________________
HGRO5555555555
(६) णायाधम्मकहाओ बीओ सुबक्रबंधों - ५-६-७-८-१ चन्गी [१०५]
5555555555555555ONONY
NGT395555555555555555555555555555555555555555555550xor
अग्गमहिसीओ, पुव्वभवे सागेए नगरे, उत्तरकुरु उज्जाणे, मायापियरो धूयासरिणामया, सेसं तं चेव। छट्ठो वग्गो सम्मत्तो। सत्तमो वग्गो १५५. सत्तमस्स वग्गस्स उक्खेवओ । एवं खलु जंबू ! जाव चत्तारि अज्झयणा पण्णत्ता, तंजहा सूरप्पभा, आयवा, अच्चिमाली, पभंकरा । पढमस्स अज्झयणस्स उक्खेवो। एवं खलु जंबू ! ते णं काले णं ते णं समाए णं रायगिहे समोसरणं जाव परिसा पन्जुवासति । ते गां काले णं ते णं यमाए यूगपभा देवी, सूरंसि विमाणंसि, सूरप्पभंसि सीहासणंसि, सेसं जहा कालीए तहेव, णवरं पुव्वभवे अरक्खुरीए नयरीए, सूरप्पभस्स गाहावइस्स सूरसिरीए भारियाए सूरप्पभा दारिया ।सूरस्स अग्गमहिसी, ठिती अद्धपलिओवमं पंचहि वाससएहिं अब्भहियं, सेसं जहा कालीए । एवं सेसाओ वि सव्वाओ अरक्खुरीए णयरीए । सत्तमो वग्गो सम्मत्तो। जा अट्ठमो वग्गो १५६. अट्ठमस्स उक्खेवओ । एवं खलु जंबू ! जाव चत्तारि अज्झयणा पण्णत्ता, तंजहा चंदप्पभा, दोसिणाभा, अच्चिमाली, पभंकरा । पढमस्स अज्झयणस्स उक्खेवओ। एवं खलु जंबू ! ते णं काले णं ते णं समए णं रायगिहे समोसरणं जाव परिसा पज्जुवासति । ते णं काले णं ते णं समए णं चंदप्पभा देवी, चंदप्पभंसि विमाणंसि, चंदप्पभंसि सीहासणंसि, सेसं जहा कालीए, णवरं पुन्वभवे महुराए णयरीए, भंडीरवडेंसए उज्जाणे, चंदप्पभे गाहावती, ' चंदसिरी भारिया, चंदप्पभा दारिया । चंदस्स अग्गमहिसी, ठिती अद्भपलिओवमं पण्णासाए वाससहस्सेहिं अब्भहियं, सेसं जहा कालीए । एवं सेसाओ वि, महुराए णयरीए, मायापियरो धूयासरिनामा, अट्ठमो वग्गो सम्मत्तो।कणवमो वग्गो १५७. णवमस्स उक्खेवओ । एवं खलु जंबू ! जाव अट्ठअज्झयणा' पण्णत्ता, तंजहा पउमा, सिवा, सुती, अंजू, रोहिणी, णवमिया, अयला, अच्छरा । पढमज्झयणस्स उक्खेवओ। एवं खलु जंबू ! ते णं काले णं ते णं समए णं रायगिहे समोसरणं जाव परिसा पज्जुवासति। ते णं काले णं ते णं समएणं पउमा देवी, सोहम्मे कप्पे, पउमवडेंसए विमाणे, सभाए सुहम्माए, पउमंसि सीहासणंसि, जहा कालीए, एवं अट्ठ वि अज्झयणा कालीगमएणं नेयव्वा । णवरं सावत्थीए दो जणीओ, हत्थिणाउरे दो जणीओ, कंपिल्लपुरे दो जणीओ, सागेए दो जणीओ, पउमा पियरो, विजया मायरो, सव्वाओ वि पासस्स अंतिए पव्वइयाओ, सक्कस्स अग्गमहिसीओ, ठिती सत्त पलिओवमाई, महाविदेहे वासे अंतं काहिति । णवमो वग्गो सम्मत्तो। दसमो वग्गो १५८. दसमस्स उक्खेवओ। एवं खलु जंबू ! जाव अट्ट अज्झयणा पण्णत्ता, तंजहा कण्हा य कण्हराती रामा तह रामरक्खिया वसूय । वसुगुत्ता वसुमित्ता वसुंधरा चेव ईसाणे ॥५७॥ पढमस्सऽज्झयणस्स उक्खेवओ। एवं खलु जंबू ! ते णं काले णं ते णं समए णं रायगिहे समोसरणं जाव परिसा पज्जुवासति । तेणं काले णं ते णं समए णं कण्हा देवी, ईसाणे कप्पे, कण्हवडेंसए विमाणे, सभाए सुहम्माए, कण्हंसि सीहासणंसि, सेसंजहा कालीए, एवं अट्ठ वि अज्झयणा कालीगमएणं णेयव्वा । णवरं पुव्वभवे वाणारसीए नयरीए दो जणीओ, रायगिहे नगरे दो जणीओ, सावत्थीए नयरीए दो जणीओ, कोसंबीए नगरीए दो जणीओ, रामे पिया, धम्मा माया, सव्वाओ वि पासस्स अरहओ अंतिए पव्वइयाओ, पुप्फचूलाए अज्जाए सिस्सिणियाओ । ईसाणस्स अग्गमहिसीओ, ठिती णव पलिओवमाई, महाविदेहे वासे सिज्झिहिति बुज्झिहिति मुच्चिहिति सव्वदुक्खाणं अंतं काहिति । एवं खलु जंबू !, णिक्खेवगो दसमवग्गस्स। दसमो वग्गो समत्तो। १५९. एवं खलु जंबू ! समणेणं भगवया महावीरेणं आदिगरेणं तित्थगरेणं सयंसंबुद्रेणं पुरिसोत्तमेणं पुरिससीहेणं जाव संपत्तेणं [छट्ठस्स अंगस्स बियस्स सुयक्खंधस्स अयमढे पण्णत्ते त्ति बेमि]। धम्मकहा बियसुयक्खंधो दसहिं वग्गेहि सम्मत्तो । एवं नायाधम्मकहाओ सम्मत्ताओ।
3.9乐听听听听听听听听听听听听听听听听听听听乐听听听听听乐听听听听听听听听听听玩乐乐听听听听听听听听乐TON
સેંૌજન્ય :- પ. પૂ. સાધ્વીશ્રી ધૈર્યપ્રભાશ્રીજીના શિષ્યા પ.પૂ. સાધ્વીશ્રી ગુણમાલાશ્રીજી ના શિષ્યા પ.પૂ. સાધ્વીશ્રી હિતપ્રભાજી ની પ્રેરણાથી
મુલુન્ડ (પૂર્વ) અચલગચ્છ જૈન સંઘ
55555 श्री आगमगुणमंजूषा - ६९५555555555555555555555555544OR