________________
Rom
/
(१०) पण्हावागरणं पढमा सुयक्खंधी ४.५ आसवदारं (अधम्मदार) [१४]
19555555555555OXO!
C玉明听听听听听听听听乐明明听听听听听听听听听听玩玩乐乐听听听听听听听听听听听听听听听听听听听听F%5C
चरित्ताओ जसमन्तो सुव्वया य पाति अ (जस पा०) कित्तिं रोगत्ता वाहिया पवदिति रोयवाही, दुवे य लोया दुआराहगा भवंति इहलोए चेव परलोए चेव परस्स दारओ जे अविरया, तहेव केई परस्स दारं गवेसमाणा गहिया हया य बद्धरूद्धा य एवं जाव गच्छंति विपुलमोहाभिभूयसन्ना मेहूणमूलं च सुव्वए तत्थ २ वत्तपुव्वा संगामा जणक्खयकरा सीयाए दोवईए कए रूप्पिणीए पउमावईए ताराए कंचणाए रत्तसुभद्दाए अहिल्लियाए सुवन्नगुलियाए किन्नरीए सुरूवविज्जुमतीए रोहिणीए य अन्नेसु य एवमादिएसु बहवो महिलाकएसु सुव्वंति अइक्कंता संगामा गामधम्ममूला इहलोए ताव नट्टा परलोएवि य णट्टा महया मोहतिमिसंधकारे घोरे तसथावरसुहुमबादरेसु पज्जत्तमपज्जत्तसाहारणसरीरपत्तेयस रीरेसु य अंडजपोतजजराउयरसजसंसेइमसंमुच्छिमउब्भियउववादिएसु य नरगतिरियदेवमाणुसेसु जरामरणरोगसोगबहुले पलिओवमसागरोवमाई अणादीयं अणवदग्गं दीहमद्धं चाउरंतसंसारकतारं अणुपरियटृति जीवा मोहवससंनिविट्टा, एसो सो अबंभस्स फलविवागो इहलोइओ पारलोइओ य अप्पसुहो बहुदुक्खो महब्भओ बहुरयप्पगाढो दारूणो कक्कसो असाओ वाससहस्सेहिं मुच्चती, न य अवेदइत्ता अत्थि हु मोक्खोत्ति एवमाहंसु, नायकुलनंदणो महप्पा जिणो उ वीरवरनामधेजो कहेसी य अबंभस्स फलविवागं एयं, तं अबंभंपि चउत्थं सदेवमणुयासुरस्स लोगस्स पत्थणिज्जं एवं चिरपरिचियमणुगयं दुरंतं *** चउत्थं अधम्मदारं समत्तंतिबेमि ।१६।। दारं।४॥ जंबू ! इत्तो परिग्गहो पंचमो *** उनियमा णाणामणिकणगरयणमहरिहपरिमलसपुत्तदारपरिजणदासीदासभयगपेसहयगयगोमहिस उट्टखरअयगवेलगसीयासगडरहजाणजुग्गसंदणसयणासणवाहणकु वियधणधन्नपाणभोयणाच्छायणगंधमल्लभायणभवणविहिं चेव बहुविहीयं भरह णगरगरणियमजणवयपुरवरदोणमुहखेडकब्बडमडंबसंबाहपट्टणसहस्सपरिमंडियं थिमियमेइणीयं एगच्छत्तं ससागरं भुंजिऊण वसुहं अपरिमियमणंततण्हमणुगयमहिच्छसारनिरयमूलो लोभकलिक सायमहक्खं धो चिंतासयनिचियविपुलसालो गारवपविरल्लियग्गविडवो नियडितयापत्तपल्लवधरो पुप्फफलं जस्स कामभोगा आयासविसूरणाकलहपकंपियग्गसिहरो नरवतिसंपूजितो बहुजणस्स हिययदइओ इमस्स मोक्खवरमोत्तिमग्गस्स फलिहभूओ चरिमं अहम्मदारं ।१७। तस्स य नामाणि इमाणि गोण्णाणि होति तीसं, तं०-परिग्गहो संचयो चयो उवचओ निहाणं संभारो संकरो आयरो पिंडो दव्वसारो १० तहा महिच्छा पडिबंधो लोहप्पा मह(प्र० परिव्वआ) इ (द्धी पा०) उवकरणं संरक्खणा य भारो संपाउप्पायको कलिकरंडो पवित्थरो २० अणत्थो संथवो अगुत्ती आयासो अवियोगो अमुत्तीतण्हा अणत्थको आसत्ती असंतोसोत्तिविय ३०, तस्स एयाणि एवमादीणि नामधेज्जाणि होति तीसं।१८। तं च पुण परिग्गहं ममायंति लोभघत्था भवणवरविमाणवासिणो परिग्गहरूती परिग्गहे विविहकरणबुद्धी देवनिकाया य असुरभुयगगरूलसुवण्णविज्जुजलणदीवउदहिदिसिपवणथणियअणवं नियपणबंनियइ. सिवातियभूतवाइयकंदियमहाकंदियकुहंडपतंगदेवा पिसायभूयजक्खरक्खसकिंनरकिंपुरिसमहोरगगंधव्वा य तिरियवासी पंचविहा जोइसिया य देवा बहस्सतीचंदसूरसुक्कसनिच्छरा राहुधूमकेउबुधा य अंगारका य तत्ततवणिज्जकणयवण्णाजे य गहा जोइसम्मि चारं चरंति केऊ य गतिरतीया अट्ठावीसतिविहा यई नक्खत्तदेवगणा नाणासंठाणसंठियाओ य तारगाओ ठियलेस्सा चारिणो य अविस्साममंडलगती उवरिचरा उडढलोगवासी दुविहा वेमाणिया य देवा सोहम्मीसाणसणंकुमारमाहिंदबंभलोगलंतगमहासुक्कसहस्सार आणयपाणयआरणअच्चुया कप्पवरविमाणवासिणो सुरगणा गेवेज्जा अणुत्तरा दुविहा कप्पातीया विमाणवासी महिड्डिका उत्तमा सुरवरा एवं च ते चउव्विहा सपरिसावि देवा ममायंति भवणवाहणजाणविमाणसयणासणाणि य नाणाविहवत्थभूसणा पवरपहरणाणि य नाणामणिपंचवन्नदिव्वं च भायणविहिं नाणाविहकामरूवे वेउब्वितअच्छरगणसंघाते दीवसमुद्दे दिसाओ विदिसाओ चेतियाणि वणसंडे पव्वते य गामनगराणि य आरामुज्जाणकाणणाणि य कूवसरतलागवाविदीहियदेवकुलसभप्पवावसहिमाझ्याइं बहुकाई कित्तणाणि य परिगेण्हित्ता परिग्गहं विपुलदव्वसारं देवावि सइंदगाने तित्तिं न तुहि उवलभंति अच्चंतविपुललोभाभिभूतसत्ता वासहरइक्खुगारवट्टपव्वयकुंडलरूचगवरमाणुसोत्तरकालोदधिल
वणसलिलदहपतिरतिकरअंजणकसेलदहिमुहऽवपातुप्पायकंचणकचित्तविचित्तजमकवरसिहरकूडवासी वक्खारअकम्मभूमिसु सुविभत्तभागदेसासु कम्मभूमिसु, xeos5555555555555555555555 9 श्री आगमगुणमंजूषा ७४६ 555555555$$$$$$$$$$$$$$$$$$OK