लेणं तिसोवाणपडिरूवएणं पच्चोरुहति त्ता हत्थपाए पक्खालेइ त्ता णंदाओ पुक्खरिणीओ पच्चुत्तरइ जेणेव सभा सुधम्मा तेणेव पहारित्थ गमणाए, तए णं से सूरियाभे देवे चउहिं सामाणियसाहस्सीहिं जाव सोलसहिं आयरक्खदेवसाहस्सीहिं अन्नेहि य बहूहिं सूरियाभविमाणवासीहिं वेमाणिएहिं देवेहि देवीहिय सद्धिं संपरिबुडे सव्विड्डीए जाव नाइयरवेणं जेणेव सभा सुहम्मा तेणेव उवागच्छइ त्ता सभं सुधम्म का पुरच्छिमिल्लेणं दारेणं अणुपविसति त्ता जेणेव सीहासणे तेणेव उवागच्छइ त्ता सीहासणवरगए पुरत्थाभिमुहे सण्णिसण्णे ।४४। तए णं तस्स सुरियाभस्स देवस्स 2 अवरुत्तरेणं उत्तरपुरच्छिमेणं दिसिभाएणं चत्तारिय सामाणियसाहस्सीओ चउसु भद्दासणसाहस्सीसु निसीयंति, तएणं तस्स सूरियाभस्स देवस्स पुरच्छिमिल्लेणं KOROSFFFFFFF555555 श्री आगमगुणमजूषा -८२६5555555555555555555OOK JORD%%%%%%%%%%%
SR No.002601
Book TitleAgam Guna Manjusha
Original Sutra AuthorN/A
AuthorGunsagarsuri
PublisherJina Goyam Guna Sarvoday Trust Mumbai
Publication Year1999
Total Pages1868
LanguagePrakrit, Gujarati, Hindi, English
ClassificationBook_Devnagari, Agam, & Canon
File Size85 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy