________________
(६) णायाधम्मकहाओ प.सु. ५अ. सेलगे/६अ. तुम्बे
[३७]
%%%%%%%
%
HOTO$明明明明明明明明明明明明明明明明明明明明明明明明明明明明明明明明明明明明明明明明明明明听听听5CM
विणएणं वेयावडियं करेइ। ततेणं से सेलयस्स अन्नया कयाइ कत्तियचाउम्मासियंसि विपुलं असणं ४ आहारमाहारिए सुबहुंच मज्जपाणयं पीए पच्चावरण्हकालसमयंसि सुहपसुत्ते । तते णं से पंथएण कत्तियचाउम्मासियंसि कयकाउसग्गे देवसियं पडिक्कमणं पडिक्कंते चाउम्मासियं पडिक्कमिउकामे सेलयं रायरिसिं खामणट्ठयाए सीसेणं पाएसु संघद्देति । तते णं से सेलए पंथएरं सीसेणं पाएसु संघट्टिए समाणे आसुरुत्ते जाव मिसिमिसेमाणे उट्टेति, २ त्ता एवं वदासी से केस णं भो एस अपत्थियपत्थए जाव वज्जिए जेणं मम सुहपसुत्तं पाएसु संघट्टति ? तते णं से पंथए सेलएणं एवं वुत्ते समाणे भीए तत्थे तसिए करयल परिग्गहियं दसणहं सिरसावत्तं मत्थए अंजलिं ] कट्ट एवं वदासी अहण्णं भंते ! पंथए कयकाउस्सग्गे देवसियं पडिक्कमणं पडिक्कंते चाउम्मासियं खामेमाणे देवाणुप्पियं वंदमाणे सीसेणं पाएसु संघट्टेमि, तं खमंतु णं कट्ट सेलयं अणगारं एतमटुं सम्मं देवाणुप्पिया ! खंतुमरुहंतु णं देवाणुप्पिया ! भुज्जो भुज्जो खामेति । तते णं तस्स सेलयस्स रायरिसिस्स पंथएणं एवं वुत्तस्स अयमेयारूवे अज्झत्थिए जाव समुप्पज्जित्था एवं खलु अहं रजं च [इत्ता जाव ओबद्धपीढ [फलग-सेज्जा-संथारए पमत्ते यावि] विहरामि, तं नोखलु कप्पति समणाणं णिग्गंथाणं पासत्थाणंजाव विहरित्तए, तं सेयं खलु मे कल्लं मडुयं रायं आपुच्छित्ता पाडिहारियं पीढ-फलग-सेज्जा-संथारगं पच्चप्पिणित्ता पंथएणं अणगारेणं सद्धिं बहिया अब्भुज्जएणं जाव जणवयविहारेणं विहरित्तए । एवं संपेहेति, २ त्ता कल्लं जाव विहरति । ६०. एवामेव समणाउसो ! जाव णिग्गंथो वा णिग्गंथी वा ओसन्ने जाव संथारए पमत्ते विहरति सेणं इहलोए चेव बहूणं समणाणं ४ हीलणिज्जे०, संसारो भाणियव्वो । तते णं ते पंथगवज्जा पंच अणगारसया ' इमीसे कहाए लट्ठा समाणा अन्नमन्नं सद्दावेंति, २त्ता एवं वयासी सेलए रायरिसी पंथएणं बहिया जाव विहरति, तं सेयं खलु देवाणुप्पिया ! अम्हं सेलयं उवसंपज्जित्ताणं विहरित्तए। एवं संपेहेंति, एवं संपेहित्ता सेलय रायरिसिं उवसंपज्जिताणं विहरंति। ६१. तते णं ते सेलयपामोक्खा पंच अणगारसया बहूणि वासाणि सामण्णपरियागं पाउणित्ता जेणेव पुंडरीए पव्वए तेणेव उवागच्छंति, २ जहेव थावच्चापुत्ते तहेव सिद्धा । एवामेव समणाउसो ! जो अम्हं निग्गंथो वा निग्गंथी वा जाव वीतीवइस्सति । एवं खलु जंबू ! समणेणं भगवया महावीरेणं पंचमस्स णायज्झयणस्स अयमढे पण्णत्ते त्ति बेमि ॥ ॥ पंचमं नायज्झयणं सम्मत्तं ॥
छठें अज्झयणं 'तुंबे ६२. जतिणं भंते ! समणेणं भगवया महावीरेणं जाव संपत्तेणं पंचमस्स णायज्झयणस्स अयमढे पण्णत्ते, छट्ठस्सणं भंते ! नायज्झयणस्स समणेणं जाव संपत्तेणं के अटे पण्णते?, एवं खलु जंबू ! ते णं कालेणं ते णं समएणं रायगिहे समोसरणं, परिसा निग्गया। तेणं कालेणं ते णं समए णं समणस्स भगवओ महावीरस्स जेढे अंतेवासी इंदभूती नाम अणगारे अदूरसामंते जाव सुक्कज्झाणोवगए विहरति । तते, णं से इंदभूती जायसड्ढे जाव एवं बदासी कहण्णं भंते ! जीवा गरुयत्तं वा लहुयत्तं वा हव्वमागच्छंति ? गोयमा ! से जहा नामए केइ पुरिसे एगं महं सुक्कं तुंबं णिच्छिहं निरुवहयं दब्भेहिं य कुसेहिं य वेढेइ, २ त्ता मट्टियालेवेणं लिपति, २ त्ता उण्हे दलयति, २त्ता सुक्कं समाणं दोच्चं पि दन्भेहि य कुसेहि य वेढेति, २ त्ता मट्टियालेवेणं लिंपति । २ उण्हे दलयइ, सुक्कं समाणं तच्चं पि दब्भेहि य कुसेहि य वेढोति, २त्ता मट्टियालेवेणं लिपति । एवं खलु एएणुवाएणं अंतरा वेढेमाणे अंतरा लिपमाणे अंतरा सुक्कवेमाणे जाव अट्ठहिं मट्टियालेवेहिं लिपति, अत्थाहमतारमपोरिसियंसि उदगंसि पक्खिवेज्जा, सेणूणं गोतमा से तुंबे तेसिं अट्ठण्हं मट्टियालेवाणं गरुययाए भारिययाए गरुयभारिययाए उप्पिं सलिलमतिवइत्ता अहे धरणियलपइट्ठाणे भवति, एवामेव गोतमा ! जीवा वि पाणाति वाएणं जाव मिच्छादसणसल्लेणं अणुपुव्वेणं अट्ठ कम्मपगडीओ समज्जिणित्ता, तासिं गरुययाए भारिययाए गरुयभारिययाए कालमासे कालं किच्चा धरणियलमतिवतित्ता अहे नरगतलपइट्ठाणा भवंति, एवं खलु गोतमा ! जीवा गरुयतं हव्वमागच्छति । अह णं गोतमा ! से तुबे तंसि पढमिल्लुगंसि मट्टियालेवंसि तित्तंसि कुहियंसि परिसडियंसि ईसिं धरणियलाओ उप्पतित्ताणं चिट्ठति, तथणंतरं चणं दोच्चं पि मट्टियालेवे जाव उप्पतित्ताणं चिट्ठति, एवं खलु एएणं उवाएणं से तेसु अट्ठसु मट्टियालेवेसु तित्तेसु जाव विमुक्कबंधणे अहे धरणिवलमइवइत्ता उप्पिं सलिलतलपइट्ठाणे भवति । एवामेव गोतमा ! जीवा पाणातिवातवेरमणेणं जाव मिच्छादसणसल्लवेरमणेणं अणुपुव्वेणं अट्ठ कम्मपगडीओ खवेत्ता
Q听听听听听听听听听听听听听听听听听听听听听听听听听听听明明明明明明明明明明明明明明明明明明明明明3
5
555555555555 श्री आगमगुणमंजूधा - ६२७
॥555555555555555555516vo