________________
Horo5555
(६) णायाधम्मकहाओ प. सु. ५ अ. सेलगे
[३२]
5555555555555233
from
乐乐乐乐乐乐乐听听听听听听听听听听听
明明明明明明明明明 乐乐乐乐乐乐乐乐乐乐乐乐乐乐乐FGO
हठ्ठतुढे जाव कोडुंबियपुरिसे सद्दावेति, २त्ता एवं वयासी खिप्पामेव भो देवाणुप्पिया ! चाउरंगिणिं सेणं सजेह विजयं च गंधहत्थिं उवट्ठवेह । ते वि तहत्ति उवट्ठति जाव पज्जुवासंति । ५४. थावच्चापुत्ते वि णिग्गए, जहा मेहे तहेव धम्म सोच्चा णिसम्म जेणेव थावच्चा गाहावतिणी तेणेव उवागच्छति, २ ता पायग्गहणं करेति, जहा मेहस्स तहा चेव णिवेयणा, जाहे नो संचाएति विसयाणुलोमाहि य विसयपडिकूलाहि य बहूहिं आघवणाहि य पण्णवणाहि य सण्णवणाहि य विण्णवणाहि य आघवित्तए वा (पणवित्तए वा सणवित्तए वा विणवित्तए वा) ४ ताहे अकामिया चेव थावच्चापुत्तस्स दारगस्स निक्खमणमणुमन्नित्था। तते णं सा थावच्चा आसाणाओ अब्भुट्टेति, २त्ता महत्थं महग्धं महारिहं रायारिहं पाहुडं गेण्हति, २त्ता मित्त जाव संपरिवुडा जेणेव कण्हस्स वासुदेवस्स भवणवरपडिदुवारदेसभाए तेणेव उवागच्छति, २त्ता पडिहारदेसिएणं मग्गेणं जेणेव कण्हे वासुदेवे तेणेव उवागच्छति, २त्ता करयल [परिग्गहियं दसणहं सिरसावत्तं मत्थए अंजलिं कट्ट जएणं विजएणं] वद्धावेति, २तं महत्थं महग्धं महारिहं रायारिहं पाहुडं उवणेइ, २ त्ता एवं वदासी एवं खलु देवाणुप्पिया ! मम एगे पुत्ते थावच्चापुत्ते नाम दारए इट्टे जाव से णं संसारभयुब्विग्गे इच्छति अरहतो अरिट्ठनेमिस्स जाव पव्वइत्तए, अहण्णं निक्खमणसक्कारं करेमि, इच्छामिणं देवाणुप्पिया! थावच्चापुत्तस्स निक्खममाणस्स छत्त-मउड-चामराओ य विदिन्नाओ। तते णं कण्हे वासुदेवे थावच्चं गाहावतिथि एवं वदासी अच्छाहिणं तुम देवाणुप्पिए ! सुनिव्वुयवीसत्था, अहण्णं सयमेव थावच्चापुत्तस्स दारगस्स निक्खमणसक्कारं करिस्सामि । ततेणं से कण्हे वासुदेवे] चाउरंगिणीए सेणाए विजयं हत्थिरयणं दुरूढे समाणे जेणेवथावच्चाए गाहावतिणीए भवणे तेणेव उवागच्छति, २त्ता थावच्चापुत्तं एवं वदासी मा णं तुमं देवाणुप्पिया ! मुंडे भवित्ता पव्वयाहिं, भुंजाहिणं देवाणुप्पिया ! विउले माणुस्सए कामभोगे मम बाहुच्छायापरिग्गहिए, केवलं देवाणुप्पियस्स अहं णो संचाएमि वाउकायं उवरिमेणं गच्छमाणं निवारित्तए, अण्णो णं देवाणुप्पियस्स जं किंचि आबाहं वा वाबाहं उप्पाएति तं सव्वं निवारेमि। तते णं से थावच्चापुत्ते कण्हेणं वासुदेवेणं एवं वुत्ते समाणे कण्हं वासुदेवं एवं वयासी जई णं देवाणुप्पिया मम जीवियंतकरं मच्छं एज्जमाणं निवारेसि, जरं वा सरीररुवविणासिणिं सरीरं अइवयमाणिं निवारेसि, तते णं अहं तव बाहुच्चायापरिग्गहिए विउले माणुस्सए माभोगे भुंजमाणे विहरामि, तते णं से कण्हे वासुदेवे थावच्चापुत्तेणं एवं पुत्ते समाणे थावच्चापुत्तं एवं वदासी एएणं देवाणुप्पिया दुरतिक्कमणिज्जा, णो खलु सक्का सुबलिएणावि देवेण वा दाणवेण वा णिवारित्तए, णन्नत्थ अप्पणा कम्मक्खएणं । तते णं से थावच्चापुत्ते कण्हं वासुदेवं एवं वयासी जइ णं एते णं दुरतिक्कमणिज्जा, णो खलु सक्का जाव णण्णत्थ अप्पणा कम्मक्खएणं । तं इच्छामि णं देवाणुप्पिया ! अण्णाण-मिच्छत्त-अविरइ-कसायसंचियस्स अत्तणो कम्मक्खयं करित्तए । तते णं से कण्हे वासुदेवे थावच्चापुत्तेणं एवं वुत्ते समाणे कोडुबियपुरिसे सद्दावेति, २त्ता एवं वदासी गच्छह णं देवाणुप्पिया ! बारवतीए नयरीए सिंघाडग-तिग-चउक्क-चच्चर जाव पहेसु हत्थिखंधवरगया महया महया सद्देणं उग्घोसेमाणा २ उग्घोसणं करेह एवं खलु देवाणुप्पिया! थावच्चापुत्ते संसारभउव्विग्गे भीए जम्मणमरणाणं इच्छति अरहतो अरिट्ठनेमिस्स अंतिए मुंडे भवित्ता पव्वइत्तए, तं जो खलु देवाणुप्पिया ! राया वा जुवराया वा देवी वा कुमारे वा ईसरे वा तलवरे वा कोडुंबिय-माडंबिय-इन्भ-सेट्ठि-सेणावति-सत्थवाहे वा थावच्चापुत्तं पव्वयंतमणुपव्वयति तस्स णं कण्हे वासुदेवे अणुजाणति, पच्छातुरस्स विय से मित्त-णाति-णियग-सयण-संबंधि-परिजणस्स] जोग-खेमवट्टमाणिं पडिवहति त्ति कट्ट घोसणं घोसेह, जाव घोसंति । तते णं थावच्चापुत्तस्स अणुराएणं पुरिससहस्सं निक्खमणाभिमुहं पहायं सव्वालंकारविभूसियं पत्तेयं पत्तेयं पुरिससहस्सवाहिणीसु सिवियासु दुरूढं समाणं मित्त-णातिपरिवुडं थावच्चापुत्तस्स अंतियं पाउब्भूयं । तते णं से कण्हे वासुदेवे पुरिससहस्समंतियं पाउब्भवमाणं पासति, २ कोडुंबियपुरिसे सद्दावेति, २त्ता एवं वदासी । जहा मेहस्स निक्खमणाभिसेओ तहेव सेयापीएहिं कलसेहिं ण्हावेति, जाव अरहतो अरिट्ठनेमिस्स पडागातिपडागं पासति, २त्ता विज्जाहर-चारणे जाव पासित्ता सीयाओ पच्चोरुहति, तते णं से कण्हे वासुदेवे थावच्चापुत्तं पुरतो काउंजेणेव अरहा अरिट्ठनेमी सव्वं तं चेव जाव आभरण [मल्लालंकारं] ओमुयति । तते णं सा थावच्चा गाहावइणी हंसलक्खणेणं पडगसाडगेणं आभरणमल्लालंकारं पडिच्छइ, [पडिच्छित्ता] हारवारिधार-छिन्न-मुत्तावलिप्पगासाति अंसूणि विणिमुंचमाणी २ एवं वदासी जतियव्वं जाया ! घडियव्वं जाया ! परक्कमियव्वं जाया! अस्सिंच णं अटेणो पमादेयव्वं
O$$$$$$$$$$听听听听听听听听乐乐明明明明明明明明明明明明明明明明明明明明明明明明明明明明52TQ
Re:55
5 5555555555
; श्री आगमगुणमजूषा - ६२२
॥5555
5555555FFFFF FOTO