SearchBrowseAboutContactDonate
Page Preview
Page 900
Loading...
Download File
Download File
Page Text
________________ 明明明明明明明明明明明明明明明明明明明$$明乐乐明明明明明明明明明明$$$$$$$$$$$$$$650 APR95555555555555559 (१२) उववाइ[१) उबंगसुत्तं ] [१५] 155555555555555sSORY अदिण्णादाणवेरमणे मेहुणवेरमणे परिग्गहवेरमणे जाव मिच्छादसणसल्लविवेगे सव्वं अत्थिभावं अत्थित्ति वयति सव्वं णत्थिभावं णस्थित्ति वयति सुचिण्णा कम्मा सुचिण्णफला भवंति दुच्चिण्णा कम्मा दुचिण्णफला भवंति फुसइ पुण्णपावे पच्चायंति जीवा, सफले कल्लाणपावए धम्ममाइक्खइ-इणमेव णिग्गंथे पावयणे सच्चे अणुत्तरे केवलिए संसुद्धे पडिपुण्णे णेआउए सल्लकत्तणे सिद्धिमग्गे मुत्तिमग्गे णिव्वाणमग्गे णेजाणमग्गे अवितहमविसंधि सव्वदुक्खप्पहीणमग्गे इहडिआ जीवा सिज्झंति बुज्झंति मुच्चंति परिणिव्वायंति सव्वदुक्खाणमंतं करंति, एगच्चा पुण एगे भयंतारो पुच्चकम्मावसेसेणं अण्णयरेसु देवलोएसु देवत्ताए उववत्तारो भवंति महड्ढीएसुजाव महासुक्खेसुदूरंगइएसु चिरट्ठिईएसु, ते ण तत्थ देवा भवंति महड्डिया जाव चिरट्ठिईआ हारविराइयवच्छा जाव पभासमाणा कप्पोवगा गतिकल्लाणा आगमेसिभद्दा जाव पडिरूवा, तमाइक्खइ एवं खलु चउहिं ठाणेहिं जीवा णेरइअत्ताए कम्मं पकरंति त्ता णेरइएसु उववज्जति तं०-महारंभयाए महापरिगहयाए पंचिंदियवहेणं कुणिमाहारेणं, एवं एएणं अभिलावेणं तिरिक्खजोणिएसुमाइल्लयाए णिअडिल्लयाए अलिअवयणेणं उक्कंचणयाए वंचणयाए मणुस्सेसुपगतिभद्दयाए पगतिविणीतताए साणुक्कोसयाए अमच्छरियताए देवेसु सरागसंजमेणं संजमासंजमेणं अकामणिज्जराए बालतवोकम्मेणं तमाइक्खइ-'जह णरगा गम्मति जे णरगा गम्मति जे णरगा जा य वेयणा शरए । सारीरमाणसाइं दुक्खाइं तिरिक्खजोणिए ॥१॥ माणुस्सं च अणिच्वं वाहिजरामरणवेयणापउरं । देवे अ देवलोए देविडिं देवसोक्खाइहं ।।२।। णरगं तिरिक्खजोणिं माणुसभावं च देवलोअं च । सिद्धे अ सिद्धवसहिं छज्जीवणियं परिकहेइ ।।३।। जह जीवा बझंती मुच्वंती जह य परिकिलिस्संति । जह दुक्खाणं अंतं करंति केई अपडिबद्धा ||४|| अट्टदुह(णिय पा०)ट्टियचित्ता जह जीवा दुक्खसागरमुविति । जह वेरग्गमुवगया कम्मसमुग्गं विहाडंति ॥५।। (एवं खलु जीवा निस्सीला णिव्वया णिग्गुणा निम्मेरा णिप्पच्चक्खाणपोसहोववासा अक्कोहा णिक्कोहा छीणकोहा अणुपुव्वेणं पा०) जहा रागेण कडाणं कम्माणं पावगो फलविवागो जह य परिहीणकम्मा सिद्धा सिद्धालयमुविति, तमेव धम्म दुविहं आइक्खइ, तं०-अगारधम्म अणगारधम्मं च, अणगारधम्मो ताव इह खलु सव्वओ सव्वत्ताए मुंडे भवित्ता आगारातो अणगारियं पव्वयइ सव्वाओ पाणाइवायाओ वेरमणं मुसावाय० अदिण्णादाण० मेहुण० परिग्गह० राईभोयणाउ वेरमणं, अयमाउसो ! अणगारसामइए धम्मे पं०, एअस्स धम्मस्स सिक्खाए उवट्ठिए निगंथे वा निग्गंथी वा विहरमाणे आणाए आराहए भवति, अगारधम्म दुवालसविहं आइक्खइ, तं०-पंच अणुव्वयाइं तिणि गुणवयाइं चत्तारि सिक्खावयाई, पंच अणुव्वयाई, तं०-थूलाओ पाणाइवायाओ वेरमणं थूलाओ मुसावायाओ० थूलाओ अदिन्नादाणाओ० सदारसंतोसे इच्छापरिमाणे तिण्णि गुणव्वयाई तं०-अणत्थदंडवेरमणं दिसिव्वयं उवभोगपरिभोगपरिमाणं, चत्तारि सिक्खावयाइं तं०-सामाइअं देसावगासियं पोसहोववासे अतिहिसंजयस्स विभागे, अपच्छिमा मारणंतिआ संलेहणाजूसणाराहणा, अयमाउसो! अगारसामाइए धम्मे पं०, धम्मस्स सिक्खाए उवट्ठिए समणोवासए समणोवासिआ वा विहरमाणे आणाइ आराहए भवति ।३४। तएणं सा महतिमहालिया मणूसपरिसा समणस्स भगवओ महावीरस्स अंतिए धम्म सोच्चा णिसम्म हट्ठतुट्ठजावहिअया उठाए उठेति त्ता समणं भगवं महावीरं तिक्खुत्तो आयाहिणपयाहिणं करेइत्ता वंदति णमंसति त्ता अत्थेगइआ मुंडे भवित्ता आगाराओ अणगारियं पव्वइया, अत्थेगइआ पंचाणुव्वइयं सत्तसिक्खवइअं दुवालसविहं गिहिधम्म पडिवण्णा, अवसेसा णं परिसा समणं भगवं महावीरं वंदति णमंसति ता एवं व०-सुअक्खाए ते भंते ! णिग्गंथे पावयणे एवं सुपण्णत्ते सुभासिए सुविणीए सुभाविए अणुत्तरे ते भंते ! णिग्गंथे पावयणे, धम्मं णं आइक्खमाणां तुब्भे उपसभंआइक्खह उवसमं आइक्खमाणा विवेगं आइक्खह विवेगं आइक्खमाणा वेरमणं आइक्खह वेरमणं आइक्खमाणा अकरणं पावाणं कम्माणं आइक्खह, णत्थि णं अण्णे केई समणे वा माहणे वा जे एरिसं धम्ममाइक्खित्तए किमंग पुण इत्तो उत्तरतरं ?, एवं वदित्ता जामेव दिसं के पाउब्भूआ तामेव दिसंपडिगया।३५। तएणं कूणिए राया भंभसारपुत्ते समणस्स भगवओ महावीरस्स अंतिए धम्म सोच्चा णिसम्म हट्ठतुट्ठजावहियए उठाए उढेइत्ता के समणं भगवं महावीरं तिक्खुत्तो आयाहिणपयाहिणं करेति त्ता वंदति णमंसति त्ता एवं व०-सुअक्खाए ते भंते ! णिग्गंथे पावयणे जाव किमंग पुण एत्तो उत्तरतरं ?, एवं वदित्ता जामेव दिस पाउब्भूए तामेव दिसं पडिगए।३६। तए णं ताओ सुभद्दापमुहाओ देवीओ समणस्स भगवओ महावीरस्स अंतिए धम्म सोच्चा णिसम्म Mero श्री आगमगणमंजुषा- ७२५ u rurur new nareneurNEELaurer w ay GO$$$$$$听听听听听听听听听听听听听乐劣听听听听听听听听听听听听听听听听听听听听听听听听听听听听CS
SR No.002601
Book TitleAgam Guna Manjusha
Original Sutra AuthorN/A
AuthorGunsagarsuri
PublisherJina Goyam Guna Sarvoday Trust Mumbai
Publication Year1999
Total Pages1868
LanguagePrakrit, Gujarati, Hindi, English
ClassificationBook_Devnagari, Agam, & Canon
File Size85 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy