________________
(६) णायाधम्मक हाओ प. सु. १७ अ. आइण्णे [१३]
तेणेव उवागच्छंति, २ त्ता जाव उवर्णेति । १३३. तते णं से कणगकेऊ तेसिं संजत्तावाणियगाणं तं महत्थं जाव पडिच्छति, २ त्ता ते संजतावाणियगे एवं वयासी तुब्भे णं देवाणुप्पिया ! गामागर जाव आहिंडह, लवणसमुद्दं च अभिक्खणं २ पोयवहणेणं ओगाहह, तं अत्थि याई थ केइ भे कहिचि अच्छेरए दिट्ठपुब्वे ? तते णं ते संजत्तावाणियगा कणगकेउं एवं वदासि एवं खलु अम्हे देवाणुप्पिया ! इहेव हत्थिसीसे नगरे परिवसामो तं चेव जाव कालियदीवं तेणं संछूढा । तत्थ णं ह हिरण्णागरा य जाव बहवे यत्थ आसे, किं ते ? हरिरेणु जाव अणेगाइं जोयणाई उब्भमंति । तं एस णं सामी ! अम्हेहिं कालियदीवे ते आसा अच्छेरए दिट्ठपुव्वे । तते णं से कणगऊ राया तेसिं संजत्तगाणं अंतिए एयमहं सोच्चा णिसम्मा ते संजत्तए एवं वयासी गच्छह णं तुब्भे देवाणुप्पिया ! मम कोटुंबियपुरिसेहिं सद्धिं कालियदीवातो ते आसे आणेह। तते न ते संजत्तावाणियगा कणगकेडं एवं वयासी एवं सामि त्ति आणाए विणएणं पडिसुणेति। तते णं से कणगकेऊ कोटुंबियपुरिसे सदावेति, २त्ता एवं वयासी गच्छह णं तुब्भे देवाणुप्पिया ! संजत्तएहिं सद्धिं कालियदीवातो मम आसे आणेह । ते वि पडिसुणेति । तते णं ते कोटुंबियपुरिसा सगडीसागड सज्जेति, २ त्ता तत्थ णं बहूणं वीणाण य वल्लकीण य भामरीण य कच्छभीण य भंमाण य छब्भामरीण य चित्तवाणाण य अन्नेसिं च बहूणं सोतिदियपाउग्गाणं दव्वाणं सगडीसागडं भरेति, २ बहूणं किण्हाण य जाव सुक्किलाण य कट्ठकम्माण य चित्तकम्माण य पोत्थकम्माण य लेप्पकम्माण य गंथिमाण य जाव संघइमाण य अन्नेसिं च बहूणं चक्खिदियपाउग्गाणं दव्वाणं सगडीसागडं भरेति, २ बहूणं कोट्ठपुडाण य केयइपुडाण य जाव अन्नेसिं च बहूणं घाणिदियपाउगाणं दव्वाणं सगडीसागडं भरेति, २ बहुस्स खंडस्स य गुलस्स य सक्काराए य मच्छंडियाए य पुप्फुत्तरा [एय] पउमुत्तरा [ए] अन्नेसिं च बहूणं जिब्भिदियपाउग्गाणं दव्वाणं सगडीसागडं भरेति, २ बहूणं कोयवाण य कंबलाण य पावाराण य नवतयाण य मलयाण य मसूराण य सिलावट्टाण य जाव हंसगब्भाण य अन्नेसिंच फासिदियपाउग्गाणं दव्वाणं जाव भरेति, २ सगडीसागडं जोएति, २ जेणेव गंभीरए पोयट्ठाणे तेणेव उवागच्छंति, २ त्ता सगडीसागडं मोएंति, २ पोयवहणं सज्जेति २ तेसिं उक्तिट्ठाणं सद-फरिस-रस-रूव-गंधाणं कट्ठस्स य तणस्स य पाणियस्स य तंदुलाण य समियस्स य गोरसस्स य जाव अन्नेसिं च बहूणं पोयवहणपाउरगाणंपोहणं भरेति, २ त्ता दक्खिणाणुकूलेणं वाएणं जेणेव कालियदीवे तेणेव उवागच्छंति, २ त्ता पोयवहणं लंबेति, २ त्ता ताई उक्किट्ठाई सद्द-फरिस रस- रूव-गंधाई गट्टियाहिं कालियदीवं उत्तारेति, २ त्ता जहिं जहिं च णं ते आसा आसयंति वा सयंति वा चिड़ंति वा [निसीयंति वा] तुयट्टंति वा तहिं तहिं च णं ते कोडुंबियपुरिसा ताओ वीणाओ य जाव चित्तवीणातो य अन्नाणि य बहूणि सोइंदियपाउग्गाणि दव्वाणि समुदीरेमाणा चिट्ठति, तेसिं च परिपेरंतेणं पासए ठवेति, [२] णिच्चला णिप्कंदा तुसिणीया चिति । जत्थ जत्थ ते आसा आसयंति वा जाव तुयट्टंति वा तत्थ तत्थ णं ते कोटुंबियपुरिसा बहूणि किण्हाणि य नीलाणि य लोहियाणि य हालिद्दाणि य सुक्किलाणि य कट्ठकमाणि य जाव संघाइमाणि य अन्नाणि य बहूणि चक्खिदियपाउग्गाणि दव्वाणि ठवेंति, २ तेसिं परिपेरतेणं पासए ठवेति, २ णिच्चला णिप्फंदा तुसिणीया चिट्ठति । जत्थ जत्थ ते आसा आसयंति वा सयंति वा चिट्ठति वा निसीयंति वा तुयद्वंति वा तत्थ तत्थ णं ते बहवे कोटुंबियपुरिसा कोट्ठपुडाण य अन्नेसिं च घाणिदियपाउग्गाणं दव्वाणं पुंजे य णिगरे य करेति, २ तेसिं परिपेरंते जाव चिट्ठति । जत्थ जत्थ णं ते आसा आसयंति वा सयंति वा चिट्ठति वा निसीयंति वा तुयति वा तत्थ तत्थ गुलस्स य जाव अन्नेसिं च बहूणं जिब्भिदियपाउग्गाणं दव्वाणं पुंजे य निगरे य करेति, २ वियरए खणंति, २ गुलपाणगस्स खंडपाणगस्स पोरपाणगस्स अन्नेसिं च बहूणं पाणगाणं वियरए भरेति, २ तेसिं परिपेरंतेणं पासगे ठवेति जाव चिट्टंति । जहिं जहिं च णं ते आसा आसयंति वा सयंति वाचित वा निसीयंति वा तुयट्टंति वा तहिं तहिं च ते [कोटुंबियपुरिसा] बहवे कोयवया जाव सिलावट्टया अण्णाणि य फासिंदियपाउग्गाइं दव्वाइं अत्थुयपच्चत्थुयाई ठवेंति, २ तेसिं परिपेरंतेणं जाव चिद्वंति। तते णं ते आसा जेणेव ते उक्किट्ठा सद्द-फरिस-रस-रूव-गंधा तेणेव उवागच्छंति, २ त्ता तत्थ णं अत्थेगतिया आसा बव्वा णं इमे सद्द-फरिस-रस-रूव-गंध त्ति कट्टु तेसु उक्किट्ठेसु सह-फरिस रस- रूव-गंधेसु अमुच्छिया अगढिया अगिद्धा अणज्झोववण्णा तेसिं उक्कट्ठाणं सद्द जाव गंधाणं दूरंदूरेण अवक्कमति । ते णं तत्थ पउरगोयरा पुउरतणपाणिया आसयंति वा सयंति वा चिद्वंति वा निसीयंति वा तुयहंति वा, पउरतणपाणिया णिब्भया
श्री आगमगुणमजूषा - ६८३