SearchBrowseAboutContactDonate
Page Preview
Page 855
Loading...
Download File
Download File
Page Text
________________ FOTO 国听听听听听听 乐乐乐乐听听听听听听听听听听听听听听听听听明明听听听听听听听听F6C Pro.9555$$$ (१०) पण्हावागरणं बीआ सुयक्खंधो। अ. ३,४ संबरदाराई [२०] 5555555555555FOORT पंचमगं साहम्मिए विणओ पउंजियन्वो उवकरणपारणासु विणओ पउंजियव्वो वायणपरियट्टणासु विणओ पउंजियव्वो दाणगहणपुच्छणासु विणओ पउंजियव्वो निक्खमणपवेसणासु विणओ पउंजियव्वो अन्नेसु य एवमादिसु बहुसु कारणसएसु विणओ पउंजियव्वो, विणओवि तवो तवोवि धम्मो तम्हा विणओ पउंजियव्वो गुरूसु साहूसु तवस्सीसु य, एवं विणतेण भाविओ भवइ अंतरप्पा णिच्वं अधिकरणकरणकारावणपावकम्मविरते दत्तमणुन्नायउग्गहरूई, एवमिणं संवरस्स दारं सम्मं संवरियं होइ सुपणिहियं एवं जाव आघवियं सुदेसितं पसत्थं । ★★★ततियं संवरदारं समत्तंत्तिबेमि।२६॥ द्वारं ३(८)||*** जंबु ! एत्तो य बंभचेरं उत्तमतवनियमणाणदंसणचरित्तसम्मत्तविणयमूलं यमनियमगुणप्पहाणजुत्तं हिमवंतमहंततेयमंतं पसत्थगंभीरअतुच्छथिमितमज्झं अज्जवसाहुजणाचरितं ॥ मोक्खमग्गं विसुद्धसिद्धिगतिनिलयं (१३३) सासयमव्वाबाहमपुणब्भवं पसत्थं सोमं सुभं सिवमचलमक्खयकरं जतिवरसारक्खितं सुचरियं सुभासियं नवरि मुणिवरेहिं महापुरिसधीरसूरधम्मियधितिमंताण य सया विसुद्धं भव्वं भव्वजणाणुचिन्नं निस्संकियं निब्भयं नित्तुसं निरायासं निरुलेवं निव्वुतिघरं नियमनिप्पकंपं तवसंजममूलदलियणेम्मं पंचमहव्वयसुरक्खियं समितिगुत्तिगुत्तं झाणवरकवाडसुकय मज्झप्पदिन्नफलिहं सन्नद्धोच्छइयदुग्गइपहं सुगतिपहदेसगं च लोगुत्तमं च ॥ वयमिणं पउमसरतलागपालिभूयं महासगडअरगतुंबभूयं महाविडिमरुक्खक्खंधभूयं महानगरपागारकवाडफलिहभूयं रज्जुपिणिद्धो व इंदकेतू विसुद्धणेगगुणसंपिणद्धं जंमि य भग्गंमि होइ सहसा सव्वं संभग्गमथियचुन्नियकुसल्लियपल्लट्टपडियखंडियपरिसडियविणासियं विणयसीलतवनियमगुणसमूहं तं बंभं भगवंतं गहगणनक्खत्ततारगाणं व जहा उडुपती मणिमुत्तिसिलप्पवालरत्तरयणागराणं व जहा समुद्दो वेरुलिओ चेव जहा मणीणं जहा मउडो चेव भूसणाणं वत्थाणं चेव खोमजुयलं अरविंदं चेव पुप्फजेटुं गोसीसं चेव चंदणाणं हिमवंतो चेव नगाणं बम्भी ओसहीणं सीतोदा चेव निन्नगाणं उदहीसु जहा सयंभूरमणो रुयगवरे चेव मंडलिकपव्वयाणं पवरे एरावण इव कुंजराणं सीहोव्व जहा मिगाणं पवरे पवकाणं चेव वेणुदेवे धरणो जहा पण्णगइंदराया कप्पाणं चेव बंभलोए सभासु य जहा भवे सुहम्मा ठितिसु लवसत्तमट्ठ पक्रा दाणाणं चेव अभयदाणं किमिराओ चेव कंबलाणं संघयणे चेव वज्जरिसभे, संठाणे चेव समचउरंसे झाणेसु य परमसुक्कझाणं णाणेसु य परमकेवलं तु सिद्धं लेसासु य परमदुक्कलेस्सा तित्थंकरे जहा चेव मुणीणं वासेसु जहा महाविदेहे गिरिराया चेव मंदरवरे वणेसु जह नंदणवणं पवरं दुमेसु जहा जंबू सुदसणा वीसुयजसा जीय नामेण य अयं दीवो, तुरगवती गयवती रहवती नरवती जह वीसुए चेव राया रहिए चेव जहा महारहगते, एवमणेगा गणा अहीणा. भवंति एक्कमि बंभचेरगुणे जंमि य आराहियंमि आराहियं वयमिणं सच्चं सीलं तवो य विणओ य संजमो य खंती गुत्ती मुत्ती तहेव इहलोइयपारलोइयजसे य कित्तीय पच्चओ य, तम्हा निहुएण बंभचेरं चरियव्वं सव्वओ विसुद्धं जावज्जीवाए जाव सेयट्ठिसंजउत्ति, एवं भणियं वयं भगवया, तं च इमं- 'पंचमहव्वयसुव्वयमलं, समणमणाइलसाहुसुचिन्नं । वेरविरामणपज्जवसाणं, सव्वसमुद्दमहोदधितित्थं ॥१२ ।। तित्थकरेहि सुदेसियमग्गं, नरयतिरिच्छ विवज्जियमग्गं । सव्वपवित्तिसुनिम्मियसारं, सिद्धिविमाणअवंगुयदारं ॥१३ ।। देवनरिंदनमंसियपूयं, सव्वजगुत्तममंगलमग्गं । दुद्धरिसं गुणनायकमेक्वं, मोक्खपहस्स वडिसकभूयं ॥१४॥ जेण सुद्धचरिएणं भवइ सुबंभणो सुसमणो सुसाहू सुइसी सुमुणी सुसंजए, स एव भिक्खू जो सुद्धं चरति बंभचेरं, इमं च रतिरागदोसमोहपवड्ढणकरं किं मज्झ(ज्ज)पमायदोसपासत्थसीलकरणं अब्भंगराणियतेल्लमज्जणाणिय अभिक्खणं कक्खासीक रचरणवदणधोवणसंवाहण गायकम्मपरिमद्दणाणुलेवणचुन्नावासधूवणसरीरपरिमंडणवाउसियहसियभणियन-ट्टगीयवाइयनडनट्टकज-ल्लमल्लपेच्छणवेलंबकज्जाणिय सिंगारागाराणि (प्र० रकारणाणि) य अन्नाणि य एवमादियाणि तवसंजमबंभचेरघातोवधातियाई अणुचरमाणेणं बंभचेरं वज्जेयव्वाई सव्वकालं, भावेयव्वो भवइ य अंतरप्पा इमेहिं तवनियमसीलजोगेहिं निच्चकालं, किं ते ?- अण्हाणअदंतधावणसेयमलजल्लधारणं मूणवयकेसलोयखमदमअचैलगखुप्पिवासलाघवसीतो- सिणकट्ठसेज्जाभूमि म निसेज्जापरघरपवेसलद्धावलद्धमाणावमाणनिंदणदंसमसगफासनियमत-वगुणविणयमादिएहिं जहा से थिरतरकं होइ बंभचेरं, इमं च अबंभचेरविरमणपरिरक्खणठ्ठयाए पावयणं भगवया सुकहियं अत्तहित्तं पेच्चाभाविकं आगमेसिभ सुद्धं नेयाउयं अकुडिलं अणुत्तरं सव्वदुक्खपावाण विउसवणं, तस्स इमापंच भावणाओ चउत्थवयस्सा NOTE55 5 55555555 श्री आगमगणमंजूषा - ७५२555555555555555555556xxx Q乐听听听听听听听听听听听听听听听听听听听乐乐乐听听听听听听听听听听听听听听听听听听听听听听听听 in Educat ww.jainelibrary.ore)
SR No.002601
Book TitleAgam Guna Manjusha
Original Sutra AuthorN/A
AuthorGunsagarsuri
PublisherJina Goyam Guna Sarvoday Trust Mumbai
Publication Year1999
Total Pages1868
LanguagePrakrit, Gujarati, Hindi, English
ClassificationBook_Devnagari, Agam, & Canon
File Size85 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy