SearchBrowseAboutContactDonate
Page Preview
Page 924
Loading...
Download File
Download File
Page Text
________________ 45 (१३) रायपनिये | (२) । पं०, तेसिं णं भोमाणं भूमिभागा उल्लोया य भाणियव्वा, तेसिं णं भोमाणं भूमिभागाणं च बहुमज्झदेसभागे पत्तेयं २ सीहासणे सीहासणवन्नतो सपरिवारो अवसेसेसु भोमेसु पत्तेयं २ भद्दासणा पं०, तेसिं णं दाराणं उत्तमागारा (उवरिमागारा पा०) सोलसविह्वेहिं रयणेहिं उवसोभिया तं० - रयणेहि जाव रिद्वेहिं, तेसिं णं दाराणं उप्पिं अट्ठट्ठमंगलगा सज्झया जाव छत्तातिच्छत्ता एवामेव सपुव्वावरेणं सूरियाभे विमाणे चत्तारि दारसहस्सा भवंत्तीत्तिमक्खायं, सूरियाभस्स णं विमाणस्स चउद्दिसिं पंच जोयणसयाई अबाहाए चत्तारि वणसंडा पं० तं० पुरच्छिमेणं असोगवणे दाहिणेणं सत्तवन्नवणे पच्चत्थिमेणं चंपगवणे उत्तरेणं चूयगवणे, ते णं वणखंडा साइरेगाईं अद्धतेरस जोयणसयसहस्साइं आयामेणं पंच जोयणसयाई विक्खंभेणं पत्तेयं २ पागारपरिक्खित्ता किण्हा किण्होभासा वणखंडवन्नाओ |३०| तेसिंणं वणसंडाणं अंतो बहुसमरमणिज्जा भूमिभागा, से जहानामए आलिंगपुक्खरेति वा जाव णाणाविहपंचवण्णेहिं मणीहि य तणेहि य उवसोभिया, तेसिं णं गंधो फासो णेयव्वो जहक्कमं, तेसिं णं भंते! तणाण य मणीण य पुब्वावरदाहिणुत्तरागतेहिं वातेहिं मंदायं २ एइयाणं वेइयाणं कंपियाणं चालियाणं फंदियाणं घट्टियाणं खोभियाणं उदीराणं केरिसए सद्दे भवति ?, गोयमा ! से जहानामए सीयाए वा संदमाणीए वा रहस्स वा सच्छत्तस्स सज्झयस्स सघंटस्स सपडागस्स सतोरणवरस्स सनंदिघोसस्स सखिखिणिहेमजालपरिक्खित्तस्स हेमवयचित्ततिणिसकणगणिज्जुत्तदाख्यायस्स संपिनद्धचक्कमंडलधुरागस्स कालायससुकयणेमिजंतकम्मस्स आइण्णवरतुरगसुसंपउत्तस्स कु सलणरच्छे यसारहिसुसं पग्गहियस्स सरसयबत्तीसतोणपरिमंडियस्स सकं कडावयं सगस्स सचावसरपहरणावरणभरियजुज्झसज्जस्स रायंगणंसि वा रायंतेउरंसि वा रम्मंसि वा मणिकुट्टिमतलंसि अभिक्खणं अभिघट्टिज्जमाणस्स वा नियट्टिज्जमाणस्स वा ओराला मणोण्णा कण्णमणनिव्वुइकरा सद्दा सव्वओ समंता अभिणिस्सवंति, भवे एयारूवे सिया ?, णो इणट्ठे समट्ठे, से जहानामए वेयालियवीणाए उत्तरमंदामुच्छियाए अंके सुपट्टियाए कुसलनरनारीसुसंपरिग्गहियाते चंदणकोणपरियट्टियाए पुव्वरत्तावस्त्तकालसमयंसि मंदायं मंदायं वेइयाए पवेइयाए चालियाए घट्टियाए खोभियाए उदीरियाए ओराला मणुण्णा मणहरा कण्णमणनिव्वुइकरा सद्दा सव्वओ समंता अभिनिस्सवंति, भवे एयारूवे सिया ?, णो इणट्ठे समट्ठे, से जहानामए किन्नराण वा किंपुरिसाण वा महोरगाण वा गंधव्वाण वा भद्दसालवणगयाण वा नंदणवणगयाण वा सोमणसवणगयाण वा पंडगवणगयाण वा हिमवंतमलयमंदरगिरिगुहासमन्नागयाण वा गओ सन्निहियाणं समागयाणं सन्निसन्नाणं समुवविद्वाणहं पमुइयपक्कीलियाणं गीयरइगंधव्वहसियमणाणं गज्जं पज्नं कत्थं गेयं पयबद्धं पायबद्धं उक्खित्तायपयत्तायं मंदाय रोइयावसाणं सत्तसरसमन्नागयं छदोसविप्पमुक्कं एक्कारसालंकारं अट्ठगुणोववेयं गुंजतवसकु हरोवगूढं रत्तं तिट्ठाणकरणसुद्धं सकुहरगुंजतवंसतहतीतलताललयगहसुसंपउत्तं महुरं समं सुलंलियमणोहरं मउयरिभियपयसंचारं सुणतिं वरचारूरूवं दिव्वं णट्टं सज्जं गेयं पगीयाणं, भवे एयारूवे सिया ?. हंता सिया ।३१। तेसिं णं वणसंडाणं तत्थ २ तहिं २ देसे २ बहुओ खुड्डाखुडिडयातो वावीयाओ पुक्खरिणीओ दीहियाओ गुंजालियाओ सरपंति सरसरपंतिआओ बिलपंतियाओ अच्छाओ सण्हाओ रययामयकूलाओ समतीरातो वयरामयपासाणातो तवणिज्जतलाओ सुवण्णसुब्भरययवालुयाओ वेरूलियमणिफालियपडलपच्चोयडाओ सुओयारसुउत्ताराओ णाणामणिसुबद्धाओ चउक्कोणाओ अणुपुव्वसुजातवप्पगंभीरसीयलजलाओ संछन्नपत्तभिसमुणालाओ बहुउप्पलकुमुय नलिणसुभगसोगंधियपोंडरीयसयवत्तसहस्सपत्तकेसरफुल्लोवचियाओ छप्पयपरिभुज्जमाणकमलाओ अच्छविमलसलिलपुण्णाओ अप्पेगइयाओ आसवोयगाओ अप्पे० वारूणोयगाओ अप्पे० खीरोयगाओ अप्पे० घओयगाओ अप्पे० खोदोयगाओ अप्पे० खारोयगाओ अप्पे० उयगरसेण पं० पासादीयाओ दरिसणिज्जाओ अभिरूवाओ पडिरूवाओ, तासिं णं वावीणं जाव बिलंपंतीणं पत्तेयं २ चउद्दिसिं चत्तारि तिसोवाणपडिरूवा पं०, तेसिं णं तिसोवाणपडिरूवगाणं वन्नओ तोरणाणं झया छत्ताइच्छत्ता य णेयव्वा, तासु णं खुड्डाखुडिडयासु वावीसु जाव बिलपंतियासु तत्थ २ तहिं २ देसे बहवे उप्पायपव्वया नियइपव्वया जगइपव्वया दारूपव्वयगा दगमंडवा दगणालगा दगमंचगा उसड्डा खुड्डखुड्डगा अंदोलगा पक्खंदोलगा सव्वरयणामया अच्छा जाव पडिरूवा, तेसु णं उप्पायपव्वएसु जाव पक्खंदोलएसु बहूई हंसासणाई कोंचासणाई गरूलासणाई उण्णयासणारं पणयासणाई दीहासणाई पक्खासणाई भद्दासणाई उसभासणाई श्री आगमगुणमंजूषा - ८१७) अ अ अ अ अ अ अ एभ
SR No.002601
Book TitleAgam Guna Manjusha
Original Sutra AuthorN/A
AuthorGunsagarsuri
PublisherJina Goyam Guna Sarvoday Trust Mumbai
Publication Year1999
Total Pages1868
LanguagePrakrit, Gujarati, Hindi, English
ClassificationBook_Devnagari, Agam, & Canon
File Size85 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy