________________
hHOLTD
乐乐听听听听听听听听听乐听听听听听听听听听听听听听听听听听听听听听听听听乐乐乐乐
955555555555555 (१०) पावागणं बीमा मयस्वघोड..संवग्दाराई १
15555555555555yerog 0 होति अबंभचेरवेरमणपरिरक्खणट्ठयाए, पढमं सयणासणघरदुवारअंगण आगासगवक्खसालअभिलोयणपच्छवत्थुकपसाहणकण्हाणिकावकासा अवकासा जे य,
वेसियाणं अच्छंति य जत्थ इत्थिकाओ अभिक्खणं मोहदोसरतिरागवड्ढणीओ कहिति य कहाओ बहुविहाओ तेऽवि हु वज्जणिज्जा इत्थीसंसत्तसंकिलिट्ठा अन्नेवि य एवमादी अवकासा ते हु वज्जणिज्जा जत्थ मणोविन्भमो वा भंगो वा भस्सणा वा अट्ट रुदं च हुज झाणं तं तं वज्जेज्ज वजभीरू अणायतणं अंतपंतवसी एवमसंपत्तवासवसहीसमितिजोगेण भावितो भवति अंतरप्पा आरतमणविरयगामधम्मे जितिदिए बंभचेरगुत्ते, बितियं नारीजणस्स मज्झेन कहेयव्वा कहा विचित्ता विब्बोयविलाससंपउत्ता हाससिंगारलोइयकहव्व अणायतणं अन्तपन्तवासी एवमसंसत्तवासवसधी मोहजणणी न आवाहविवाहवरकहाविव इत्थीणं वा सुभगदुभगकहा चउसट्टि च महिलागुणा न वन्नदेसजातिकुलरूवनामनेवत्थपरिजणकहा इत्थियाणं अन्नावि य एवमादियाओ कहाओ सिंगारकलणाओ तवसंजमबंभचेरघातोवघातियाओ अणुचरमाणेणं बंभचेरं न कहेयव्वा न सुणयव्वा न चितेयव्वा, एवं इत्थीकहविरतिसमितिजोगेणं भावितो भवति अंतरप्पा आरतमणविरयगामधम्मे जितिदिए बंभचेरगुत्ते, ततीयं नारीण हसितभणितचेट्टियविप्पे क्खितगइविलासक लियं विव्वोतियनट्टगीतवातियसरीरसंठाणवन्नकरचरणनयणलाववन्नरूवजोव्वणपयोहराधरवत्थालंकारभूसणाणि य गुज्झोवकासियाई अन्नाणि य एवमादियाई तवसंजमबंभचेरघातोवघातियाई अणुचरमाणेणं बंभचेरं न चक्खुसा न मणसा न वयसा पत्थेयव्वाइं पावकम्माइं, एवं इत्थीरूवरितिसमितिजोगेण भावितो भवति अंतरप्पा आरतमणविरयगामधम्मे जितिदिए बंभचेरगुत्ते, चउत्थं पुव्वरयपुव्वकीलियपुव्वसंगंथगंथसंथुया जे ते आवाहविवाह चोल्लकेसुय तिथिसु जन्नेसु उस्सवेसु
य सिंगारागारचारुवेसाहिं हावभाव पललियविक्खेवविलाससालिणीहिं अणुकूलपेम्मिकाहिं सद्धिं अणुभूया सयणसंपओगा है उदुसुहवरकु सुमसुरभिचंदणसुगंधिवरवासधूवसुहफरिसवत्थभूसणगुणोववेया
रमणिजाउज्जगेवपउरा नडनट्टगजल्लमल्लमुट्ठिकवेलंबगकहगपवगलासगआइक्खगलंखलंखमंखतूणइल्लतुंबवी- णियतालायरपकरणाणि य बहूणि महुरसरगीतसुस्सराई अन्नाणि य एवमादियाणि तवसंजमबंभचेरघातोवघातियाइं अणुचरमाणेणं बंभचेरं न तातिं समणेणं लब्भा दट्ट न कहेउ नवि सुमरिउं जे, एवं पुव्वरयपुव्वकीलियविरतिसमितिजोगेण भावितो भवति अंतरप्पा आरयमणविरतगामधम्मे जिइंदिए बंभचेरगुत्ते, पंचमगं आहारपणीयनिद्धभोयणविवज्जते संजते सुसाहू ववगय खीरदहिसप्पिनवनीयतेल्लगुलखंडमच्छंडिकममहुमज्जामांसखज्जकज्जविगतिपरिचत्तकयाहारे ण दप्पणं न बहुसो न नितिकं न सायसूपाहिकं न खद्धं तहा भोत्तव्वं जह से जायामाता य भवति, न य भवति विब्भमो न भंसणा य धम्मस्स, एवं पणीयाहारविरतिसमितिजोगेण भावितो भवति अंतरप्पा आरयमणविरतगामधम्मे जिइंदिए बंभचेरगुत्ते, एवमिणं संवरस्स दारं सम्मं संवरियं होइ सुपणिहितं इमेहिं पञ्चहिवि कारणेहिं मणवयणकायपरिरक्खिएहिं णिच्चं आमरणंतं च एसो जोगो णेयव्वो धितिमया मतिमया अणासवो अकलुसो अच्छिद्दो अपरिस्सावी असंकिलिट्ठो सुद्धो सव्वजिणमणुन्नातो, एवं चउत्थं संवरदारं फासियं पालितं सोहितं तीरितं किहितं आणाए अणुपालियं भवति, एवं नायमुणिणा भगवया पन्नवियं परूवियं पसिद्धं सिद्धवरसासणमिणं सिद्धं आघवियं सुदेसितं पसत्थं, चउत्थं संवरदारं समत्तंतिबेमि ।२७ । द्वारं ४(९) ॥ जंबू ! ★★★ अपरिग्गहसंवुडे य समणे आरंभपरिग्गहातो विरते विरते
कोहमाणमायालोभा एगे असंजमे दो चेव रागदोसा तिन्नि य दंडगारवा य गुत्तीओ तिन्नि तिन्नि य विराहणाओ चत्तारि कसाया झाणासन्नाविकहा चउरो पंच य 3 किरियाओ समिति इंदियमहव्वयाइं च छ जीवनिकाया छच्च लेसाओ सत्त भया अट्ठ य मया नव चेव य बंभचेरवयगुत्ती दसप्पकारे य समणधम्मे एक्कारस य म उवासकाणं बारस य भिक्खूणं पडिमा किरियठाणा य भूयगामा परमाधम्मिया गाहासोलसया असंजमअबंभणाअसमाहिठाणा सबला परिसहा
सूयगडज्झयणदेवभावणउद्देसगुणपकप्पपावसुतमोहणिज्जे सिन्नानिगुणा य जोगसंगहे लित्तीसा आसातणा सुरिंदा आदि एक्कातियं करेत्ता एक्कुत्तरियाए कड्ढीए तीसातो जाव उ भवे तिकाहिका विरतीपणिहीसु अविरतीसु य एकभादिसु बहूसु ठाणेसु जिणपसत्थेसु अवितहेसु सासयभावेसु अवट्ठिएसु संकं कंखं निराकरेत्ता
- - - 1 - 11 - 454555555555 श्री आ. गणमंजपा ०५35555555555555555555555555556OR
乐听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听22
....For Private &Personal use.only
www.jainelibrary.o