SearchBrowseAboutContactDonate
Page Preview
Page 800
Loading...
Download File
Download File
Page Text
________________ Nox95555555555555554 (७) उवासगदसाओ२. कामदेवज्ज्झयणं 5%%%% %%%%%%%% CE वेढेइ त्ता तिक्खाहिं विसपरिगयाहिं दाढाहिं उरंसि चेव निकुट्टेइ, तए णं से कामदेवे समणोवासए तं उज्जल जाव अहियासेइ ।२२। तए णं से देवे सप्परूवे कामदेवं समणोवासयं अभीयं जाव पासइ त्ता जाहे नो संचाएइ कामदेवं समणोवासयं निग्गन्थाओ पावयणाओ चालिताए वा खोभितए वा विपणिणाभित्ताए वा ताहे सन्ते० सणियं सणियं षच्चोसक्कइत्ता पोसहसालाओ पडिणिक्खमइत्ता दिव्वं सप्परूवं विप्पजहइ त्ता एणं महं दिव्वं देवरूवं विउव्वइ, हारविराइयवच्छं जाव दस दिसाओ उज्जोवेमाणं पभासेमाणं पासाईयं दरिसणिज्जं अभिरूवं पडिरूवं दिव्वं देवरूवं विउव्वइ त्ता कामदेवस्स समणोवासयस्स पोसहसालं अणुप्पविसइ त्ता अन्तलिक्खपडिवन्ने सखिङ्खिणियाइं पञ्चवण्णाइं वत्थाई पवरपरिहिए कामदेवं समणोवासयं एवं व०- हंभो कामदेवा ! समणोवासया धन्ने सि णं तुमं देवाणुप्पिया ! सपुण्णे पयत्थ कयलक्खणे सुलद्धे णं तव देवाणुप्पिया! माणुस्सए जम्मजीवियफले जस्सणं तव निग्गन्थे पावयणे इमेयारूवा पडिवत्ती लद्धा पत्ता अभिसमन्नागया, एवं खलु देवाणुप्पिया ! सक्के देविदे देवराया जाव संक्वंसि सीहासणंसि चउरासीईए सामाणियसाहस्सीणं जाव अन्नेसिं च बहूणं देवाण य देवीण य मज्झगए एवमाइक्खइ०- एवं खलु देवाणुप्पिया! जम्बुद्दीवे दीवे भारहे वासे चम्पाए नयरीए कामदेवे समणोवासए पोसहसालाए पोसहिए बम्भचारी जाव दब्भसंथारोवगए समणस्स भगवओ महावीरस्स अन्तियं धम्मपण्णत्तिं उवसम्पज्जित्ताणं विहरइ, नो खलु से सक्को केणई देवेण वा जाव गन्धव्वेण वा निग्गन्थाओ पावयणाओ चालित्तए वा खोभित्तए वा विपरिणामित्तए वा, तए णं अहं सक्कस्स देविन्दस्स देवरण्णो एयमढे असद्दहमाणे० इहं हव्वमागए तं अहो णं देवाणुप्पिया ! इड्ढी० 'लद्धा० तं दिट्ठा णं देवाणुप्पिया ! इड्ढी जाव अभिसमन्नागया, तं खामेमि णं देवाणुप्पिया ! खमंतु मज्झं देवाणुप्पिया ! खन्तुमरहन्ति णं देवाणुप्पिया ! नाइं भुज्जो करणयाएत्तिक? पायवडिए पञ्जलिउडे एयमट्ठ भुज्जो भुज्जो खामेइत्ता जामेव दिसंपाउन्भूए तामेव दिसंपडिगए, तएणं से कामदेवे समणोवासए निरुवसग्गमितिकट्ट पडिम पारेइ, ते णं कालेणं० समणे भगवं महावीरे जाव विहरइ।२३। तए णं से कामदेवे समणोवासए इमीसे कहाए लद्धढे समाणे एवं खलु समणे भगवं महावीरे जाव विहरइ तं सेयं खलु मम समणं भगवं महावीरं वन्दित्ता नमंसित्ता तओ पडिणियत्तस्स पोसहं पारित्तएत्तिकट्ट ,एवं सम्पेहेइ त्ता सुद्धप्पावेसाई वत्थाई जाव अप्पमहग्घ जाव मणुस्सवग्गुरापरिक्खित्ते (१२३) सयाओ गिहाओ पडिणिक्खमइत्ता चम्पं नगरि मज्झमज्झेणं निग्गच्छइ त्ता जेणेव पुण्णभद्दे चेइए जहा सङ्खो जाव पज्जुवासइ, तए णं समणे भगवं महावीरे कामदेवस्स समणोवासयस्स तीसे य जाव धम्मकहा समत्ता।२४। कामदेवाइ ! समणे भगवं महावीरे कामदेवं समणोवासयं एवं व०-से नूर्ण कामदेवा ! तुम्हं पुव्वरत्तावरत्तकालसमयंसि एगे देवे अन्तिए पाउन्भूए, तए णं से देवे एगं महं दिव्वं पिसायरूवं विउव्वइ त्ता आसुरूत्ते० एगं महं नीलुप्पल जाव असिंगहाय तुमं एवं वयासी-हंभो कामदेवा ! जाव जीवियाओ ववरो विज्जसि, तं तुम तेणं देवेणं एवं वुत्ते समाणे अभीए, जाव विहरसि, एवं वण्णगरहिया तिण्णिवि उवसग्गा तहेव पडिउच्चारेयव्वा जाव देवो पडिगओ, से नूणं कामदेवा ! अढे समढे ?, हन्ता अत्थि, अज्जोइ समणे भगवं महावीरे बहवे समणे निग्गन्थे य निग्गन्थीओ य आमन्तेत्ता एवं व०-जइ ताव अज्जो ! समणोवासगा गिहिणो गिहमज्झावसन्ता दिव्वमाणुस्सतिरिक्खजोणिए उवसग्गे सम्म सहन्ति जाव अहियासेन्ति सक्का पुणाई अज्जो ! समणेहिं निग्गन्थेहिं दुवालसङ्ग गणिपिडगं अहिज्झमाणेहिं दिव्वमाणुस्सतिरिक्खजोणिए० सम्म सहित्तए जाव अहियासित्तए, तओ ते बहवे समणा निग्गन्था य निग्गन्थीओ य समणस्स भगवओ महावीरस्स तहत्ति एयमटुं विणएणं पडिसुणन्ति, तए णं से कामदेवे समणोवासए हट्ठ जाव समणं भगवं महावीरं पसिणाई पुच्छइ अट्ठमादियइ समणं भगवं महावीरं तिक्खुत्तो वन्दइ नमसइत्ता जामेव दिसं पाउब्भूए तामेव दिसं पडिगए, तए णं समणे भगवं महावीरे अन्नया कयाई चम्पाओ पडिणिक्खमइ त्ता बहिया जणवयविहारं विहरइ ।२५/ तए णं से कामदेवे समणोवासए पढमं उवासगपडिम उवसम्पज्जित्ताणं विहरइ, तएणं से कामदेवे समणोवासए बहूहिं जाव भावेत्ता वीसं वासाई समणोवासगपरियागं पाउणित्ता एक्कारस उवासगपडिमाओ सम्मं कारणं फासेत्ता० मासियाए संलेहणाए अप्पाणं झूसित्ता सट्ठि भत्ताई अणसणाए छेदेत्ता आलोइयपडिक्कन्ते समाहिपत्ते कालमासे कालं किच्चा सोहम्मे कप्पे सोहम्मवडिसयस्स महाविमाणस्स उत्तरपुरत्थिमेणं अरूणाभे विमाणे देवत्ताए उववन्ने, तत्थ णं अत्थेगइयाणं देवाणं चत्तारि पलिओवमाई ठिई पं०, कामदेवस्सविड reO$$$ $$$ $$ $फ श्री आगमगुणमंजूषा -०३555 5 5555555555OOK
SR No.002601
Book TitleAgam Guna Manjusha
Original Sutra AuthorN/A
AuthorGunsagarsuri
PublisherJina Goyam Guna Sarvoday Trust Mumbai
Publication Year1999
Total Pages1868
LanguagePrakrit, Gujarati, Hindi, English
ClassificationBook_Devnagari, Agam, & Canon
File Size85 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy