SearchBrowseAboutContactDonate
Page Preview
Page 887
Loading...
Download File
Download File
Page Text
________________ ror95555555555 (१२) उववाइ [ (१) उवंगसुतं ] [२] 555555555555555sexold OEC虽听听听听听听乐听听听听听听听听听乐乐听听听听听听听听听听听听听听听听听听听听听听听听听乐乐乐乐56CM जीजीवंजीवकणंदीमुहक विलपिंगलक्खकारंड चक्क वायकलहंससारसअणेगसउणगणमिहुणविरइयसढुण्णइयमहुरसरणाइए सुरम्मे संपिडियदरियभमरमरहुकरिपहकरपरिलिन्तत्तछप्पयकुसुमासवलोलमहुरगुमंतगुंतगुंजंतदेसभागे अब्भतरपुप्फफले बाहिरपत्तोच्छणे पत्तेहि य पुप्फेहि य उच्छण्णपडिच्छण्णे (साउफले नीरोयए अकंटए णाणाविहगुच्छ गुम्ममंडवगरम्ममंडवगरम्मसोहिए पा०) विचित्तसुहके उभूए (सेउके उबहुले पा०) वावीपुक्खरिणीदीहियासु य सुनिवेसियरम्मजालहरए पिंडिमणीहारिम सुगंधिसुहसुर भिमणहरं च महया गंधद्धणि मुयंता णाणा विहगुच्छगुम्ममंडवकघरकसुहसेउकेउबहुला अणेगरहजाणजुग्गसिबियपविमोयणा सुरम्मा पासादीया दरिसणिज्जा अभिरूवा पडिरूवा।३। तस्स णं वणसंडस्स बहुमज्झदेसभाए एत्थ णं महं एक्के असोगवरपायवे (दूरोवगयकंदमूलवट्टलट्टसंठियसुसिलिट्ठघणमसिणिद्धसुजायनिरुवहउव्विद्धपवरखंधी पा०) अणे गनरपवरभुयागेज्झो कुसुमभरसमोनमंतपत्तलविसालसालो महुकरिभमरगणगुमगुमाइयनिलिंतउड्डितसस्सिरीए णाणासउणगमिहुणसुमहुरकण्णसुहपलत्तसद्दमहुरे पा०) पण्णत्ते, कुसविकुसविसुद्धरुक्खमूले मूलमंते कंदमंते जाव पविमोयणे सुरम्मे पासादीए दरिसणिज्जे अभिरूवे पडिरूवे, से णं असोगवरपायवे अण्णेहिं बहूहिं तिलएहिं लउएहिं छत्तोवेहिं सिरीसेहिं सत्तवण्णेहिं दीहवण्णेहिं लोद्धेहिं धवेहिं चंदणेहिं अज्जुणेहि णीवेहिं कुडएहिं सव्वेहि फणसेहिं दाडिमेहिं सालेहिं तालेहि तमालेहिं पियएहिं पियंगूहिं पुरोवगेहिं रायरुक्खेहिं णंदिरुक्खेहिं सव्वओ समता संपरिक्खित्ते, ते णं तिलया लउया जावणंदिरुक्खा कुसविकुसविसुद्धरुक्खमूला * मूलमंतो कंदमंतो एएसिं वण्णओ भाणियव्वो जाव सिबियपविमोयणा सुरम्मा पासादीया दरिसणिज्जा अभिरूवा पडिरूवा, ते णं तिलया जाव णंदिरुक्खा अण्णेहिं बहूहिं पउमलयाहिं णागलयाहिं असोअलयाहिं चंपगलयाहिं चूयलयाहिं वणलयाहिं वासंतियलयाहिं अइमुत्तलयाहिं कुंदलयाहिं सामलयाहि सव्वओ समंता संपरिक्खित्ता, ताओ णं पउमलयाओ णिच्चं कुसुमियाओ जाव वडिसयधरीओ पानादीयाओ दरिसणिज्जाओ अभिरूवाओ पडिरूवाओ (तस्स णं असोगवरपायवस्सउवरि बहवे अट्ठ अट्ठमंगलागा पं० २०- सोवत्थिय सिरिवच्छ नंदियावत वद्धमाणग भद्दासण कलस मच्छ दप्पणा सव्वरयणामया अच्छा सण्हा मण्हा घट्ठा नीरया निम्मला निप्पंका निक्कंकडच्छाया सप्पहा समिरीया सउज्जोया पासादीया०, तस्स णं असोगवरपायवस्स उवरिं बहवे किण्हचामरज्झया नीलचामरज्झया उप्पपट्टा वइरामयदंडा जल यामल गंधिया सुरम्मा पासादीया, तस्सणं असोगवरपायवस्स उवरि बहवे, छत्ताइच्छत्ता पडागाइपडाया घण्टाजुयला उप्पलहत्थगा पउमहत्थगा कुमुयहत्थगा कुसुमहत्थगा नलिणहत्थगा सुभगहत्थगा सोगंधियहत्थगा पुंडरीयहत्थया महापंडरीयहत्थया सयपत्तहत्थया सहस्सपत्तहत्थया सव्वरयणामया अच्छा जाव पडिरूवा पा०) तस्स णं असोगवरपायवस्स हेट्ठा ईसिंखंधसमल्लीणे एत्थ णं महं एक्के पुढविसिलापट्ठए पं० विक्खंभायामउस्सेह सुप्पमाणे किण्हे अंजणघणकिवाण कुवलय हलधरकोसेज्जायसीकेसकज्ज लंगीखंजणसिंगभेदरिट्ठयजंबूफल असणसणसण बंधणणीलुप्पलपत्तनिकर अयसिकुसुम प्पगासे मरकतमसारकलित्तण कीयरासिवण्णे णिद्धघणे अट्टसिरे आयंसयतलोवमे सुरम्मे ईहामियउसमतुरगनरमगरविहभवाल गकिण्णरुरुसरभचमरकुंजरवणलयपउम लयभत्तिचित्ते आईणगरूयबूरणवणी ततृलफरिसे सीहासणसंठिए पासादीए दरिसणिज्जे अभिरूवे पडिरूवे।५। तत्थ णं चंपाए णयरीए कूणिए णामं राया परिवसइ, महयाहिमवंतमहंतमलयमंदरमहिंदसारे अच्वंतविसुद्धदीहरायकुलवंससुप्पसूए णिरंतरं रायलक्खणविराइअंगमंगे बहुजणबहुमाणे पूजिए सव्वगुणसमिद्धे खत्तिए मुइए मुद्धाहिसित्ते माउपिउसुजाए दयपत्ते सीमंकरे सीमंधरे खेमंकरे खेमंधरे मणुस्सिदे जणवयपिया जणवयपाले जणवयपाले जणवयपुरोहिए सेउकरे केउकरे णरपवरे पुरिसवरे पुरिससीहे पुरिसवग्घे पुरिसासीविसे पुरिसपुंडरीए पुरिसवरगंधहत्थी अड्ढे दित्ते वित्ते विच्छिण्णविउलभवणसयणासणजाणवाहणाइण्णे बहुधणबहुजायरूवरयते आओगपओगसंपउते विच्छड्डिअपउरभत्तपाणे बहुदासीदासगोमहिसंगवेलगप्पभूते पडिपुण्णजंतकोसकोट्टागाराउधागारे बलवं दुब्बलपच्चामित्ते ओहयकंटयं निहयकंटयं मलिअकंटयं उद्धियकंटयं अकंटयं ओहयसत्तु निहयसत्तुंमलियसत्तुं उद्धिअसत्तुं ५ निज्जयसत्तुं पराइअसत्तुं ववगयदुब्भिक्खं मारिभयविप्पमुक्कं खेमं सिवं सुभिक्खं पसंत(पसंताहिय पा०) डिंबडमरं रज पसासे(हे पा०)माणे विहरइ ।६। तस्स णं MorO 995 श्री आगमगुणमंजूषा - ७८-555555555555555OOK GO乐乐听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听乐明明明明明明明明明劣劣質
SR No.002601
Book TitleAgam Guna Manjusha
Original Sutra AuthorN/A
AuthorGunsagarsuri
PublisherJina Goyam Guna Sarvoday Trust Mumbai
Publication Year1999
Total Pages1868
LanguagePrakrit, Gujarati, Hindi, English
ClassificationBook_Devnagari, Agam, & Canon
File Size85 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy