________________
RoR5555555
८) अंतगडदसाओ ७ बग्ग, १३ अज्झयणं, ८ वग्ग, १० अन्झयणं [१२]
355555555555555OSXong
CO乐乐乐乐乐乐乐乐乐乐乐乐乐乐乐明明听听听听听听听听听听听听听听听玩乐乐乐乐乐乐乐乐乐乐乐乐乐乐乐
आपुच्छामि तते णं अहं देवाणु० ! अंतिए जाव पव्वयामि, अहा० देवाणु० मा पडिबंध०, तते णं से अतिमुत्ते जेणेव अम्मापियरो तेणेव उवागते जाव पव्वतित्तए, अतिमुत्तं कुमारं अम्मापितरो एवं व०-बाले सि ताव तुमं पुत्ता ! असंबुद्धे सि० किं णं तुमं जाणसि धम्मं?, तते णं से अतिमुत्ते कुमारे अम्मापियरो एवं व०-एवं खलु अम्मयातो ! जं चेव जाणामि तं चेव न याणामि जं चेव न याणामि तं चेव जाणामि, त० तं अइमुत्तं कुमारं अम्मापियरो एवं व०-कहं णं तुमं पुत्ता ! जं चेव जाणसि जावतं चेव जाणसि?, त० से अतिमुत्ते कुमारे अम्मापितरो एवं०-जाणामि अहं अम्मतातो! जहा जाएणं अवस्समरियव्वं न जाणामि अहं अम्मतातो ! काहे वा कहिं वा कहं वा केचिरेणं वा ?. न जाणामि अम्मयातो ! केहिं कम्मायाणेहिं जीवा नेरइयतिरिक्खजोणियमणुस्सदेवेसु उववजंति, जाणामि णं अम्मयातो ! जहा सतेहि कम्मायाणेहिं जीवा नेरइय जाव उववज्जंति, एवं खलु अहं अम्मतातो ! जं चेव जाणामि तं चेव न याणामिजं चेव न याणामि तं चेव जाणामि, इच्छामि णं अम्मतातो! तुब्भेहिं अब्भणुण्णाते जाव पव्वइत्तते, तते णं तं अइमुत्तं कुमारं अम्मापियरो जाहे नो संचाएंति बहूहिं आघव० तं इच्छामो ते जाता ! एगदिवसमवि रातसिरि पासेत्तते, त० से अतिमुत्ते कुमारे अम्मापिउवयणमणुयत्तमाणे तुसिणीए संचिट्ठति अभिसेओ जहा महाबलस्स निक्खमणं जाव सामाझ्यमाइयाइं अहिज्जति बहूई वासाई सामण्णपरियागं गुणरयणं जाव विपुले सिद्धे, अ०.१५ । तेणं कालेणं० वाणारसीए नयरीए काममहावणे चेतिते, तत्थ णं वाणारसीइ अलक्खे णामं राया होत्था, तेणं कालेणं० समणे जाव विहरति परिसा०, तते णं अलक्खे राया इमीसे कहाते लद्धटे हट्ट जहा कूणिए जाव पज्जुवासति धम्मकहा, त० से अलक्खे राया समणस्स भगवओ महावीरस्स जहा उदायणे तहा णिक्खते णवरं जेट्ठपुत्तं रज्जे अहिसिंचति एक्कारस अंगा बहू वासा परियाओ जाव विपुले सिद्धे, अ० १६ । एवं खलु जंबू ! समणेणं जाव छट्ठस्स वग्गस्स अयमढे पन्नत्ते।१५|| वग्गो ६ ॥ जति णं भंते ![ सत्तमस्स वग्गस्स उक्खेवओ जाव तेरस अज्झयणा पं० - 'नंदा तहानंदमती नंदोत्तर नंदसेणिया चेव । महया सुमरूत महमरुय, मरुदेवा य अट्ठमा ।। ८॥ भद्दा सुभद्दा य, सुजाता सुमणातिया। भूयदित्ताय बोद्धव्वा, सेणियभज्जाण नामाई ॥९ ।। जई णं भंते !० तेरस अज्झयणा पन्नत्ता पढमस्स णं भंते ! अज्झयणस्स समणेणं० के अढे पन्नत्ते ?, एवं खलु जंबू ! तेणं का० रायगिहे गुणसिलते चेतिते सेणिते राया वन्नतो, तस्स णं सेणियस्स रण्णो नंदा नामं देवी होत्था वन्नओ, सामी समोसढे परिसा निग्गता, तते णं सा नंदादेवी इमीसे कहाते लद्धट्ठा कोडुंबियपुरिसे सद्दावेति त्ता जा णं पउमावती जाव एक्कारस अंगाइ अहिज्जत्ता वीसं वासाइं परियातो जाव सिद्धा, अ० १ । एवं तेरसवि देवीओ णंदागमेण णेयव्वातो, अ० १३ ॥ वग्गो ७।१६ । जति णं भंते ![ अट्ठमस्स वग्गस्स उक्खेवओ जाव दस अज्झयणा] पं० तं०- 'काली सुकाली महाकाली कण्हा सुकण्हा महाकण्हा । वीरकण्हा य बोद्धव्वा. रामकण्हा तहेव य।१०॥ पिउसेणकण्हा नवमी दसमी महासेणकण्हा य॥ जति० दस अज्झयणा० पढमस्स अज्झयणस्स के अढे पं०?, एवं खलु जंबू ! तेणं का० चंपा नाम नगरी होत्था पुन्नभद्दे चेतिते, तत्थ णं चंपाए नयरीए कोणिए राया वण्णतो, तत्थ णं चंपाए नयरीए सेणियस्स रन्नो भज्जा कोणियस्स रण्णो चुल्लमाउया काली नाम देवी होत्था वण्णतो, जहा नंदा जाव सामातियमातियाति एक्कारस अंगाइ अहिज्जति बहूहिं चउत्थ० जाव अप्पाणं भावेमाणी विहरति, तते णं सा काली अण्णया कदाई जेणेव अज्जचंदणा अज्जा तेणेव उवागता त्ता एवं व०- इच्छामि णं अज्जाओ! तुब्भेहिं अब्मणुण्णाता समाणा रयणावलिं तवं उवसंपज्जेत्ताणं विहरेत्तते, अहासुहं०, त० सा काली अज्जा अज्जचंदणाए अब्भणुण्णाया समाणा रयणावलिं उवसंप० विहरति तं०- चउत्थं करेति ता सव्वकामगुणियं पारेति (प्र० पढमंमि सव्वकामगुणियं) पारेत्ता छटुं करेति त्ता सव्वकाम० पारेति त्ता अय्ठमं करेति त्ता सव्वकाम०त्ता अट्ठ छट्ठाई करेति त्ता सव्वकामगुणियं पारेति त्ता चउत्थं० सव्वकामगुणियं पारेति त्ता छटुं करेति त्ता सव्वकामगुणियं पारेति त्ता अट्ठमं करेति त्ता सव्वकामगु० दसमं० सव्वकाम० दुवालसमं० सव्वकाम० चोद्दसमं० सव्वकाम० सोलसमं० सव्वकामगु० अट्ठररसमं० सव्वकाम० वरसइमं० सव्वकामगु० बावीसइमं० सव्वकाम० चउवीसइमं सव्वकागुम० उव्वीसइ० सव्वकाम० अट्ठावीस०सव्वकाम० तीसइमं० सव्वकाम० बत्तीसझमं० सव्वकाम० चोत्तीसइमं० सव्वकाम० चोत्तीसंछवाइं० सव्वकागम०
SU明明明明明明明明明明劣明明明劣明明明明明明明明明明明明明明明明明明明明明明明明明明明明明明明明明明CN
GanEducation International-2010-03
Co comonalireonly Mer:0555555555555555555559 श्री आगमगुणमंजूषा - ७२५45555555444442EEEEEEELOR