SearchBrowseAboutContactDonate
Page Preview
Page 905
Loading...
Download File
Download File
Page Text
________________ FOR955$$$$$$$$$$$$$ (१२) उववाइ [(१) उवंगसुतं ] [२०] | 历历万岁万岁万万岁万岁万万岁OCS CO明明明明明明明明明明明明明明明听听听听听听听听听听听听听听听听乐乐所乐乐明明玩玩乐乐乐斯乐历历 सीलव्वयगुणवेरमणपच्चक्खाणपोसहोववासेहिं अप्पाणं भावेमाणे बहूई वासाई समणोवासयपरियायं पाउणिहिति त्ता मासियाए संलेहणाए अप्पाणं झूसित्ता सट्ठि भत्ताइं अणसणाए छेदित्ता आलोइयपडिक्कंते समाहिपत्ते कालमासे कालं किच्चा बंभलोए कप्पे देवत्ताए उववन्जिहिति, तत्थ णं अत्थेगइयाणं देवाणं दस सागरोवमाइंभ ठिई पं०, तत्थ णं अम्मडस्सवि देवस्स दस सागरोवमाई ठिई, सेणं भंते ! अम्मडे देवे ताओ देवलोगाओ आउक्खएणं भवक्खएणं ठिइक्खएणं अणंतरं चयं चइत्ता कहिंगच्छिहिति कहिं उवज्जिहिति?, गोयमा ! महाविदेहे वासे जाइं इमाइं कुलाई भवंति तं०-अड्ढाई दित्ताइं वित्ताइं विच्छिण्णविउलभवणसयणासणजाणवाहणा (इण्णा) ई बहुधणजायरूवरययाइं आओगपओगसंपउत्ताई विच्छड्डियपउरभत्तपाणाइं बहुदासीदासगोमहिसगवेलगप्पभूयाइं बहुजणस्स अपरिभूयाइं तहप्पगारेसु कुलेसु पुमत्ताए पच्चायाहिति, तएणं तस्स दारगस्स गन्भत्थस्स चेव समाणस्स अम्मापिईणं धम्मे दढा पइण्णा भविस्सइ सेणं तत्थ णवण्हं मासाणं बहुपडिपुण्णाणं अद्धट्ठमाण राइंदियाणं वीइक्वंताणं सुकुमालपाणिपाए जाव ससिसोमाकारे कंते पियदंसणे सुरूवे दारए पयाहिति, तए णं तस्स दारगस्स अम्मापियरो पढमे दिवसे ठिइवडियं काहिति बिइयदिवसे चंदासूरदंसणियं काहिति छठे दिवसे जागरियं काहिति एक्कारसमे दिवसे वीतिकंते णिव्वित्ते असुइजायकम्मकरणे संपत्ते बारसाहे दिवसे अम्मापियरो इमं एयारूवं गोण्णं गुणाणप्फण्णं णामधेनं काहिति-जम्हाणं अम्हे इमंसि दारगंसि गब्भत्थंसि चेव समाणंसि धम्मे दढा पइण्णा तं होउणं अम्हं दारए दढपइण्णे णामेणं, तए णं तस्स दारगस्स अम्मापियरो णामधेनं करेहिति दढपइण्णेति, तं दढपइण्णं दारगं अम्मापियरो साइरेगऽट्ठवासजातगं जाणित्ता सोभणंसि तिहिकरणणक्खत्तमुहुत्तंसि कलायरियस्स उवणेहिति, तए णं से कलायरिए तं दढपइण्णं दारगं लेहाइयाओ गणियप्पहाणाओ सउणरूयपज्जवसाणाओ बावत्तरि कलाओ सुत्ततोय अत्थतो य करणतो य सेहाविहिति सिक्खाविहिति, तं०-लेहं गणितं रूयं णटुं गीयं वाइयं सरगयं पुक्खरगयं समतालंजूयं जणवायं पासकं अट्ठावयं पोरेकच्चं दगमट्टियं अण्णविहिं पाणविहिं वत्थविहिं १८ विलेवणविहिं सयणविहिं अज्जं पहेलियं मागहिअंगाहं गीइयं सिलोयं हिरण्णजुत्ती सुवण्णजुत्ती गंधजुत्ती चुण्णजुत्ती आभरणविहिं तरूणीपडिकम्मं इत्थिलक्खणं पुरिसलक्खणं हयलक्खणं गयलक्खणं ३६ गोणलक्खणं कुक्कुडलक्खणं चक्कलक्खणं छत्तलक्खणं चम्मलक्खणं दंडलक्खणं असिलक्खणं मणिलक्खणं काकणिलक्खणं वत्थुविज खंधारमाणं नगरमाणं वत्थुनिवेसणं वूह पडिवूहं चार पडिचारंचक्कवूहं ५४ गरूलवूह सगडवूह जुद्धनिजुद्धं जुद्धातिजुद्धं मुट्ठिजुद्धं बाहुजुद्धं लयाजुद्धं इसत्थं छरूप्पवाहं धणुव्वेयं हिरण्णपागं सुवण्णपागं वट्टखेड्ड णालियाखेड्डं पत्तच्छेज्ज कडव (ग) च्छेज्जं सज्जीवं निज्जीवं सउणरूत ७२ मिति बावत्तरि कला सेहाविति० अम्मापिईणं उवणेहिति, तएणं तस्स दढपइण्णस्स दारगस्स अम्मापियरोतं कलायरिअं विपुलेणं असणपाणखाइमसाइमेणं वत्थगंधमल्लालंकारेण यसक्कारेहिति सम्माणेहिति विपुलं जीवियारिहं पीइदाणं दलिस्सन्ति त्ता पडिविसज्जेहिति, तए णं से दढपइण्णे दारए बावत्तरिकलापंडिए नवंगसुत्तपडिबोहिए अट्ठारसदेसीभासाविसारए गीयरतीगंधव्वणट्टकुसले हृयजोही गयजोही रहजोही बाहुजोही बाहुप्पमद्दी बियालचारी साहसिए अलंभोगसमत्थे आविभविस्सइ, तएणं तंदढपइण्णं दारगं अम्मापियरो बावत्तरिकलापंडियं जाव अलंभोगसमत्थं वियाणित्ता विउलेहिं अण्णभोगेहिं पाणभोगेहिं लेणभोगेहिं वत्थभोगेहिंसयणभोगेहिं कामभोगेहिं उवणिमंतेहिति, तएणं से दढपइण्णे दारए तेहिं विउलेहि अण्णभोगेहि जाव सयणभोगेहिं णो सज्जिहिति णो रज्जिहिति णो गिज्झिहिति णो अज्झोववज्जिहिति, से जहाणामए उप्पलेइवा पउमेइ वा कुसुमेइ वा नलिणेइ वा सुभगेइ वा सुगंधेइ वा पोंडरीएइ वा महापोंडरीएइ वा सतपत्तेइ वा सहस्सपत्तेइ वा सतसहस्सपत्तेइ वा पंके जाए जले संवुड्ढे णोवलिप्पइ पंकरएणं णोवलिप्पइ जलरएणं एवमेव दढपइण्णेवि दारए कामेहंजाए भोगेहिं संवुड्ढे णोवलिप्पिहिति कामरएणं णोवलिप्पिहिति भोगरएणं णोवलिप्पिहिति मित्तणाइणियगसयणसंबंधिपरिजणेणं से णं तहारूवाणं थेराणं अंतिए केवलं बोहिं बुज्झिहिति त्ता अगाराओ अणगारियं पव्वइहिति, सेणं भविस्सइ अणगारे भगवंते ईरियासमिए जाव गुत्तबंभयारी, + तस्स णं भगवंतस्स एतेणं विहारेणं विहरमाणस्स अणते अणुत्तरे णिव्वाघाए निरावरणे कसिणे पडिपुण्णे केवलवरणाणदंसणे समुप्पज्जिहिति तए णं से दढपइण्णे १ केवली बहूई वासाइं केवलिपरियागं पाउणिहिति त्ता मासियाए संलेहणाए अप्पाणं झूसित्ता सर्व्हि भत्ताइं अणसणाए छेएत्ता जस्सठ्ठाए कीरइ णग्गभावे मुंडभावे KORo55555555555555 / श्री आनमगुणमंजूषा-20055555555555555555555xom GL_Ch历历历历历历历55555555555555555555 乐乐乐乐乐乐听听听听听听听听听听听听听听FSC
SR No.002601
Book TitleAgam Guna Manjusha
Original Sutra AuthorN/A
AuthorGunsagarsuri
PublisherJina Goyam Guna Sarvoday Trust Mumbai
Publication Year1999
Total Pages1868
LanguagePrakrit, Gujarati, Hindi, English
ClassificationBook_Devnagari, Agam, & Canon
File Size85 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy