SearchBrowseAboutContactDonate
Page Preview
Page 793
Loading...
Download File
Download File
Page Text
________________ (७) उवासगदसाओ ? अज्झयण आणन्द पिको (१) [१] सिरि उसहदेव सामिस्स णमो । सिरि गाड़ी - जिराउला सव्वोदय फास णाहाणं णमो | णमोऽत्थुणं समणस्स भगवओ - महइ महावीर वद्धमाण सामिस्स । सिरि गोयम - सोहम्माइ सव्व गणहराणं णमो । सिरि सुगुरु देवाणं णमो 5 श्रीउपासकदशाङ्गम् - तेणं कालेणं० चम्पा नामं नयरी होत्था वण्णओ. पुणचे वणओ | १| तेणं काले० अज्जसुहम्मे समोसरिए जाव जम्बू पज्जुवासमाणे एवं वयासी जड़ णं भन्ते ! समणेणं भगवया महावीरेणं जाव सम्पत्तेणं छट्टस्स अङ्गस्स नायाधम्मकहाणं अयमट्टे पण्णत्ते सत्तमस्स णं भन्ते ! अङ्गस्स उवासगदसाणं समणेणं जाव सम्पत्तेणं के अट्ठे पं० १, एवं खलु जम्बू ! समणेपां जाव सम्पत्तेणं सत्तमस्स अङ्गस्स उवासगदसाणं दस अज्झयणा पं० तं०- 'आणन्दे ? कामदेवे य २. गाहावइचुलणीपिया ३ । सुरादेवे ४ चुल्लसयए ५. गाहावइकुण्डको लिए ६ || १ || सद्दालपुत्ते ७ महासयए ८. नन्दिणीपिया ९ सालिहीपिया १० | जइ णं भन्ते ! समणेणं जाव सम्पत्तेणं सत्तमस्स अङ्गस्स उवासगदसाणं दस अज्झयणा पं० पढमस्स णं भन्ते ! समणेणं जाव सम्पत्तेणं के अट्ठे पं० ? |२| एवं खलु जम्बू ! तेणं कालेणं० वाणियगामे नामं नयरे होत्था वण्णओ. तस्स णं वाणियगामस्स नयरस्स बहिया उत्तरपुरच्छिमे दिसीभाए दूइयपलासए नामं चेइए, तत्थ णं वाणियगामे नयरे जियसत्तू राया होत्था वण्णओ. तत्थ णं वाणियगामे आणन्दे नामं गाहावई परिवसइ अड्ढे जाव अपरिभूए. तस्स णं आणन्दस्स गाहावइस्स चत्तारि हिरण्णकोडीओ निहाणपउत्ताओ चत्तारि हिरण्णकोडीओ वुडिपत्ताओ चत्तारि हिरण्णकोडीओ पवित्थरपउत्ताओ चत्तारि वया दसगोसाहस्सिएणं वएणं होत्था, १ सेणं आणन्दे गाहावई वहूणं राईसरजावसत्थवाहाणं बहूसु कज्जेसु य कारणेसु य मन्तेसु य कुडुम्बेसु य गुज्झेसु य रहस्सेसु य निच्छएस य ववहारेसु य आपुच्छणिज्जे पडिपुच्छणिज्जे सयस्सवि यं णं कुडुम्बस्स मेढी पमाणं आहारे आलम्बणं चक्खू मेढीभूए जाव सव्वकज्जवट्ठावए ४८६ उपासकदशांगं यावि होत्था, तस्स णं आणन्दस्स गाहावइस्स सिवानन्दा नामं भारिया होत्था, अहीण जाव सुरूवा, आनन्दस्स गाहावइस्स इट्ठा० आणन्देणं गाहावइणा सद्धिं अणुरत्ता अविरत्ता इट्ठा सद्द जाव पच्चविहे माणुस्सर कामभोए पच्चणुभवमाणी विहरइ, तस्स णं वाणियगामस्स बहिया उत्तरपुरच्छिमे दिसीभाए ए (प्र० त) त्थ णं कोल्लाए नामं सन्निवेसे होत्था रिद्धत्थिमिय जाव पासाद्रीए०, तत्थ णं कोल्लाए सन्निवेसे आणन्दस्स गाहावइस्स बहुए मित्तनाइनियगसयणसम्बन्धिपरिजणे परिवसइ अड्ढे जाव अपरिभूए, तेणं कालेणं० समणे भगवं महावीरे जाव समोसरिए, परसा निग्या, कूणिए राया जहा तहा जियसत्तू निग्गच्छइ ता जाव पज्जुवासइ, तए णं से आणन्दे गाहावई इमीसे कहाए लट्ठे समाणे०, एवं खलु समणे जाव विहरइ, तं महाफलं जाव गच्छामि णं जाव पज्जुवासामि एवं सम्पेहेइ त्ता ण्हाए सुद्धप्पावेसाई जाव अप्पमहग्घाभरणालङ्कियसरीरे सयाओ गिहाओ पडिनिक्खमइ ता सकोरष्टमल्लदामेणं छत्तेणं धरिज्जमाणेणं मणुस्सवग्गुरापरिक्खित्ते पायविहारचारेणं वाणियगामं नयरं मज्झंमज्झेणं निग्गच्छइ ता जेणामेव दूइपलासे चेइए जेणेव समणे भगवं महावीरे तेणेव उवागच्छइ त्ता तिक्खुत्तो आयाहिणं पयाहिणं करेइ त्ता वन्दइ नमसइ जाव पज्जुवासइ । ३ । तए णं समणे भगवं महावीरे आणन्दस्स गाहावइस्स तीसे य महइमहालियाए जाव धम्मकहा, परिसा पडिगया, राया य गए । ४ । तए णं से आणन्दे गाहावई समणस्स भगवओ महावीरस्स अन्ति धम्मं सच्चा निसम्म हट्ट जाव एवं वयासी सद्दहामि णं भन्ते ! निग्गन्धं पावयणं पत्तियामि णं भन्ते ! निग्गन्धं पावयणं रोएमि णं भन्ते ! निम्गन्धं पावयणं, एवमेयं भन्ते ! तमेयं भन्ते ! अवितहमेयं भन्ते ! इच्छियमेयं भन्ते ! पडिच्छियमेयं भन्ते ! इच्छियपडिच्छियमेयं भन्ते ! से जहेयं तुब्भे वयहत्तिकट्टु, जहा णं देवाणुप्पियाणं अन्ति बहवे राईसरतलवरमाडम्बियकोडुम्बियसेट्ठिसेणावइसत्थबाहप्पभिइया मुण्डा भवित्ता आगाराओ अणगारियं पव्वइया नो खलु अहं तहा संचाएमि मुण्डे जाव पव्वइत्तए, अहं णं देवाणुप्पियाणं अन्तिए पञ्चाणुव्वइयं सत्तसिक्खावइयं दुवालसविहं गिहिधम्मं पडिवज्जिस्सामि, अहासुहं देवाणुप्पिया ! मा पडिबन्धं करेहि સૌજન્ય :- અચલગચ્છાધિપતી પ.પૂ. આ.ભ. ગુણોદચ સાગરસૂરિ મ.સા. ના ૩૧ વર્ષીતપની અનુમોદનાર્થે વિ.સં. ૨૦૫૫ એક સગૃહસ્થ તરફથી કોટડા (રોહા) કચ્છ ॐ श्री आगमगुणमंजूषा ६९६ ०. फफफफफफफफफफफफफफफफ
SR No.002601
Book TitleAgam Guna Manjusha
Original Sutra AuthorN/A
AuthorGunsagarsuri
PublisherJina Goyam Guna Sarvoday Trust Mumbai
Publication Year1999
Total Pages1868
LanguagePrakrit, Gujarati, Hindi, English
ClassificationBook_Devnagari, Agam, & Canon
File Size85 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy