SearchBrowseAboutContactDonate
Page Preview
Page 725
Loading...
Download File
Download File
Page Text
________________ (६) णायाधम्मकहाओ प. सु. ६ अ तुम्बे / ७ अ. रोहिणी [३८] गणतलमुपत्ता उप्पिं लोयग्गपतिट्ठाणा भवंति, एवं खलु गोतमा ! जीवा लहुयत्तं हव्वमागच्छंति । एवं खलु जंबू ! समणेणं भगवत्ता महावीरेणं छट्ठस्स नायज्झयणस्स अयमट्ठे पण्णत्ते त्ति बेमि । ॥ छटुं नायज्झयणं सम्मत्तं ॥ 55 सत्तमं अज्झयणं 'रोहिणी' फफफ ६३. जति णं भंते! समणेणं जाव संपत्तेण छट्ठस्स नायज्झयणस्स अयमट्ठे पण्णत्ते, सत्तमस्स णं भंते! नायज्झयणस्स के अट्ठे पण्णत्ते ? एवं खलु जंबू ! ते णं काले णं ते णं समए णं रायगिहे नाम नयरे होत्था, सुभूमिभागे उज्जाणे । तत्थ णं रायगिहे नगरे धणे नाम सत्थवाहे परिवसति अड्डे भद्दा भारिया अहीणपंचेदिय जाव सुरूवा। तस्स णं धणस्स सत्यवाहस्स पुत्ता भद्दाए भारियाए अत्तया चत्तारि सत्थवाहदारया होत्या, तंजहा धणपाले धणदेवे धणगोवे धणरक्खिए । तस्स णं धणस्स सत्थवाहस्स चऊण्हं पुत्ताणं भारियाओ चारि सुहाओ होत्था, तंजहा उज्झिया भोगवतिया रक्खिया रोहिणिया । तते णं तस्स धणस्स अन्नया कदाइं पुव्वरत्तावरत्तकालसमयंसि इमेयारूवे अज्झत्थिए जाव समुप्पज्जित्था एवं खलु अहं रायगिहे बहूणं इसर जाव प्पभितीणं सयस्स य कुटुंबस्स बहूसु कज्जेसु य कारणेसु य कुटुं [ बेसु] मंते गुज्झे रहस्स निच्छए ववहारेसु य आपुच्छणिज्जे पडिपुच्छणिज्जे मेढी पमाणं आहारे आलंबणं चक्खू मेढिभूते पमाणभूते आहारभूते आलंबणभूते चक्खुभूते सव्वकट्टा, सिवा चुयंसि वा मयंसि वा भग्गंसि वा लुग्गंसि वा सडियंसि वा पडियंसि वा विदेसत्यंसि वा विप्पवसियंसि वा इमस्स कुटुंबस्स के मन्ने आहारे वा आलंबे वा पडिबंधे वा भविस्सति ?, तं सेयं खलु मम कल्लं जाव जलंते विपुलं असण ४ उवक्खडावेत्ता मित्त-णाति - णि[ग-सयण-संबंधि-परिजणं] चउण्ह य ण्हुसाणं कुलघरवग्गं आमंतेत्ता तं मित्त-णाइणिय ग-सयण संबंधि-परिजणं चउण्ह य ण्हुसाणं कुलघरवग्गं विपुलेणं असण ४ धूव - पुप्फ-वत्थ- गंध - जाव सक्कारेत्ता सम्माणेता तस्सेव मित्त-णाति णियग-सयण-संबिंधि-परिजणस्स चउण्ह य ण्हुसाणं कुलघरवग्गस्स पुरतो चउण्हं ण्हुसाणं परिक्खणट्टयाए पंच पंच सालिअक्खवए दलइत्ता जाणामि ताव का किह वा सारक्खइ वा संगोवेइ वा संवढेति वा । एवं संपेहेइ, २ त्ता कल्लं जाव मित्तणाति [णियग-सयण संबंधिपरिजणं] चउण्ह य ण्हुसाणं कुलघरवग्गं आमंतेइ, २ त्ता विपुलं असण ४ उवक्खडावेइ । ततो पच्छा पहाए भोयणमंडवंसि सुहासण [ वरगए ] मित्त-णाति [णियगसण-संबंधि-परिजणेणं] चउण्हय सुण्हाणं कुलघरवग्गेण सद्धिं तं विपुलं असण ४ जाव सक्कारेति, २ त्ता तस्सेव मित्त-णाति णियग-सयण-संबंधि-परिजणस्स चउण्ह य सुण्हाणं कुलघरवग्गस्स पुरतो पंच सालिअक्खए गेण्हति, २ त्ता जेवं सुण्हं उज्झियं सद्दावेति, २ त्ता एवं वदासी तुमं णं पुत्ता ! मम हत्थाओ इमे पंच सालिअक्खए गेण्हाहि, २ अणुपुव्वेणं सारक्खमाणी संगोवेमाणी विहराहि, जया णं अहं पुत्ता ! तुमं इमे पंच सालिअक्खए जाएजा तया णं तुमं मम इमे पंच सालिअक्खए पडिनिज्जज्जासि त्ति कट्टु सुण्हाए हत्थे दलयति, २ त्ता पडिविसज्जेति । तते णं सा उज्झिया धणस्स तहति एयमहं पडिसुणेति, २ त्ता धणस्स सत्थवाहस्स अत्थाओ ते पंच सालिअक्खए गेण्हति, २ त्ता एगंतमवक्कमति, एगंतमवक्कमिताए इमेयारूवे अज्झत्थिए चिंतिए पत्थिए मणोगए कप्पे समुज्जित्था एवं खलु तायाणं कोट्ठागारंसि बहवेपल्ला सालीणं पडिपुण्णा चिट्ठति, तं जया णं ममं ताओ इमे पंच सालिअक्खए जाएसति तया णं अहं पल्लंतराओ अण्णे पंच सालिअक्खए गहाय दाहामि त्ति कट्टु एवं संपेहेइ, २ ते पंच सालिअक्खए एगंते एडेति, २ त्ता सकम्मसंजुत्ता जाया यावि होत्था । एवं भगवतिया वि, वरं सा छोल्लेति, २ त्ता अणुगिलति, २ त्ता सकम्मसंजुत्ता जाया । एवं रक्खियाए वि, नवरं गेण्हति, २ त्ता इमेयारूवे अज्झत्थिए [चितिए पत्थिए मणोगए संकप्पे समुप्पज्जित्था ] एवं खलु ममं ताओ इमस्स मित्त-नाति - नियग- सयण संबंधि-परिजणस्स चउण्ह य सुण्हाणं कुलघरवग्गस्स पुरतो सहावेत्ता एवं वदासी तुमं णं पुत्ता ! मम हत्थाओ जाव पडिनिज्जारज्जासि त्ति कट्टु मम हत्यंसि पंच सालिअक्खए दलयति, तं भवियव्वमेत्थ कारणेणं ति कट्टु एवं संपेहेति, २ त्ता ते पंच सालिअक्खए सुद्धे वत्थे बंधइ, २ त्ता रयणकरंडियाए पक्खिवइ, २ त्ता मंजूसाए पक्खिवइ, २ त्ता ऊसीसामूले ठावेइ, २ त्ता तिसंझं पडिजागरमाणी २ विहरति । तए णं से धणे सत्थवाहे तस्सेव मित्त जाव चउत्थं रोहिग्यं सुण्डं सद्दावेति, जाव तं भवियव्वमेत्थ कारणेणं । तं सेयं खलु मम एए पंच • साल अक्खए सारक्खमाणीए संगोवेमाणीए संवड्डेमाणीए त्ति कट्टु एवं संपति, २ त्ता कुलघरपुरिसे सद्दावेति, २ त्ता एवं वदासी तुब्भे णं देवाणुप्पिया ! एते पंच श्री आगमगुणमंजूषा - ६२८ XGK F
SR No.002601
Book TitleAgam Guna Manjusha
Original Sutra AuthorN/A
AuthorGunsagarsuri
PublisherJina Goyam Guna Sarvoday Trust Mumbai
Publication Year1999
Total Pages1868
LanguagePrakrit, Gujarati, Hindi, English
ClassificationBook_Devnagari, Agam, & Canon
File Size85 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy