SearchBrowseAboutContactDonate
Page Preview
Page 909
Loading...
Download File
Download File
Page Text
________________ Yox95555555555555555 (१श उववाइ[(क) उवंगसुत्तं ] [२२] 55555555555555FOOT आसवसंवरनिज्जरकिरियाअहिगरणबंधमोक्खकुसला असहेज्जा देवासुरणागजक्खरक्खसकिन्नरकिंपुरिसगरुलगंधव्वमहोरगाइएहिं देवगणेहिं निग्गंथाओ पावयणाओ अणइक्कमणिज्जा णिग्गंथे पावयणे णिस्संकिया णिक्खंखिया निव्वितिगिच्छा लद्धाट्ठा गहियट्ठा पुच्छियट्ठा अभिगयट्ठा विणिच्छियट्ठा अद्विमिंजपेम्माणुरागरत्ता अयमाउसो ! णिग्गंथे पावयणे अढे अयं परमटे सेसे अणढे ऊसियफलिहा अवंगुयदुवारा चियत्तंतेउरपरघरदारप्पवेसा चउद्दसट्ठमुद्दिट्ठपुण्णमासिणीसु पडिपुण्णं पोसहं सम्म अणुपा-लित्ता समणे णिग्गंथे फासएसणिज्जेणं असणपाणखाइमसाइमेणं वत्थपडिग्गहकंबलपायपुंछणेणं ओसहभेसज्जेणं पडिहारिएण य पीढफलगसेज्जासंथारएणं पडिलाभेमाणा विहरंति त्ता भत्तं पच्चक्खंति ते बहूई भत्ताइं अणसणाए छेदिति त्ता आलोइयपडिक्कंता समाहिपत्ता कालमासे कालं किच्चा उक्कोसेणं अच्चुए कप्पे देवत्ताए उववत्तारो भवंति, तेहिं तेसिंगई बावीसं सागरोवमाइं ठिई आराहया सेसं तहेव २० । सेजे इमेज गामागरजावसण्णिवेसेसु (१४२) मणुआ भवंति, तं०- अणारंभा अपरिग्गहा धम्मया जाव कप्पेमाणा सुसीला सुव्वया सुपडियाणंदा साहू सव्वाओ पाणाइवाआओ पडिविरया जाव सव्वाओ परिगहाओ पडिविरया सव्वाओ कोहाओ माणाओ मायाओलोभाओजाव मिच्छादसणसल्लाओ० पडिविरया सव्वाओ आरंभसमारंभाओ पडिविरया सव्वाओ करणकारावणाओ पडिविरया सव्वाओ पयणपयावणाओ पडिविरया सव्वाओ कुट्टणपिट्टणतज्जणतालणवहबंधपरिकिलेसाओ पडिविरया सव्वाओ पहाणुम्मद्दणवण्णगविलेवणसद्दफरिसरसरूवगंधमल्लालंकाराओ पडिविरया जे यावण्णे तहप्पगारा सावज्जजोगोवहिया कम्मंता परपाणपरियावणकरा कज्जति तओवि पडिविरया जावज्जीवाए से जहाणामए अणगारा भवंति- ईरियासमिया भासासमिया जाव इणमेव णिग्गंथं पावयणं पुरओकाउं विहरंति तेसिंणं भगवंताणं एएणं विहारेणं विहरमाणाणं अत्थेगइयाणं अणंते जाव केवलवरणाणदसंणे समुप्पज्जइ, ते बहूई वासाइं केवलिपरियागं पाउणंति जाव पाउणित्ता भत्तं पच्चक्खंति त्ता बहूई भत्ताइं अणसणाए छेदेन्ति त्ता जस्सट्टाए कीरइ णग्गभावे० अंतं करंति, जेसिपि य णं एगइयाणं णो केवलवरनाणदंसणे समुप्पज्जइ ते बहूई वासाइं छउमत्थपरियागं पाउणन्ति त्ता आबाहे उप्पण्णे वा अणुप्पण्णे वा भत्तं पच्चक्खंति, ते बहूई भत्ताई अणसणाए छेदेन्ति त्ता जस्सट्ठाए कीरइ णग्गभावे जाव तमट्ठमाराहित्ता चरिमेहिं ऊसासणीसासेहिं अणंतं अणुत्तरं निव्वाघायं निरावरणं कसिणं पडिपुण्णं केवलवरणाणदंसणं उप्पाडिति, तओ पच्छा सिज्झिहिन्ति जाव अंतं करेहिन्त, एगच्चा पुण एगे भयंतारो पुव्वकम्मावसेसेणं कालमासे कालं किच्चा उक्कोसेणं सव्वट्ठसिद्धे महाविमाणे देवत्ताए उववत्तारो भवंति, तहिं तेसिं गई तेत्तीसं सागरोवमाइं ठिई आराहगा सेसं तं चेव २१ । से जे इमे गामागरजावसण्णिवेसेसु मणुआ भवंति तं०- सव्वकामविरया सव्वरागविरया सव्वसंगातीता सव्वसिणेहातिवंता अक्कोहा णिक्कोहा खीणक्कोहा एवं माणमायालोहा अणुपुव्वेणं अट्ठकम्मपयडीओ खवेत्ता उप्पिं लोयग्गपइट्ठाणा हवंति ।४१। अणगारे णं भंते ! भाविअप्पा केवलिसमुग्धाएणं समोहणित्ता केवलकप्पं लोयं फुसित्ताणं चिट्ठइ ?, हंता चिट्ठइ, से णूणं भंते ! केवलकप्पे लोए तेहिं णिज्जरापोग्गलेहिं फुडे ?, हंता फुडे, छउमत्थे णं भंते ! मणुस्से लेसिंणिज्जरापोग्गलाणं किंचि वण्णेणं वण्णं गंधेणं गंधं रसेणं रसं फासेणं फासं जाणइ पासइ?, गोयमा ! णो इणढे समढे, केणद्वेणं भंते ! एवं वुच्चइ- छउमत्थे णं मणुस्से तेसिं णिज्जरापोग्गलाणं णो किंचि वण्णेणं वण्णं जाव जाणइ पासइ ?, गोयमा ! अयं णं जंबुद्दीवे दीवे सव्वदीवसमुद्दाणं सव्वन्भंतरए सव्वखुड्डाए वट्टे तेल्लापूयसंठाणसंठिए वट्टे रहचक्कवालसंठाणसंठिए वट्टे पुक्खरकण्णियासंठाणसंठिए वट्टे पडिपुण्णचंदसंठाणसंठिए एक्कं जोयणसयसहस्सं आयामविक्खंभेणं तिण्णि जोयणसयसहस्साई सोलस सहस्साई दोण्णि य सत्तावीसे जोयणसए तिण्णि य कोसे अट्ठावीसं च धणुसयं तेरस य अंगुलाई अद्धंगुलियं च किंचिविसेसाहिए परिक्खेवेणं पं०, देवेणं महिड्ढीए महजुइए महब्बले महाजसे महासुक्खे महाणुभावे सविलेवणं गंधसमुग्गयं गिण्हइ त्ता तं अवदालेइ त्ता जाव इ णमेवत्तिक? केवलकप्पं जंबुद्दीवं दीवं तीहिं अच्छराणिवाएहिं तिसत्तखुत्तो अणुपरिअट्टित्ताणं हव्वमागच्छेज्जा से णूणं गोयमा ! से है केवलकप्पे जंबुद्दीवे दीवे तेहिं घाणपोग्गलेहिं फुडे ?, हंता फुडे, छउमत्थे णं गोयमा ! मणुस्से तेसिंघाणपोग्गलाणं किंचि वण्णेणं वण्णं जाव जाणति पासति?, भगवं + णो इणढे समतु, से तेणढेणं गोयमा ! एवं वुच्चइ-छउमत्थे णं मणुस्से तेसिं णिज्जरापोग्गलाणं नो किंचि वण्णेण वण्णं जाव जाणइ पासइ, एसुहुमा णं ते पोग्गला पं० समणाउसो ! सव्वलोयंपिय णं ते फुसित्ताणं चिट्ठति, कम्हा णं भंते ! केवली समोहणंति कम्हा णं भंते केवली समुग्घायं गच्छंति ?, गोयमा ! केवलीणं चत्तारि You rnwww. NET 5 5555555555555555555FOR CO乐乐乐乐乐乐玩乐乐听听听听听听听乐乐乐乐乐中乐乐乐乐乐乐乐明明听听听听听听乐乐乐乐乐乐玩玩乐乐 605听听听听听听听听听听听听听听听听听听听听听听听听听听乐乐$$$$$$乐FF$$$$$$$$2,
SR No.002601
Book TitleAgam Guna Manjusha
Original Sutra AuthorN/A
AuthorGunsagarsuri
PublisherJina Goyam Guna Sarvoday Trust Mumbai
Publication Year1999
Total Pages1868
LanguagePrakrit, Gujarati, Hindi, English
ClassificationBook_Devnagari, Agam, & Canon
File Size85 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy