SearchBrowseAboutContactDonate
Page Preview
Page 718
Loading...
Download File
Download File
Page Text
________________ TIGR9555555555555555 (६) णायाधम्मकहाओ प.सु. 7५ अ. सेलगे [३१] 555555555555555secog $$%%%%%%%%%%%%%%%%%%%%$$$$$$$$$$$$$230 समणेणं भगवया महावीरेणं चउत्थस्स नायज्झयणस्स अयमढे पण्णत्ते, पंचमस्स णायज्झयणस्स के अढे पण्णत्ते ? एवं खलु जंबू ! ते णं काले णं ते णं समए णं बारवती नाम नयरी होत्था, पाईणपडीणायया उदीणदाहिणवित्थिण्णा नवजोयणवित्थिण्णा दुवालसजोयणायामा धणवतिमतिणिम्माया चामीयरपवरपागारा णाणामणिपंचवण्णकविसीसगसोहिया अलयापुरिसंकासा पमुतियपक्कीलिया पच्चक्खं देवलोगभूता । तीसे णं बारवतीए णगरीए बहिया उत्तरपुरस्थिमे दिसीभागे रेवतगे णाम पव्वए होत्था, तुंगे गगणतलमणुलिहंतसिहरे णाणाविहगच्छ-गुम्म-लता-वल्लिपरिगते हंस-सस-मिग-मयूर-कोंच-सारस-चक्कवाय-मयणसालकोइलकुलोववेए अणेगतड कडग-वियर-उज्झर-पावाय-पब्भार-सिहरपउरे अच्छरगण-देवसंघ-चारण-विज्जाहर-मिहुणसंविचिण्णे निच्चच्छणए दसारवरवीरपुरिसतेलोक्कबलवगाणं, सोमे सुभगे पियदंसणे सुरूवे पासातीए ४ । तस्स णं रेवयगस्स अदूरसामंते एत्थ णं णंदणवणे नाम उज्जाणे होत्था, सव्वोउयपुप्फफलसमिद्धे रम्मे नंदणवणप्पगासे पासातीए ४ । तस्स णं उज्जाणस्स बहुमज्झदेसभाए सुरप्पिए नाम जक्खाययणे होत्था, दिव्वे० वण्णओ। तत्थ णं बारवतीए णयरीए कण्हे नामं वासुदेवे राया परिवसती । से णं तत्थ समुद्दविजयपामोक्खाणं दसण्हं दसाराणं, बलदेवपामोक्खाणं पंचण्हं महावीराणं, उग्गसेणपामोक्खाणं सोलसण्हं रायसहस्साणं, पज्जुन्नपामोक्खाणं अद्भुट्ठाणं कुमारकोडीणं, संबपामोक्खाणं सट्ठीए दुइंतसाहस्सीणं, वीरसेणपामोक्खाणं एक्कवीसाए वीरसाहस्सीणं, महासेणपामोक्खाणं छप्पन्नाए बलवगसाहस्सीणं, रुप्पिणीपामोक्खाणं बत्तीसाए महिलासाहस्सीणं, अणंगसेणापामोक्खाणं अणेगाणं गणियासाहस्सीणं, अन्नेसिंच बहूणं ईसर-तलवर जाव सत्थवाहप्पभिईणं वेयड्डगिरिसागरपेरंतस्स य दाहिणड्डभरहस्स बारवतीए नयरीए आहेवच्चं जाव पालेमाणे विहरति । ५३. तत्थ णं बारवईए नयरीए थावच्चा णाम गाहावतिणी परिवसति, अड्डा जाव अपरिभूता। तीसे णं थावच्चाए गाहावतिणीए पुत्ते थावच्चापुत्ते णाम सत्थवाहदारए होत्था सुकुमालपाणि-पाए जाव सुरूवे । तते णं सा थावच्चा गाहावइणी तं दारगं सातिरेगअट्ठवासजाययं जाणित्ता सोहणंसि तिहि-करण-णक्खत्तमुहुत्तंसि कलायरियस्स उवणेति, जाव भोगसमत्थं जाणित्ता बत्तीसाए इब्भकुलबालियाणं एगदिवसेणं पाणिं गेण्हावेति, बत्तीसओ दाओ जाव बत्तीसाए इब्भकुलबालियाहिं सद्धिं विपुले सद्द-फरिस-रस-रूव-गंधे जाव भुंजमाणे विहरति । तेणं कालेणं ते णं समए णं अरहा अरिट्ठनेमी, सो चेव वण्णओ, दसधणुस्सेहे नीलुप्पल-गवल-गुलिय-अयसिकुसुमप्पगासे, अट्ठारसहिं समणसाहस्सीहिं सद्धिं संपरिखुडे, चत्तालीसाए अज्जियासाहस्सीहिं सद्धिं संपरिवुडे, पुव्वाणुपुव्विं चरमाणे, गामाणुगाम दूइज्जमाणे जाव जेणेव बारवती नगरी, जेणेव रेवयगपव्वए, जेणेव नंदणवणे उज्जाणे, जेणेव सुरप्पियस्स जक्खस्स जक्खाययणे, जेणेव असोगवरपायवे तेणेव उवागच्छइ, २ त्ता अहापडिरूवं उग्गहं ओगिण्हित्ता संजमेणं तवसा अप्पाणं भावेमाणे विहरति । परिसा निग्गया, धम्मो कहितो। तते णं से कण्हे वासुदेवे इमीसे कहाए लद्धढे समाणे कोटुंबियपुरिसे सद्दावेति, २ त्ता एवं वदासी खिप्पामेव भो देवाणुप्पिया ! सभाए सुहम्माए मेघोघरसियं गंभीरमहुरसई कोमुदियं भेरि तालेह । तते णं ते कोटुंबियपुरिसा कण्हेणं वासुदेवेणं एवं वुत्ता समाणा हट्टतुट्ठा जाव मत्थए अंजलि कट्ट 'एवं सामी ! तहत्ति' जाव पडिसुणेति, २ त्ता कण्हस्स वासुदेवस्स अंतियाओ पडिनिक्खमंति, २ त्ता जेणेव सभा सुहम्मा जेणेव कोमुदिया भेरी तेणेव उवागच्छंति, २ ता तं मेघोघरसियं गंभीर-महुरसई कोमुदियं भेरिं तालेति । ततो निद्धमहुरगंभीरपडिसुएणं पिव सारइएणं बलाहएणं अणुरसियं भेरीए । तते णं तीसे कोमुदियाए भेरिए तालियाए समाणीए बारवतीए नयरीए नवजोयणवित्थिण्णाए दुवालसजोयणायामाए सिंघाडग-तिय-चउक्क-चच्चर-कंदर-दरी-वियर-कुहर-गिरिसिहर-नगर-गोउर-पासायदुवार-भवण-देउलपडिसुयासयसहस्ससंकुलं करेमाणे बारवति नगरिं सब्भितरबाहिरियं सव्वतो समंता से सद्दे विप्पसरित्था । तते णं बारवतीए नयरीए नवजोयणवित्थिण्णाए बारसजोयणायामाए समुद्दविजयपामोक्खा दस दसारा जाव गणियासहस्साई कोमुदियाए भेरीए सई सोच्चा णिसम्म हट्ठतुट्ठा जाव बहाया + आविद्धवग्घारियमल्लदामकलावा अहतवत्थचंदणोल्लित्तगायसरीरा, अप्पेगतिया हयगया, एवं गयगया, रह-सीया-संदमाणीगया, अप्पेगतिया पायविहारचारेण श पुरिसवग्गुरापरिक्खित्ता कण्हस्स वासुदेवस्स अंतियं पाउब्भवित्था । ततेणं से कण्हे वासुदेवे समुद्दविजयपामोक्खे दस दसारे जाव अंतियं पाउब्भवमाणे पासित्ता xeyफफफफफफ फ ॥ श्री आगमगुणमजूषा - ६२१ ॥55555555555OOR 55555555555555%%%%%%%%%%%%%%%%%%%%%%%% $$ $$$$
SR No.002601
Book TitleAgam Guna Manjusha
Original Sutra AuthorN/A
AuthorGunsagarsuri
PublisherJina Goyam Guna Sarvoday Trust Mumbai
Publication Year1999
Total Pages1868
LanguagePrakrit, Gujarati, Hindi, English
ClassificationBook_Devnagari, Agam, & Canon
File Size85 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy