SearchBrowseAboutContactDonate
Page Preview
Page 850
Loading...
Download File
Download File
Page Text
________________ CEC项明明听听听乐听听听听听听听听听听听听听听听听听听听听听听听听听 $听听乐 AGI955555555555555 (१०) पण्हावागरण बीआ सुयक्खंधो ६ अ. १ संवरदाराई [१५) 555555555555500 जेऽविय नरा चाउरंतचक्कवट्टी वासुदेवा बलदेवा मंडलीया इस्सरा तलवरा सेणावती इब्भा सेट्ठी रट्ठिया पुरोहिया कुमारा दंडणायगा माडंबिया सत्थवाहा कोडुंबिया अमच्चा एए अन्ने य एवमाती परिग्गहं संचिणंति अणंतं असरणं दुरंतं अधुवमणिच्वं असासयं पावकम्मनेम्म अवकिरियव्वं विणासमूलं वहबंधपरिकिलेसबहुलं अणंतसकिलेसकारणं, ते तं धणकणगरयणनिचयं पिंडिता चेव लोभघत्था संसारं अतिवयंति सव्वदुक्ख (प्र० भय) संनिलयणं, परिग्गहस्सेव य अट्टाए सिप्पसयंसिक्खए बहुजणो कलाओ य बावत्तरि सुनिपुणाओ लेहाइयाओ सउणरूयावसाणाओ गणियप्पहाणाओ चउसटुिं च महिलागुणे रतिजणणे सिप्पसेवं असिमसिकिसिवाणिज्ज ववहारं अत्थइसत्थच्छरूप्पवायं विविहाओ य जोगजुंजणाओ अन्नेसु एवमादिएसु बहसुकारणसएसु जावज्जीवं नडिजए संचिणंति मंदबुद्धी. परिग्गहस्सेव य अट्टाए करंति पाणाण वहकरणं अलियनियडिसा इसंपओगे परदव्वअभिज्जा सपरदारअभिगमणासेवणाए आयासविसूरणं कलहभंडणवेराणि य अवमाणणविमाणणाओ इच्छामहिच्छप्पिवाससतततिसिया तण्हगेहिलोभघत्था अत्ताणा अणिग्गहिया करेंति कोहमाणमायालोभे अकित्तणिज्जे परिग्गहे चेव होति नियमा सल्ला दंडा य गारवा य कसाया सन्ना य कामगुणअण्हवगा इंदियलेसाओ सयणसंपओगा सचित्ताचित्तमीसगाई दव्वाइं अणंतकाई इच्छंति परिघेत्तुं सदेवमणुयासुरम्मि लोए लोभपरिग्गहो जिणवरेहिं भणिओ नत्थि एरिसो पासो पडिबंधो अत्थि सव्व-(१३२) जीवाणं सव्वलोए ।१९। परलोगम्मि य नट्टा तमं पविट्ठा मयामोहमोहियमती तिमिसंधकारे तसथावरसुहुमबादरेसु पज्जत्तमपज्जत्तग एवं जाव परियटुंति दीहमद्धं जीवा लोभवससंनिविट्ठा, एसो सो परिग्गहस्स फलविवाओ इहलोइओ परलोइओ अप्पसुहो बहुदुक्खो महब्भओ बहुरयप्पगाढो दारूणो कक्कसो असाओ वाससहस्सेहिं मुच्चइ, न अवेततित्ता अत्थि हु मोक्खेत्ति एवमाहंसु, नायकुलनंदणो महप्पा जिणो उ वीरवरनामधेजो कहेसी य परिग्गहस्स फलविवागं, एसो सो परिम्गहो पंचमो उनियमा नाणामणिकणगरयणमहरिह एवं जाव इमस्स मोक्खवरमोत्तिमग्गस्स फलिहभूयो। चरिमं अधम्मदारं समत्तं ।२०। 'एएहिं पंचहिं असंवरेहिं (प्र० आसवेहि) रयमादिणित्तुमणुसमयं । चउविहगइपज्जतं अणुपरियट्टति संसारं ||४|| सव्वगईपक्खंदे काहिति अणंतए अकयपुण्णा । जे य न सुणंति धम्मं सुणिऊण य जे पमायंति ॥५|| अणुसिटुंपि बहुविहं मिच्छाद्दिट्ठी य जे नरा अहमा (प्र० अबुद्धिया) |बद्धनिकाइयकम्मा सुणंति धम्मं न य करेन्ति ।।६।। किं सक्का काउं जे जं नेच्छइ ओसहं मुहा पाउं । जिणवयणं गुणमहुरं विरेयणं सव्वदुक्खाणं ॥७॥**पंचेव (प्र० ते) उज्झिऊणं पंचेव य रक्खिऊण भावेणं। कम्मरयविप्पमुक्का सिद्धिवरमणुत्तरं जंति ॥८॥ द्वारं ५॥ जंबू!*** एत्तो संवरदाराइं पंच वोच्छामि आणुपुव्वीए । जह भणियाणि भगवया सव्वदुहविमोक्खणट्ठाए ।।९।। पढम होइ अहिंसा बितियं सच्चवयणंति पण्णत्तं । दत्तमणुन्नाय संवरो य बंभचेरमपरिग्गहत्तं च ॥१०॥ तत्थ पढमं अहिंसा तसथावरसव्वभूयखेमकरी।तीसे सभावणाए किंचि वीच्छं गुणुद्देसं ।।११।। ताणि उ इमाणि सुव्वय ! महव्वयाइ (लोकहियसवयाई) सुयसागरदेसियाइं तवसंजममहव्वयाइं सीलगुणवरव्वयाई सच्चज्जवव्वयाई नरगतिरियमणुयदेवगतिविवज्जकाई सव्वजिणसासणगाई कम्मरयविदारगाइं भवसयविणासणकाइं दुहसयविमोयणकाई सुहसयपवत्तणकाइं कापुरिसदुरूत्तराई (सम्पुरिसतीरियाई पा०) सप्पुरिसनिसेवियाई निव्वाणगमणमग्गसग्गप्पणायकाइं (याणगाइं पा०) संवरदाराइं पंच कहियाणि उ भगवया, तत्थ पढमं अहिंसा जा सा सदेवमणुयासुरस्म लोगस्स भवति-दीवो ताणं सरणं गती पइट्ठा निव्वाणं निव्वुई समाही सत्ती कित्ती कंती रती य विरती य सुयंगतित्ती १० दया विमुत्ती खन्ती सम्मत्ताराहणा महंती बोही बुद्धी धिती समिद्धी रिद्धी २० विद्धी ठिती पुट्ठी नंदा भद्दा विसुद्धी लद्धी विसिट्ठदिट्ठी कल्लाणं मंगलं ३० पमोओ विभूती रक्खा सिद्धावासो अणासवो केवलीण ठाणं सिवं समिई सीलं संजमो ४० त्तिय सीलपरिघरो संवरो य गुत्ती ववसाओ उस्सओ जन्नो आयतणं जतणमप्पमातो आसासो ५० वीसासो अभओ सव्वस्सवि अमाघाओ चोक्ख पवित्ती सूती पूया विमल पभासा य निम्मलतर ६० त्ति एवमादीणि निययगुणनिम्मियाइं पज्जवनामाणि होति अहिंसाए भगवतीए। २११ एसा सा भगवती अहिंसा जा सा भीयाणंविव सरणं पक्खीणंपिव गमणं तिसियाणंपिव सलिलं खुहियाणंपिव असणं समुद्दमज्झेव पोतवहणं चउप्पयाणंव QF明明明明明明明明明明明明明明明听听听听听听听听听听听听听听听听听听乐乐乐乐乐坊乐乐乐乐坊乐步C winh --.-.-.-iririEEE5555555 मजा LEELLLLL O POR
SR No.002601
Book TitleAgam Guna Manjusha
Original Sutra AuthorN/A
AuthorGunsagarsuri
PublisherJina Goyam Guna Sarvoday Trust Mumbai
Publication Year1999
Total Pages1868
LanguagePrakrit, Gujarati, Hindi, English
ClassificationBook_Devnagari, Agam, & Canon
File Size85 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy