SearchBrowseAboutContactDonate
Page Preview
Page 908
Loading...
Download File
Download File
Page Text
________________ ROKO555555555555555円 (१२) उववाइ (१) उवंगसुत्तं २९]. 1555555555555500RONag OTO乐乐听历历明明明明明明明明明明明明明明明明明明明明明明明明明明明明明明明明明明明明明明明明明明明明5CM अण्हाणए अदंतवणए केसलोए बंभचेरवासे अच्छत्तकं अणोवाहणकं भूमिसेज्जा फलहसेज्जा कट्ठसेज्जा परघरपवेसी लद्धावलद्धं परेहिं हीलणाओ खिसणाओ जिंदणाओ गरहणाओ तालणाओ तज्जणाओ परिभवणाओ पव्वहणाओ उच्चावया गामकंटका वावीसं परीसहोवसग्गा अहियासिज्जंति तमट्ठमारहित्ता चरिमेहि उस्सासणिस्सासेहिं सिज्झिहिति बुज्झिहिति मुच्चिहिति परिणिव्वाहिति सव्वदुक्खाणमंतं करेहिति १४।४० । से इमे गामागरजावसण्णिवेसेसु पव्वझ्या समणा भवंति, तं०-आयरियपडिणीया उवज्झायपडिणीया कुलपडिणीया गणपडिणीया आयरियउवज्झायाणं अयसकारगा अवण्णकारगा अकित्तिकारगा बहूहिं असब्भावुब्भावणाहिं मिच्छत्ताभिणिवेसेहि य अप्पाणं च परं च तदुभयं च वुग्गाहेमाणा वुप्पाएमाणा विहरित्ता बहुइं वासाइं सामण्णपरियागं पाउणंति त्ता तस्स ठाणस्स अणालोइयअपडिक्कंता कालमासे कालं किच्चा उक्कोसेणं लंतए कप्पे देवकिब्बिएसु देवकिब्बिसियत्ताए उववत्तारो भवंति, तहिं तेसिंगती तेरससागरोवमाइं ठिती अणाहारगा सेसं तं चेव १५ । से जे इमे सण्णिपंचिदियतिरिक्खजोणिया पज्जत्तया भवंति, तं०-जलयरा खहयरा थलयरा, तेणिं अत्थेगइयाणं सुभेणं परिणामेणं पसत्थेहिं अज्झवसाणेहि लेसाहिं विसुज्झमाणीहिं तयावरणिज्जाणं कम्माणं खओवसमेणं ईहावूहमग्गणगवेसणं करेमाणाणं सण्णीपुव्वजाईसरणे समुप्पज्जइ, तए णं ते समुप्पण्णजाईसरा समाणा सयमेव पंचाणुव्वयाइं पडिवज्जति त्ता बहूहिं सीलव्वयगुणवेरमणपच्चक्खाणपोसहोववासेहिं अप्पाणं भावेमाणा बहूई वासाइं आउयं पालेति त्ता भत्तं पच्चक्खंति बहूई भत्ताइं अणसणाए छेयंति त्ता आलोइयपडिक्कंता समाहिपत्ता कालमासे कालं किच्चा उक्कोसेणं सहस्सारे कप्पे देवत्ताए उववत्तारो भवंति, तहिं तेसिं गती अट्ठारस सागरेवमाइं ठिती पं० परलोगस्स आराहगा सेसं तं चेव १६ । से जे इमे गामागरजावसंनिवेसेसु आजीविका भवंति, तं०-दुघरंतरिया तिघरंतरिया सत्तघरंतरिया उप्पलबेटिया घरसमुदाणिया विज्जुअंतरिया उट्टिया समणा ते णं एयारू वेणं विहारेणं विहरमाणा बहूइ वासाइं परियायं पाउणित्ता कालमासे कालं किच्चा उक्कोसेणं अच्चुए कप्पे देवत्ताए उववत्तारो भवंति, तहिं तेसिंगती बावीसं सागरोवमाइं ठिती अणाराहगा सेसंतं चेव १७। से जे इमे गामागरजावसण्णिवेसेसु पव्वइया समणा भवंति तं०-अत्तुक्कोसिया परपरिवाइया भूइकम्मिया भुज्जो २ कोउयकारका ते णं एयारूवेणं विहारेणं विहरमाणा बहूई वासाइं सामण्णपरियागं पाउणंति त्ता तस्स ठाणस्स अणालोइयअपडिक्कंता कालमासे कालं किच्चा उक्कोसेणं अच्चुए कप्पे आभिओगिएसु देवेसु देवत्ताए उववत्तारो भवंति तहिं तेसिं गई बावीसं सागरोवमाइं ठिई परलोगस्स अणाराहगा सेसं तं चेव १८ । से जे इमे गामागरजावसण्णिवेसेसु णिण्हगा भवंति तं०बहुरया जीवपएसिया अव्यत्तिया सामुच्छेया दोकिरिया तेरासिया अबद्धिया इच्वेते सत्त पवयणणिण्हगा केवलचरिया लिंगसामण्णा मिच्छद्दिट्ठी बहूहिं असम्भावुब्भावणाहिं मिच्छत्ताभिणिवेसेहि य अप्पाणं च परं च तदुभयं च वुग्गाहेमाणा वुप्पाएमाणा विहरित्ता बहूई वासाई सामण्णपरियागं पाउणंति त्ता कालमासे कालं किच्चा उक्कोसेणं उवरिमेसु गेवेजेसु देवत्ताए उववत्तारो भवंति तहिं तेसिंगती एक्कत्तीसं सागरोवमाइं ठिती परलोगस्स अणाराहगा ससें तं चेव १९ । से जे इमे गामागरजावसण्णिवेसेसु मणुया भवंति तं०- अप्पारंभा अप्पपरिग्गहा धम्मिया धम्माणुया धम्मिट्ठा धम्मक्खाई धम्मप्पलोइया धम्मपलज्जाणा धम्मसमुदायारा धम्मेणं चेव वित्तिं कप्पेमाणा सुसीला सुव्वया सुप्पडियाणंदा साहूहि एकच्चाओ पाणाइवायाओ पडिविरया जावज्जीवाए एकच्चाओ (एगइयाओ पा०) अपडिविरया एवं जाव परिग्गहाओ एकच्चाओ कोहाओ माणाओ मायाओ लोहाओ पेज्जाओ कलहाओ अब्भक्खाणाओ पेसुण्णाओ परपरिवायाओ अरतिरतीओ मायामोसाओ मिच्छादसणसल्लाओ पडिविरिया जावज्जीवाए एकच्चाओ अपडिविरया एकच्चाओ आरंभसमारंभाओ पडिविरया जावज्जीवाए एकच्चाओ अपडिविरया एकच्चाओ करणकारावणाओ पडिविरिया जावज्जीवाए एकच्चाओ अपडिविरया एगच्चाओ पयणपयावणाओ पडिविरया जावज्जीवाए एकच्चाओ पयणपयावणाओ अपडिविरया एकच्चाओ कोट्टणपिट्टतज्जणतालणवहबंधपरिकिलेसाओ पडिविरया जावज्जीवाए एकच्चाओ अपडिविरया एकच्चाओ पहाणुम्मद्दणवण्णगविलेवणसद्दफरिसरसरूव गंधमल्लालंकाराओ पडिविरया जावज्जीवाए एकच्चाओ अपडिविरया जे यावण्णे तहप्पगारा सावज्जजोगोवहिया कम्मंता (सावज्जा अबोहिया पा०) परपाणपरियावणकरा कज्जति तओ जाव एकच्चाओ अपडिविरया तं०- (से जहानामए पा०)समणोवासा भवंति अभिगयजीवाजीवा उवलद्धपुण्णपावा EMORKOff455 5 555555555 श्री आगमगुणमंजूषा - ८०१9999999999999 O Yox ૫૫ 明明明明明明明明明明明明明明明明明明明明明明明明明明明明明明明明明明明明明明明明明明明明明明明明心C
SR No.002601
Book TitleAgam Guna Manjusha
Original Sutra AuthorN/A
AuthorGunsagarsuri
PublisherJina Goyam Guna Sarvoday Trust Mumbai
Publication Year1999
Total Pages1868
LanguagePrakrit, Gujarati, Hindi, English
ClassificationBook_Devnagari, Agam, & Canon
File Size85 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy