SearchBrowseAboutContactDonate
Page Preview
Page 827
Loading...
Download File
Download File
Page Text
________________ TORO555555555明 (८) अंतगडदसाओ ८ वग्ग, १० अ णं [१३] G虽听听听听听听听听听听听听听听 sexOR 乐乐乐乐乐乐 乐乐乐明明明明明明明明明明明听听听听听听听听听听听$$$$$$$$$$ 垢 चोत्तीसइमं० सव्वकाम० बत्तीस० सव्वकाम० तीस० सव्वकाम० अठ्ठावीस० सव्वकास छवीस० सव्वकाम० चउवीस० सव्वकाम० बावीस० सव्वकाम० वीस० सव्वकाम० अट्ठारसमं० सव्वकाम० सोलसमं० सव्वकाम० चोद्दसमं० सव्वकाम बारसमं० सव्वकाम० दसमं० सव्वकाम० अट्ठम० सव्वकाम० छटुं० सव्वकाम० चउत्थं० सव्वकाम० अट्ठ छट्ठाइं० सव्वकाम० अट्ठमं० सव्वकाम० छटुं० सब काम० चउत्थं० सव्वकाम० एवं खलु एसा रयणावलीए तवोकम्मस्स पढमा परिवाडी एगेणं संवच्छरेणं तीहिं मासेहिं बावीसाए य अहोरत्तेहिं अहासुत्ता जाव आराहिया भवति, तदाणंतरं च णं दोच्चाए परिवाडीए चउत्थं करेति विगतिवजं पारेति त्ता छटुं करेति त्ता विगतिवज पारेति एवं जहा पढमाएवि नवरं सव्वपारणते विगतिवज्जं पारेति जाव आराहिया भवति, तयाणंतरं च णं तच्चाए परिवाडीए चउत्थं करेति त्ता अलेवाडं पारेति सेसं तहेव, एवं चउत्था परिवाडी नवरं सव्वपारणते आयंबिलं पारेति सेसं तं चेव,- 'पढमंमि सव्वकामं पारणयं बितियते विगतिवज्ज । ततियंमि अलेवाडं आयंबिलमो चउत्थंमि॥११॥ ततेणं सा काली अज्जा रयणवलीतवोकम्मं पंचहिं संवच्छरेहिं दोहि य मासेहिं अट्ठावीसाए य दिवसेहिं अहासुत्तं जाव आराहेत्ता जेणेव अज्जचंदणा अज्जा तेणेव उवा० त्ता अज्जचंदणं अज्जं वंदति णमंसति त्ता बहूहिं चउत्थ जाव अप्पाणं भावमाणी विहरति, तते णं सा काली अज्जा तेणं ओरालेणं जाव धमणिसंतया जाया यावि होत्था, से जहा इंगाल० सहुयहुयासणे इव भासरासिपलिच्छण्णा तवेणं तेएणं तवतेयसिरीए अतीव उवसोभेमाणी चिट्ठति, तते णं तीसे कालीए अज्जाए अन्नदा कदाई पुव्वरत्तावरत्तकाले अयं अब्भत्थिते जहा खंदयस्स चिंता जाव अत्थि उट्ठा० तावताव मे सेयं कल्लं० जाव जलंते अज्जचंदणं अजं आपुच्छित्ता अज्जचंदणाए अज्जाए अब्भणुन्नायाए समाणीए संलेहणाझूसणा० भत्तपाणपडि० कालं अणवकंख० विहरेत्तएत्तिकट्ट एवं संपेहेति त्ता कल्लं० जेणेव अज्जचंदणा अज्जा तेणेव उ० त्ता अज्जचंदणं वंदति णमंसति त्ता एवं व०- इच्छामि णं अज्जा ! तुब्भेहिं अब्भणुण्णाता समाणी संलेह० जाव विहरेत्तते, अहासुहं०, काली अज्जा अज्जचंदणाते अब्भणुण्णाता समाणी संलेहणाझूसिया जाव विहरति, सा काली अज्जा अज्जचंदणाए अंतिते सामाइयमाझ्याइं एक्कारस अंगाई अहिज्जित्ता बहुपडिपुन्नाई अट्ठ संवच्छराइं सामण्णपरियागं पाउणित्ता मासियाए संलेहणाए अत्ताणं झूसेत्ता सट्ठि भत्तातिं अणसणाते छेदेत्ता जस्सट्ठाए कीरति जाव चरिमुस्सासनीसासेहिं सिद्धा० । णिक्खेवो, अ०१।१७। तेणं का० चंपानामं नगरी पुन्नभद्दे चेतिते कोणिए राया, तत्थ णं सेणियस्सरण्णो भज्जा कोणियस्सरण्णो चुल्लमाउया सुकालीनाम देवी होत्था, जहा काली तहा सुकालीवि णिक्खंता जाव बहूहिं चउत्थ जावभावे० विहरति, त० सासुकाली अज्जा अन्नया कयाई जेणेव अज्जचंदणा अज्जा जाव इच्छामि णं अज्जो! तुब्भेहिं अब्भणुन्नाता समाणी कणगावलीतवोकम्मं उवसंपज्जित्ताणं विहरेत्तते, एवं जहा रयणावली तहा कणगावलीवि, नवरं तिसु ठाणेसु अट्ठमाई करेति जहा रयणावलीए छट्ठाई, एक्काए परिवाडीए संवच्छरो पंच मासा बारस य अहोरत्ता, चउण्हं पंच वरिसा नव मासा अट्ठारस दिवसा सेसं तहेव, नव वासा परियातो जाव सिद्धा, अ०२।१८ । एवं महाकालीवि, नवरं खुड्डागं सीहनिक्कीलियं तवोकम्म उवसंपज्जित्ताणं विहरति, तं०- चउत्थं करेति त्ता सव्वकामगुणियं पारेति त्ता छटुं० सव्वकाम० चउत्थं० सव्वकाम० अट्ठम० सव्वकाम० छटुं० सव्वकाम० दसमं० सव्वकाम० अट्ठमं० सव्वकाम० दुवालसं० सव्वकाम० दसमं० सव्वकाम० चोद्दसं० सव्वकाम० बारसमं० सव्वकाम० सोलस० सव्वकाम० चोद्दसं० सव्वकाम० अट्ठारसं० सव्वकाम० सोलसमं० सव्वकाम० वीस० सव्वकाम० अट्ठार० सव्वकाम० वीसइ० सव्वकाम० सोलसमं सव्वकाम० अट्ठार० सव्वकाम० चोइस० सव्वकाम० सोलस० सव्वकाम० बारस० सव्वकाम० चोद्दस० सव्व० दसमं० सव्वका० बारसमं० सव्वकाम० अट्ठमं० सव्वकाम० दसमं० सव्वकाम० छटुं० सव्वकाम० अट्ठमं० सव्वकाम० चउत्थं० सव्वकाम० छटुं० सव्वकाम० चउत्थं० सव्वकाम० तहेव चत्तारि परिवाडीओ, एक्काए परिवाडीए छम्मासा सत्त य दिवसा, चउण्हं दो वरिसा अट्ठावीसा य दिवसा जाव सिद्धा, अ०३ । १९ । एवं कण्हावि नवरं महालयं सीहणिक्कीलियं तवोकम्मं जहेव खुड्डागं नवरं चोत्तीसइमं जाव णेयव्वं तहेव ऊसारेयव्वं, एक्काए वरिसं छम्मासा अट्ठारस य दिवसा, चउण्हं छव्वरिसा दो मासा बारस य अहोरत्ता, सेसं जहा कालीए जाव सिद्धा, अ०४। २२० । एवं सुकण्हावि णवरं सत्तसत्तमियं भिक्खुपडिम उवंसंपज्जित्ताणं विहरति, पढमे सत्तए एक्कक्कं भोयणस्स (१२८) दत्तिं पडिगाहेति एक्कक्कं पाणयस्स दोच्चे Terro55959595555555555555 श्री आगमगुणमंजूषा ७२६ $$$$5555555555555HONOR ONO乐乐明明听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听明明明明明乐QQ
SR No.002601
Book TitleAgam Guna Manjusha
Original Sutra AuthorN/A
AuthorGunsagarsuri
PublisherJina Goyam Guna Sarvoday Trust Mumbai
Publication Year1999
Total Pages1868
LanguagePrakrit, Gujarati, Hindi, English
ClassificationBook_Devnagari, Agam, & Canon
File Size85 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy