SearchBrowseAboutContactDonate
Page Preview
Page 779
Loading...
Download File
Download File
Page Text
________________ PागगगगामामCONORA C$乐听听听听听听听听听听听听听听听听听听听听听听听听听听听$$$$$$$$$$$$ AGO5555555555555 हेति,] २ अणते णाणे समुप्पन्ने जाव सिद्धा। १३१. तते णं सा दोवती अज्जा सुव्वयाणं अज्जियाणं अंतिए सामाइयमाइयाई एक्कारस अंगाई अहिज्जति, २ बहूणि 卐 वासाणि मासियाए संलेहणाए अत्ताणं झोसेत्ता आलोइयपडिक्कंता कालमासे कालं किच्चा बंभलोए उववन्ना । तत्थ णं अत्थेगतियाणं देवाणं दस सागरोवमाई ठिती पन्नत्ता। तत्थ णं दुवयस्स वि देवस्स दस सागरोवमाइं ठिती पन्नत्ता। सेणं भंते ! दुवए देवे ताओ देवलोगाओ जाव महाविदेहे वासे सिज्झिहिइ जावंतं काहिति। एवं खलु जंबू ! समणेणं भगवया महावीरेणं सोलसमस्स णायज्झयणस्स अयमढे पन्नत्ते त्ति बेमि । ।सोलसमं नायज्झयणं संमत्तं ॥१६॥ सत्तरसमं अज्झयणं 'आइण्णे' १३२. जति णं भंते ! सोलसमस्स णायज्झयणस्स अयमढे पण्णत्ते, सत्तरसमस्सणं णायज्झयणस्स के अढे पन्नत्ते? एवं खलु जंबू ! ते णं काले णं ते णं समए णं हत्थिसीसे णामं नगरे होत्था, वण्णओ। तत्थ णं कणगकेऊ णामं राया होत्था, वण्णओ। तत्थ णं हत्थिसीसे णगरे बहवे संजत्ताणावावाणियगा परिवसंति अड्डा जाव बहुजणस्स अपरिभूता यावि होत्था । तते णं तेसिं संजत्ताणावावाणियगाणं अन्नया एगयओ जहा अरहण्णए जाव लवणसमुदं अणेगाइं जोयणसयाइं ओगाढा यावि होत्था । तते णं तेसिंजाव बहूणिउप्पातियसयातिं जहा मागंदियदारगाणं जाव कालियवाए यत्थ संमुच्छिए । तते णं साणावा तेणं कालियवाएणं आहुणिज्जमाणी २ संचालिजमाणी २ संखोभिज्जमाणी २ तत्थेवर परिभमति। तते णं से णिज्जामए णट्ठमतीए णट्ठसुतीए णट्ठसण्णे मूढदिसाभाए जाते यावि होत्था, ण जाणइ कयरं देसं वा दिसं वा पोयवहणे अवहिते त्ति कट्ट ओयमणसंकप्पे जाव झियायति । तते णं ते बहवे कुच्छिधारा य कण्णधारा य गब्भेज्जगा य संजत्ताणावावाणियगा य जेणेव से णिज्जामए तेणेव उवागच्छंति, २ एवं वयासी किन्नं तुमं देवाणुप्पिया ! ओहयमण [संकप्पा जाव झियायह ?] तते णं से निज्जामए ते बहवे कुच्छिधारा य कण्णधारा य गब्भिज्जगा य संजत्ताणावावाणियगा य एवं वयासी एवं खलु अहं देवाणुप्पिया ! णट्ठमतीए जाव अवहिए त्ति कट्ट ओहयमणसंकप्पे जाव झियामि । तते णं ते कण्णधारा य कुच्छिधारा य गब्भेज्जगा य संजत्ताणावावाणियगा य तस्स णिज्जामयस्स अंतिए एयमढे सोच्चा णिसम्मा भीया तत्था तसिया उव्विग्गा संजातभया ण्हाया कयबलिकम्मा करयल [परिग्गहियं दसणहं सिरसावत्तं मत्थए अंजलिं कट्ट] बहूणं इंदाण य खंदाण य जहा मल्लिनाए जाव उवायमाणा २ चिट्ठति। तते णं से णिज्जमए ततो मुहुत्तंतरस्सलद्धमतीए लद्धसुतीए लद्धसण्णे अमूढदिसाभाए जाते यावि होत्था । तते णं से णिज्जामए ते बहवे कुच्छिधाराय कण्णधारा य गन्भेज्जगा य संजत्ताणावावाणियगा य एवं वयासी एवं खलु अहं देवाणुप्पिया ! लद्धमतीए जाव अमूढदिसाभाए जाए। अम्हे णं देवाणुप्पिया ! कालियदीवं तेणं संछूढा, एस णं कालियदीवे आलोक्कति । तते णं ते कुच्छिधारा य कण्णधारा य गन्भेज्जगा य संजत्ताणावावाणियगा य तस्स णिज्जामगस्स अंतिए एयमटुं] सोच्चा णिसम्मा हट्ठतुट्ठा पयक्खिणाणुकूलेणं वाएणं जेणेव कालियदीवे तेणेव उवागच्छंति, २त्ता पोयवहणं लंबेति, २त्ता एगट्ठियाहिं कालियदीवं उत्तरंति, तत्थ णं बहवे हिरण्णागरे य सुवण्णागरे य रयणागरे य वइरागरे य बहवे यत्थ आसे पासेंति । किं ते? हरिरेणुसोणिसुत्तग० आइण्णवेढो। तते णं ते आसा ते वाणियए पासंति, २ तेसिंगंधं अग्घायंति, २ भीया तत्था उव्विगा उव्विग्गमणा ततो अणेगाई जोयणाई उब्भमंति। ते णं तत्थ पउरगोयरा पउरतणपाणिया निब्भया निरूव्विग्गा सुहंसुहेणं विहरंति । तए णं ते संजत्तानावावाणियगा अण्णमण्णं एवं वयासी किण्णं अम्हं देवाणुप्पिया ! आसेहिं ? इमे णं बहवे हिरण्णागारा य सुवण्णागरा य रयणागरा य वइरागरा य, तं सेयं खलु अम्हं हिरण्णस्स य सुवण्णस्स य रयणस्स य वइरस्स य पोयवहणं भरित्तए त्ति कट्ट अन्नमन्नस्स एतमढे पडिसुणेति, २ त्ता हिरण्णस्स य सुवण्णस्सय रयणस्स य वइरस्स य तणस्स य कट्ठस्स य अन्नस्स य पाणियस्स य पोयवहणं भरेति, २ त्ता दक्खिणाणुकूलेणं वाएणं जेणेव गंभीरए पोतपट्टणे तेणेव उवागच्छंति, २ पोयवहणं लबेति, २ सगडीसागडं सज्जेति, २ तं हिरण्णं च जाव वइरं च एगट्ठियाहिं पोयवहणातो संचारेति, २ सगडीसागडं जोएंति, २ जेणेव हत्थिसीसए नगरे तेणेव उवागच्छंति, २त्ता हत्थिसीसयस्स नगरस्स बहिया अग्गुज्जाणे सत्थणिवेसं करेति, २त्ता सगडीसागणं मोएंति, २त्ता महत्थं महग्धं महरिहं जाव पाहुडं गेण्हंति, २त्ता हत्थिसीसगं नगरं अणुपविसंति, २त्ता जेणेव कणगकेऊ O$$听听听听听听听听听听听听听明明明明明明明明明明明明明明明明明明明明明明明明明明明明明明明明明明CC $$$$$$ rec5555555555555555555555 श्री आगमगुणमंजूषा - ६८२ 555555FFFFFFFFFF5555555557
SR No.002601
Book TitleAgam Guna Manjusha
Original Sutra AuthorN/A
AuthorGunsagarsuri
PublisherJina Goyam Guna Sarvoday Trust Mumbai
Publication Year1999
Total Pages1868
LanguagePrakrit, Gujarati, Hindi, English
ClassificationBook_Devnagari, Agam, & Canon
File Size85 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy