________________
ROR9555555555555555
(१२) उववाइ[(१) उवंगसुत्तं
१०]
「馬男男男男男5第555520
HCG明明明明明明明明明听听听听听听听听听听听听听听听听听听听听听听听乐乐乐乐乐乐乐乐乐乐乐乐明明
पालक पुप्फक सोमणससिरिवच्छणं दिआवत्तकामगमपीइगममणोगमविमलसव्वओभद्दणामधिज्जे हिं विमाणे हिं ओइण्णा वंदका जिणिदं मिगमहिसवराहछगलददुरहयगयवइभुअगखग्गिउसभंकविडिमपागडियचिंधमउडा पसिढिलवरमउडतिरीडधारी कुंडलउज्जोविआणणा मउडदित्तसिरया रत्ताभा पउमपम्हगोरा सेया सुभवण्णगंधफासा उत्तमविउव्विणो विविहवत्थगंधमल्लधरा महिडिढआ महज्जुतिआ जाव पंजलिउडा पज्जुवासंति ।२६ । तए णं चंपाए नयरीए सिंघाडगतिगचउक्कचच्चरचउम्मुहमहापहपहेसु महया जणसद्देइ वा जणवूहेइ वा(जणवाएइ वा जणुल्लावेइ वा पा०) जणबोलेइ वा जणकलकलेइ वा जणुम्मीति वा जणुक्कलियाइ वा जणसन्निवाएइ वा बहुजणो अण्णमण्णस्स एवमाइक्खइ एवं भासइ एवं पण्णवेइ एवं परूवेइ- एवं खलु देवाणुप्पिया ! समणे भगवं महावीरे आदिगरे तित्थगरे सयंसंबुद्धे पुरिसुत्तमे जाव संपाविउकामे पुव्वाणुपुव्विं चरमाणे गामाणुगामं दूइज्जमाणे इहमागए इह संपत्ते इह समोसढे इहेव चंपाए णयरीए बाहिं पुण्णभद्दे चेइए अहापडिरूवं उग्गहं उग्गिण्हित्ता संजमेणं तवसा अप्पाणं भावेमाणे विहरइ, तं महप्फलं खलु भो देवाणुप्पिया ! तहारूवाणं अरहंताणं भगवंताणं णामगोअस्सवि सवणताए, किमंग पुण अभिगमणवंदणणमंसणपडिपुच्छणपज्जुवासणयाए ?, एक्कस्सवि आयरियस्स धम्मिअस्स सुवयणस्स सवणताए? (१४०) किमंग पुण विउलस्स अत्थस्स गहणयाए ?, तं गच्छामो णं देवाणुप्पिया ! समणं भगवं महावीरं वंदामो णमंसामो सक्कारेमो सम्माणेमो कल्लाणं मंगलं देवयं चेइअं विणएणं पज्जुवासामो, एतं णे पेच्चभवे (इहभवे य पा०)हियाए सुहाए खमाए निस्सेअसाए आणुगामिअत्ताए भविस्सइत्तिकटु बहवे उग्गा उग्गपुत्ता भोगा भोगपुत्ता एवं दुपडोआरेणं राइण्णा (इक्खागा नाया कोरव्वा पा०) खत्तिआ माहणा भडा जोहा पसत्थारो मल्लई लेच्छई लेच्छइपुत्ता अण्णे य बहवे राईसरतलवरमाडंबियकोडुंबिअइन्भसेट्ठिसेणावइसत्थवाहपभितओ अप्पेगइआ वंदणवत्तिअंअप्पेगइआ पूअणवत्तिअंएवं सकारवत्तियं सम्माणवत्तियं दंसणवत्तियं कोऊहलवत्तियं अप्पेगइआ अट्ठविणिच्छयहेउं अस्सुयाइं सुणेस्सामो सुयाइं निस्संकियाइं करिस्सामो अप्पेगइआ अट्ठाइं हेऊइं कारणाइं वागरणाइं पुच्छिस्सामो अप्पेगइआ सव्वओ समंता मुंडे भवित्ता अगाराओ अणगारिअंपव्वइस्सामो अप्पे० पंचाणुवइयं सत्तसिक्खावइयं दुवालसविहं गिहिधम्म पडिवज्जिस्सामो अप्पेगइआ जिणभत्तिरागेणं अप्पेगइआ जीअमेअंतिकट्टण्हाया कयबलिकम्मा कयकोऊयमंगलपायच्छित्ता (पाउच्छोलणधोया पा०) सिरसाकंठेमालकडा आविद्धमणिसुवण्णा कप्पियहारऽद्धहारतिसरयपालंबपलंबपलबमाणकडिसुत्तयसुकयसोहाभरणा पवरवत्थपरिहिया चंदणोलित्तगायसरीरा अप्पेगइआ हयगया एवं गयगया(जाणजुग्गजंपाणगिल्लिथिल्लि० पा०)सिबियागया संदमाणियागया अप्पेगइआ पायविहारचारिणो पुरिसवग्गुरापरिक्खित्ता(वग्गावग्गिं गुम्मागुम्मि पाह)महया उक्किट्ठिसीहणायबोलकलरवेणं पक्खुब्भिअमहासमुद्दरवमूतंपिव करेमाणा (पायदद्दरेणं भूमि कंपेमाणा अंबरतलमिव फोडेमाणा एगदिसिं एगाभिमुहा पा०) चंपाए णयरीए मज्झमझेणं णिग्गच्छंति त्ता जेणेव पुण्णभद्दे चेइए तेणेव उवागच्छंति त्तासमणस्स भगवओ महावीरस्स अदूरसामंते छत्ताईए तित्थयराइसेसे पासंति त्ता जाणवाहणाइं ठावइंति(विट्ठभंति पाह) त्ता जाणवाहणेहितो पच्चोरुहंति त्ता जेणेव समणे भगवं महावीरे तेणेव उवागच्छंति त्ता समणं भगवं महावीरं
तिक्खुत्तो आयाहिणं पयाहिणं करेति त्ता वंदंति णमंसंति त्ता णच्चासण्णे णाइदूरे सुस्सूसमाणा णमंसमाणा अभिमुहा विणएणं पंजलिउडा पज्जुवासंति (जाणाई के मुयंति वाहणाई विसज्जेति पुप्फतंबोलाइयं आउहमाझ्यं सच्चित्तालंकारं पाहणाओ य, एगसाडियं उत्तरासंगं, आयंता चोक्खा परमसुईभूया अभिगमेणं अभिगच्छंति,
चक्खुप्फासे०, मणसा एगत्तिभावकरणेणं, सुसमाहिपसंतसाहरियपाणिपाया अंजलिमउलियहत्था, एवमेयं भंते ! अवितहमेयं असंदिद्धमेयं इच्छियमेयं पडिच्छियमेयं
इच्छियपडिच्छियमेयं सच्चे णं एसमटे, माणसियाए तच्चित्ता तम्मणा तल्लेस्सा तयज्झवसिया तत्तिव्वज्झवसाणा तदप्पियकरणा तयट्ठोवउत्ता तब्भावणाभाविया F एगमणा अणन्नमणा जिणवयणधम्माणुरागरत्तमणा वियसियवरकमलनयणवयणा, समोसरणाइं गवेसह आगंतारेसु वा आरामागारेसुवा आएसणेसु वा आवसहेसु + वा पणियगेहेसु वा पणियसालासु वा जाणगिहेसु जाणसालासु कोट्ठागारेसु सुयाणेसु सुन्नागारेसु परिहिंडमाणे परिघोलेमाणे पा०) ।२७। तए णं से पवित्तिवाउए
इमीसे कहाए लद्धढे समाणे हद्वतुढे जाव हियए बहाए जाव अप्पमहग्घाभरणालंकिअसरीरे सयाओ गिहाओ पडिणिक्खमइ सयाओ गिहाओ पडिणिक्खमइत्ता 0055555555555555555555555 श्री आगमगुणमंजूषा - ७९ 5555555555555555555555OTOR
GO乐明明听听听听听听听听听听听国明明明明明明明明明明明听听听听听听听听明明明明明明明明明明明乐乐乐乐
S
Education International 2010.03