SearchBrowseAboutContactDonate
Page Preview
Page 902
Loading...
Download File
Download File
Page Text
________________ EFFEE ज CO乐乐听听听听听听听听听听听听听听听听听听听听听听听听国乐乐乐乐乐乐乐乐乐乐乐乐乐乐 SAGROF%95$$$$$$$$$$$ (१२) उववाइ[(१) उवंगसुत्तं ] [१७] 55555555555555yeXOS पगइपतणुकोहमाणमायालोहा मिउमद्दवसंपण्णा अल्लीणा भद्दगा विणीआ अम्मापिउसुस्सूसका अम्मपिउणं अणतिक्कमणिज्जवयणा अप्पिच्छा अप्पारंभा अप्पपरिग्गहा अप्पेणं आरंभेणं अप्पेणं समारंभेण अप्पेणं आरंभसमारंभेणं वित्तिं कप्पेमाणा बहूइं वासाई आउअं पालेति त्ता कालमासे कालं किच्चा अण्णतरेसु, वाणमंतरेसु देवलोएसु देवत्ताए उववत्तारो भवंति,तहिं तेसिं गती तहिं तेसिं ठिती तहिं तेसिं उववाए पं०, तेसिंणं भंते ! देवाणं केवइअं कालं ठिती पं०?, गोयमा ! चउद्दसवाससहस्साइं७, से जाओ इमाओगामागरणयरणिगमरायहाणिखेडकब्बडमंडबदोणमुहपट्टणासमसंबाहसंनिवेसेसु इत्थियाओ भवंति तं०-अंतो अंतेउरियाओ गयपइआओ मयपइआओ बालविहवाओ छड्डियतल्लिताओ माइरक्खिआओ पिअरक्खिआओ भायरक्खिआओ कुलघररक्खिआओ (मित्तनाइनियसंबंधिरक्खियाओ पा०) ससुरकु लरक्खिआओ परूढणहके सक क्खरोमाओ ववगयपुप्फगंधमल्लालंकाराओ अण्हाणगसेअजल्लमलपंकपरिताविआओ ववगयखीर दहिणवणी असप्पितेल्लगुललोणमहुमज्जमंसपरिचत्तकयाहारओ अप्पिच्छाओ अप्पारंभाओ अप्पपरिग्गहाओ अप्पेणं आरंभेणं अप्पेणं समारंभेणं अप्पेणं आरंभसमारंभेणं वित्तिं कप्पेमाणीओ अकामबंभचेरवासेणं तमेव पइसेज णाइक्कमइ ताओ णं इत्थिआओ एयारूवेणं विहारेणं विहरमाणीओ बहूई वासाई सेसं तं चेव जाव चउसट्ठिवाससहस्साई ठिई पं० ८, से जे इमे गामागरणयरणिगमरायहाणिखेडकब्बडमडंबदोणमुहपट्टणासमसंबाहसन्निवेसेसु मणुआ भवंति तं०-दगबिइया दगतइया दगसत्तमा दगएक्कारसमा गोअमा गोव्वइआ गिहिधम्मा धम्मचिंतका अविरूद्धविरूद्धवुड्ढसावकप्पभिअओ तेसिं मणुआणं णो कप्पइ इमाओ नव रसविगईओ आहारित्तए तं०-खीरं दहिं णवणीयं सप्पिं तेल्लं फाणियं महुं मज्ज मंसं, णण्णत्थ एक्काए सरसवविगइए. ते णं मणुआ अप्पिच्छा तं चेव सव्वं णवरं चउरासीई वाससहस्साइं ठिई पं०९, से जे इमे गंगाकूलगा वाणपत्था तावसा भवंति, तं०-होत्तिया पोत्तिया कोत्तिया जण्णई सड्ढई थालई हुँपउट्ठा दंतुक्खलिया उम्मज्जका सम्मज्जका निमज्जका संपक्खाला दक्खिणकूलका उत्तरकूलका संखधमका कूलधमका मिगलुद्धका हत्थितावसा उदंडका दिसापोक्खिणो वाकवासिणो अंबुवासिणो बिलवासिणो जलवासिणो (प्र० चेलवासिणो) वेलवासिणो रूक्खमूलिआ अंबूभक्खिणो वाउभक्खिणो सेवा लभक्खिणो मूलाहारा कंदाहारा तयाहारा पत्ताहारा पुप्फहारा बीयाहारा परिसडियकंदमूलतयपत्तपुप्फफलाहारा जलाभिसेअकढिणगायभूया आयावणाहिं पंचग्गितावेहिं इंगालसोल्लियं कंडुसोल्लियं कंठसोल्लियंपिव अप्पाणं करेमाणा बहूई वासाई परियायं पाउणंति त्ता कालमासे कालं किच्चा उक्कोसेणं जोइसिएसु देवेसुदेवत्ताए उववत्तारो भवंति, पलिओवमं वाससयसहस्समब्भहिअंठिई, आराहगा?, णो इणद्वे समढे १०. से जे इमेजाव सन्निवेसेसुपव्वइया समणा भवंति, तं०-कदप्पिया कुक्कुइया मोहरिया गीयरइप्पिया नच्चणसीला ते णं एएणं विहारेणं विहरमाणा बहुइं वासाई सामण्णपरियायं पाउणंति त्ता तस्स ठाणस्स अणालोइअअप्पडिक्कंता कालमासे कालं किच्चा उक्कोसेणं सोहम्मे कप्पे कंदप्पिएसु देवेसु देवत्ताए उववत्तारो भवंति, तहिं तेसिंगती तहिं तेसिं ठिती सेसं तं चेव णवरं पलिओवमं वाससहस्समभहियं ठिती ११, सेजे इमेजाव सन्निवेसेसु परिव्वायगा भवंति. तं०-संखा जोई कविला भिउच्चा हंसा परमहंसा बहुउदया कुडिव्वया कण्हपरिव्वायगा, तत्थ खलु इमे अट्ठ माहणपरिव्वायगा भवंति, तं०-'कण्हे अकरकंडे य, अंबडे य परासरे। कण्हे दीवायणे चेव, देवगुत्ते अणारए॥६॥ तत्थ खलु इमे अट्ठ खत्तियपरिव्वायया भवंति, तं०-'सीलई ससिहारे (य), णग्गई भग्गईतिअ। विदेहे रायराया य, रायारामे बलेति अ॥७॥ ते णं परिव्वायगा रिउव्वेदजजुव्वेदसामवेयअहव्वणवय इतिहासपंचमाणं णिग्घंटुच्छट्ठाणं संगोवंगाणं सरहस्साणं चउण्हं वेयाणं सारगा पारगा धारगा वारगा सडंगवी सद्वितंतविसारया संखाणे सिक्खाकप्पे वागरणे छंदे णिरूत्ते जोतिसामयणे अण्णेसु य बंभण्णएसु अ सत्थेसु (परिव्वायएसु य नएसु पा०) सुपरिणिट्ठिया यावि हुत्था, ते णं परिव्वायगा दाणधम्मं च सोअधम्मं च तित्थाभिसेअं च आघवेमाणा पण्णवेमाणा परूवेमाणा विहरंति, जण्णं अम्हे किंचि असुई भवति तण्णं उदएण य मट्टियाए अपक्खालिअं सुईभवति, एवं खलु अम्हे चोक्खा चोक्खायारा सुई सुइसमायारा भवेत्ता अभिसेअजलपूअप्पाणो अविग्घेण सग्गं गमिस्सामो, २ तेसिंणं परिव्वायगाणं णो कप्पइ अगडं वा तलायं वा णइं वाविंवा पुक्खरिणीं वा दीहियं वा गुंजालिअंवा सरं वा (प्र० सरसिं वा) सागरं वा ओगाहित्तए, णण्णत्थ or श्री IIM O YON 5 强写写 宇中 O in Education Inte FOREONate.SEPISonuseonly nelibrary.org
SR No.002601
Book TitleAgam Guna Manjusha
Original Sutra AuthorN/A
AuthorGunsagarsuri
PublisherJina Goyam Guna Sarvoday Trust Mumbai
Publication Year1999
Total Pages1868
LanguagePrakrit, Gujarati, Hindi, English
ClassificationBook_Devnagari, Agam, & Canon
File Size85 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy