SearchBrowseAboutContactDonate
Page Preview
Page 899
Loading...
Download File
Download File
Page Text
________________ SIO9555555555555555 (१२) उववाइ[(१) उवंगसुतं ] [१४] 5555555555555FOXOK विहराहित्तिकट्ट जयरसदं पउंजंति, तए णं से कूणिए राया भंभसारपुत्ते णयणमालासहस्सेहिं पेच्छिज्जमाणे २ हिअयमालासहस्सेहिं अभिणंदिज्जमाणे २ (उन्नइज्जमाणे पा०)मणोरहमालासहस्सेहिं विच्छिप्पमाणे २ वयणमालासहस्सेहिं अभिथुव्वमाणे २ कतिसोहग्गुणेहिं पत्थिज्जमाणे २ बहूणं णरणारीसहस्साणं दाहिणहत्थेणं अंजलिमालासहस्साई पडिच्छमाणे २ मंजुमंजुणा घोसेणं पडिबुज्झमाणे २ भवणपंतिसहस्साइं समइच्छमाणे २(तंतीतलतालतुडियगीयबाइयरवेणं महुरेणं जयसदुग्घोसवि(मी)सएणं मंजुमंजुणा घोसेणं अपडिबुज्झमाणे पा०) चंपाए णयरीए मज्झंमज्झेणं णिग्गच्छइ त्ता जेणेव पुण्णभद्दे चेइए तेणेव उवागच्छइ त्ता समणस्स भगवओ महावीरस्स अदूरसामते छत्ताईए तित्थराइसेसे पासइत्ता आभिसेक्कं हत्थिरयणं ठवेइ त्ता आभिसेक्काओ हत्थिरयणाओ पच्चोरुहइ त्ता अवहटु पंच रायककुहाई, तं०-खग्गं छत्तं उप्फेसं वाहणाओ वालवीअणं, जेणेव समणे भगवं महावीरे तेणेव उवागच्छइ त्ता समणं भगवं महावीरं पंचविहेणं अभिगमेणं अभिगच्छति तं०-सच्चित्ताणं दव्वाणं विउसरणयाए अचित्ताणं दव्वाणं अविउसरणयाए एगसाडियउत्तरासंगकरणेणं चक्खुफासे अंजलिपग्गहेणं (चक्खुप्फासे हत्थिक्खंधविट्ठभणयाए पा०) मणसो एगत्ती भावकरणेणं समणं भगवं महावीरं तिक्खुत्तो आयाहिणपयाहिणं करेइत्ता वंदति णमंसति त्ता तिविहाए पज्जुवासणाए पज्जुवासइ तं०-काइयाए वाइयाए माणसियाए, काइयाए ताव संकुइअग्गहत्थपाए सुस्सूसमाणे णमंसमाणे अभिमुहे विणएणं पंजलिउडे पज्जुवासइ वाइयाए जं जं भगवं वागरेइ एवमेअं भंते ! तहमेयं भंते ! अवितहमेयं भंते ! असंदिद्धमेअंभंते ! इच्छिअमेअभंते ! पडिच्छिअमेअंभंते! इच्छियपडिच्छियमेअंभंते! से जहेयं तुब्मे वदह अपडिकूलमाणे पज्जुवासति माणसियाए महया संवेगं जणइत्ता तिव्वधम्माणुरागरत्तो पज्जुवासइ ।३२ । तए णं ताओ सुभद्दापमुहाओ देवीओ अंतो अंतेउरंसि ण्हयाओ जाव पायच्छित्ताओ सव्वालंकारविभूसियाओ बहूहिं खुजाहिं चिलायाहिं वामणीहिं वडभीहिं बब्बरीहिंपयाउसियाहिं जोणिआहिं पण्हविआहिंइसिगिणिआहिं वासिइणिआहिँ लासियाहिं लउसियाहिं सिंहलीहिं दमिलीहिं आरबीहिं पुलंदीहिं पक्कणीहिं बहलीहिं मुरुंडीहिं सबरियाहिं पारसीहिं णाणादेसी(प्र० हिम य)विदेसपरिमंडिआहिं इंगियचितियपत्थिय(मणोगत प०)विजाणियाहिं सदेसणेवत्थगहियवेसाहिं चेडियाचक्कवालवरिसधरकंचुइज्जमहत्तरगवंद परिक्खित्ताओ अंतेउराओ णिग्गच्छत्तित्ताजेणेव पाडिएक्कपाडिएक्काई जाणाई तेणेव उवागच्छन्ति ता पाडिएक्कपाडिएक्काई जत्ताभिमुहाई जुत्ताई जाणाई दुरूहतित्ता णिअगपरिआल सद्धिं संपरिवुडाओ चंपाए णयरीए मज्झमज्झेणं णिग्गच्छत्तित्ता जेणेव पुण्णभद्दे चेइए तेणेव उवागच्छंति त्ता समणस्स भगवओ महावीरस्स अदूरसामंते छत्तादिए तित्थयरातिसेसे पासंति त्ता पाडिएक्कपाडिएक्काइं जाणाई ठवंति त्ता जाणहितो पच्चोरुहंति त्ता बहूहिंखुजाहिं जाव परिक्खित्ताओ जेणेव समणे भगवं महावीरे तेणेव उवागच्छंति त्ता समणं भगवं महावीरं पंचविहेणं अभिगमेणं अभिगच्छंति तं०-सच्चित्ताणं दव्वाणं विउसरणयाए अचित्ताणं दव्वाणं अविउसरणयाए विरओणताए गायलीट्ठीए चक्खुप्फासे अंजलिपग्गहेणं मणसो एगत्तभावकरणेणं समणं भगवं महावीरं तिक्खुत्तो आयाहिणं पयाहिणं करेन्ति त्ता वंदंति णमंसंति त्ता कूणियरायं पुरओ कट्ट ठिइयाओ चेव सपरिवाराओ अभिमुहाओ विणएणं पंगलिउडाओपज्जुवासंति।३३। तएणं समणे भगवं महावीरे कूणिअस्सभंभसारपुत्तस्स सुभद्दाप्पमुहाणं देवीणं तीसे अ महतिमहालियाए परिसाए इसीपरिसाए मुणिपरिसाए जझरिसाए देवपरिसाए अणेगसयाए अणेगसयवंदाए अणेगसयवंदपरिवाराए ओहबले अइबले महब्बले अपरिमिअबलवीरियतेयमाहप्पकंतिजुत्ते सारयनवत्थणियमहुरगंभीरकोंचणिग्योसदुंदुभिस्सरे उरेवित्थडाए कंठेऽवट्ठियाए सिरे समाइण्णाए अगरलाए अमम्मणाए सव्वक्खरसण्णिवाइयाए पुण्णरत्ताए सव्वभासाणुगामिणीए सरस्सईए(फुडविसयमहुरगंभीरगाहियाए सव्वक्खरसण्णिवाइयाए पा०) जोयणणीहारिणा सरेणं अद्धमागहाए भासाए, भासति अरिहा धम्म परिकहेइ. तेसिं सव्वेसिं आरियमणारियाणं अगिलाए धम्ममाइक्खइ, साऽविय णं अद्धमागहा भासा तेसिं सव्वेसिं आरियमणारियाणं अप्पणो सभासाए परिणामेणं परिणमइ तं०-अत्थि लोए अत्थि अलोए एवं जीवा अजीवा बंधे मोक्खे पुण्णे पावे आसवे संवरे वेयणा णिज्जरा अरिहंता चक्कवट्टी बलदेवा वासुदेवा नरका णेरइया तिरिक्खजोणिआ तिरिक्खजोणिणीओ माया पिया रिसओ देवा देवलोआ सिद्धी सिद्धा परिणिव्वाणं परिणिव्वुया अत्थि पाणाइवाए मुसावाए अदिण्णादाणे मेहुणे परिग्गहे अत्थि कोहे माणे माया लोभे जाव मिच्छादसणसल्ले अत्थि पाणाइवायवेरमणे मुसावायवेरमणे. Keros ##5555555555555 श्री आगमगुणमंजूषा - ७९ ### # OOR 明明明明明明明明明明明明明明明明明明明明明听听听听听听听听听听听听听听听听听听听听听听听听听听CC
SR No.002601
Book TitleAgam Guna Manjusha
Original Sutra AuthorN/A
AuthorGunsagarsuri
PublisherJina Goyam Guna Sarvoday Trust Mumbai
Publication Year1999
Total Pages1868
LanguagePrakrit, Gujarati, Hindi, English
ClassificationBook_Devnagari, Agam, & Canon
File Size85 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy