________________
50 25 24 25 1946 1945 5 5 5 5 5 5
(५) भगवई सतं २५ उ-७-११ [३४३)
मद्दवे । २४८. सुक्कस्स णं झाणस्स चत्तारि आलंबणा पन्नत्ता, तं जहा अव्वहे असम्मोहे विवेगे विओसग्गे । २४९. सुक्कस्स णं झाणस्स चत्तारि अणुपेहाओ पन्नत्ताओ, तं जहा-अणंतवत्तियाणुप्पेहा विप्परिणामाणुप्पेहा असुभाणुपेहा अवायाणुपेहा। से त्तं झाणे। [ सु. २५०-५५. विओसग्गअब्भिंतरतवभेय-पभेयपरूवणं] २५०. से किं तं विओसग्गे ? विओसग्गे दुविधे पन्नत्ते, तं जहा दव्वविओसग्गे य भावविओसग्गे य । २५१. से किं तं दव्वविओसग्गे ? दव्वविओसग्गे चउव्विधे पन्नत्ते, तं जहा गणविओसग्गे सरीरविओसग्गे उवधिविओसग्गे भत्त-पाणविओसग्गे । से तं दव्वविओसग्गे । २५२. से किं तं भावविओसग्गे ? भावविओसग्गे तिविहे पन्नत्ते, तं जहा कसायविओसग्गे संसारविओसग्गे कम्मविओसग्गे । २५३. से किं तं कसायविओसग्गे ? कसायविओसग्गे चउव्विधे पन्नत्ते, तं जहाकोहविओसग्गे माणविओसग्गे मायाविओसग्गे लोभविओसग्गे । से त्तं कसायविओसग्गे । २५४. से किं तं संसारविओसग्गे ? संसारविओसग्गे चउव्विधे पन्नत्ते, तं जहा - नेरइयसंसारविओसग्गे जाव देवसंसारविओसग्गे । से त्तं संसारविसग्गे । २५५. से किं तं कम्मविओसग्गे ? कम्मविओसग्गे अट्टविधे पन्नत्ते, तं जहाणाणावरणिज्जविओसग्गे जाव अंतराइयकम्मविओसग्गे से त्तं कम्मविओसग्गे । से त्तं भावविओसग्गे । से त्तं अब्भिंतरए तवे । सेवं भंते ! सेवं भंते! ति० । ★★★ ॥२५ सते ७ उद्दे० ॥ अट्टमो उद्देसओ 'ओहे' ★★★ [सु. १. अट्ठमुद्देसस्सुवुग्घाओ] १. रायगिहे जाव एवं वयासी- [ सु. २- १०. चउवीसइदंडएसु दिवंतपुरस्सरं गइ - गइविसय- परभवियाउय करण- गइपवत्तण- आयपरिड्डि-आयपरकम्म- आयपरप्पाओगे पडुच्च उववत्तिविहा-णपरूवणं ] २. नेरतिया णं भंते ! कह उववज्र्ज्जति ? गोयमा ! से जहाणामए पवए पवमाणे अज्झवसाणनिव्वत्तिएणं करणोवाएणं सेयकाले तं ठाणं विप्पजहित्ता पुरिमं ठाणं उवसंपज्जित्ताणं विहरति, एवामेव ते वि जीवा पवओ विव पवमाणा अज्झवसाणनिव्वत्तिएणं करणोवाएणं सेयकाले तं भवं विप्पजहिता पुरिमं भवं उवसंपज्जित्ताणं विहरति । ३. तेसि णं भंते! जीवाणं कहं सीहा गती ? कहं सीहे गतिविसए पन्नत्ते ? गोयमा ! से जहानामए केइ पुरिसे तरुणे बलवं एवं जहा चोद्दसमसए पढमुद्देसए (स०१४ उ० १ सु०६) जाव तिसमइएण वा विग्गहेणं उववज्र्ज्जति । तेसि णं जीवाणठ तहा सीहा गती, तहा सीहे गतिविसए पन्नत्ते । ४. ते णं भंते! जीवा कहं परभवियाउयं पकरेति ? गोयमा ! अज्झवसाणजोगनिव्वत्तिएणं करणोवाएणं, एवं खलु ते जीवा परभवियाउयं पकरेंति । ५. तेसि णं भंते! जीवाणं कहं गती पवत्तइ ? गोयमा ! आउक्खएणं भवक्खणं ठितिक्खणं; एवं खलु तेसिं जीवाणं गती पवत्तति । ६. ते णं भंते ! जीवा किं आतिड्डीए उववज्जंति, परिड्डीए उववज्जंति ? गोयमा ! आतिड्डीए उववज्जंति, नो परिड्डीए उववज्र्ज्जति । ७. ते णं भंते ! जीवा किं आयकम्मुणा उववज्र्ज्जति, परकम्मुणाउववज्र्ज्जति ? गोयमा ! आयकम्मुणा उववज्र्ज्जति, नो परकम्मुणा उववज्जति । ८. ते णं भंते! जीवा किं आयप्पयोगेणं उववज्जंति, परप्पयोगेणं उववज्जंति ? गोयमा ! आयप्पयोगेणं उववज्जंति, नो परप्पयोगेणं उववज्र्ज्जति । ९. असुरकुमाराणं भंते! कहं उववज्जंति ? जहा नेरतिया तहेव निरवसेसं जाव नो परप्पयोगेणं उववज्र्ज्जति । १०. एवं एगिदियवज्जा जाव वेमाणिया । एगिंदिया एवं चेव, नवं चउसमइओ विग्गहो । सेसं तं चेव । सेवं भंते! सेवं भंते! त्ति जाव विहरति । ★ ★ ★ ॥ पंचवीइमे सए अट्टमो || नवमो उद्देसओ 'भवि' [ सु. १. भवसिद्धिएसु चउवीसइदंडएस अट्ठमुद्देसवत्तव्वयापरूवणं ] १. भवसिद्धियनेरइया णं भंते! कहं उववज्जंति ? गोयमा ! से जहा नामए पवए पवमाणे०, अवसेसं तं चैव जाव वेमाणिए । सेवं भंते! सेवं भंते । ति० ॥ ★★ ॥२५ सते ९ उद्देसओ ।। दसमो उसओ 'अभविए' ★★★ [ सु. १. अभवसिद्धिएस चउवीसइदंडएस अट्ठमुद्देसवत्तव्वयापररूवणं ] १. अभवसिद्धियनेरइया णं भंते! कहं उववज्जंति ? गोयमा ! से जहा नामए पवए पवमाणे०, अवसेसं तं चैव एवं जाव वेमाणिए । सेवं भंते ! सेवं भंते ! त्ति । ॥ २५.१०।। ★★★ एगारसमो उद्देसओ 'सम्म' ★★★ [सु. १-२ सम्मद्दिट्ठिएस चउवीसइदंडएसु अट्ठमुद्देसवत्तव्वयापरूवणं ] १. सम्मदिट्ठिनेरइया णं भंते ! कहं उववज्जंति ? गोयमा ! से जहानामए पवए पवमाणे०, अवसेसं तं चेव । २. एवं एगिदियवज्जं जाव वेमाणिया । सेवं भंते ! सेवं भंते । ति० । ।। २५.११ ॥ ★★★ बारसमो उद्देसओ 'मिच्छे' ★ ★ ★ [सु. १-२ मिच्छदिट्टिएस चउवीसइदंडएसु
ॐ श्री आगमगुणमंजूषा ५५८