________________
श गक
संवरवेरग्गतुंगकूवयसुसंपउत्तेणं णाणसितविमलमूसिएणं सम्मत्तविसुद्धलद्धणिज्जाएणं धीरा संजमपोएण सीलकलिआ पसत्थज्झाणतववायपणोल्लि अपहाविएणं उज्जमववसायग्गहियणिज्जरणजयणउवओगणाणदंसणविसुद्धवय (प्र० र) भंडभरिअसारा जिणवरववयणोवदिट्ठमग्गेणं अकुडिलेणं सिद्धिमहपट्टणाभिमुहा समणवरसत्थवाहा सुसुइसुसंभाससुपण्हसासा, गामे एगरायं णगरे पंचरायं दुइज्जन्ता जिइंदिया णिब्भया गयभया सचित्ताचित्तमीसिएस दव्वेसु विरागयं गया संजया विरया मुत्ता लहुआ णिरवकखा साहु णिहुआ चरंति धम्मं । २१ । तेणं कालेणं० समणस्स भगवओ महावीरस्स बहवे असुरकुमारा देवा अंतिअं पाउब्भवित्था कालमहाणीलसरिसणीलगुलिअगवलअयसिकुसुमपगासा विअसिअसयवत्तमिवपत्तनिम्मलई सिंसितरत्ततंबणयणा गरूलायतउज्जुतुंगणासा उवचि असिलप्पवालबिंबफ लसण्णिभाहरोट्ठा पंडुरससिसकल विमलणिम्मलसं खगोक्खी रफेणदगरयमुणालिया धवलदंतसेढी हुयवहणि द्धंत धोयतत्ततवणिज्जरत्ततलतालुजीहा अंजणघणफसिणरूय गरमणिज्जणिद्धकेसा वामेगकुंडलधरा अद्दचंदणाणुलित्तगत्ता ईसिसिलिंघपुप्फप्पगासाई सुहुमाई असंकिलिट्टाइं वत्थाइं पवरपरिहिया वयं च पढमं समतिक्कंता बितिअं च वयं असंपत्ता भद्दे जोव्वणे वट्टमाणा तलभंगयतुडिअपरभूसणनिम्मलमणिरयणमंडिअभुआ दसमुद्दामंडिअग्गहत्था चूलामणिचिंधगया सुरूवा महिडिढआ महज्जुतिआ महबला महायसा महासोक्खा महाणुभागा हारविराइतवच्छा कडगतुडिअर्थभिअभुआ अंगयकुंडलमट्ठगंडतलकण्णपीढधारी विचित्तवत्थाभरणा विचित्तमालामउलिमउडा कल्लाणकयपवरवत्थपरिहिया कल्लाणकयपवरमल्लाणुलेवणा भासुरबोंदी पलंबवणमालधरा दिव्वेणं वण्णेणं दिव्वेणं गंधेणं दिव्वेणं रूवेणं दिव्वेणं फासेणं दिव्वेणं संघाए (घयणे) णं दिव्वेणं संठाणेणं दिव्वाए इड्ढीए दिव्वाए जुत्तीए दिव्वाए पभाए दिव्वाए छायाए दिव्वाए अच्चीए दिव्वेणं तेएणं दिव्वाए लेसाए दस दिसाओ उज्जोवेमाणा पभासेमाणा समणस्स भगवओ महावीरस्स अंतिअं आगम्मागम्म समणं भगवं महावीरं तिक्खुत्तो आयाहिणं पयाहिणं करेन्ति त्ता वंदंति णमंसंति त्ता णच्चासणे णाइदूरे सुस्सूसमाणा णमंसमाणा अभिमुहा विणएणं पंजलिउडा पज्जुवासंति | २२| तेणं कालेणं० समणस्स भगवओ महावीरस्स बहवे असुरिंदवज्जिआ भवणवासी देवा अंतियं पाउब्भवित्था नागपइणो सुवण्णा विज्जू अग्गीआ दीवा उदही दिसाकुमारा य पवणा थणिआ य भवणवासी णागफडागरूलवयरपुण्णकलस (संकिण्णउप्फेस० पा० ) सीहहयगयमगरमउडवद्धमाणणिजुत्तविचित्तविधगया सुरूवा महिडिढया सेसं तं चेव जाव पज्जुवासंति | २३ | तेणं कालेणं० समणस्स भगवओ महावीरस्स बहवे वाणमंतरा देवा अंतिअं पाउब्भवित्था पिसाया भूआ य जक्खरक्खसकिंनरकिं पुरिसभुअगवइणो अ महाकाया गंधव्वणिकाय (प्र० पइ) गणा णिउणगंधव्वगीतरइणो अणपणिअपणपणिअइसिवादीअभूअवादी अकंदियमहाकंदिआ य कुहंड पयए य देवा चंचलचवलचित्तकीलणदवप्पिआ गंभीरहसि अभणीअपीअगीअणच्चणरई वणमालामेलमउडकुंडलसच्छंदविउव्विआहारणचारूविभूसणधरा सव्वोउयसुरभिकुसुमसुरइयपलंबसोभंतकंतविअसंतचित्तवणमालरइअवच्छा काम कामरूवधारी णाणाविहवण्णरागवरवत्थचित्तचिल्लियणीयंसणा विविहदेसीणेवत्थगहिअवेसा पमुइअकंदप्पकलकेलिकोलाहलप्पिआ हासबोलकेलिबहुला अणेगमणिरयणविविहणिजुत्तविचित्तचिंधगया सुरूवा महिडिढआ जाव पज्जुवासंति | २४| तेण कालेनं० समणस्स भगवओ महावीरस्स जोइसिया देवा अंति पाउब्भवित्था विहस्सतिचंदसूरसुक्कसणिच्चरा राहू धूमकेतू बुहा य अंगारका य तत्ततवणिज्जकणगवण्णा जे गहा जोइसंमि चारं चरंति केऊ अ गइरइआ अट्ठावीसविहा य णक्खत्तदेवगणा णाणासंठाणसंठियाओ पंचवण्णाओ ताराओ ठिअलेस्स चारिणो अ अविस्साममंडलगती पत्तेयं णामंकपागडियचिंधमउडा महिडिढया जाव पज्जुवासंति | २५ | तेण कालेनं० समणस्स भगवओ महावीरस्स वेमाणिया (सामाणियता- यत्तीससहिया सलोगपाल अग्गमहिसिपरिसाणिअअप्परक्खेहिं संपरिवुडा देव सहस्साणुजाया मग्गेहिं पयएहिं समणुगम्मंतसस्सिरीया देवसंघजयसद्दकयालोया तरुणदिवागरकरातिरेगप्पहेहिं मणिकणगरयणघडियजालुज्जलहेमजालपेरंतपगिएहिं सपयरवरमुत्तदामलंबंतभूसणेहिं पचलियघंटावलिमहुरसद्दवंसतीनतालगीयवाइयरवेणं हट्टतुट्ठमणसा सेसावि य कप्पवरविमाणाहिवा० इत्यादि पा०) देवा अंतिअं पाउब्भवित्था सोहम्मीसाणसणकुमारमाहिंद- बंभलंतकमहासुक्कसहस्साराणपपाणयारणअच्चुयवई पहिट्ठा देवा जिणदंसणुस्सुगागमणजणियासा
श्री आगमगुणमंजूषा - ७८९
फ्र
66666666