________________
P
2.C$乐乐听听听听听听听听听听听听听听听乐乐乐听听听听听听听听听听听听听听听听听听听听听听听听听听
XC5%为男五五五五五五五五五步步明
(५) भगवई २४ स. उ.२४ ३१०
1555555555555FF FOOTONT २ ४ सते २३ उद्देसओ॥ चवीसइमो वेमाणियउद्देसओ सु. १. गई पडुच्च सोहम्मगदेवउववायनिरूवणं] १. सोहम्मगदेवा णं भंते ! क ओहिंतो उववज्जति ? किं नेरइएहिंतो उववज्जति०? भेदो जहा जोतिसियउद्देसए । [सु. २.८. सोहम्मगदेवउववज तेसु असंखेज्नसंखेज्जवासाउयसन्निपंचेदियतिरिक्खजोणिएसु उववाय-परिमाणाइवीसदारपरूवणं ] २. असंखेज्जवासाउयसन्निपंचेदियतिरिक्खजोणिए णं भंते ! जे भविए सोहम्मगदेवेसु उववज्जित्तए से णं भंते ! केवतिकाल०? गोयमा ! जहन्नेणं पलिओवमद्वितीएसु, उक्कोसेणं तिपलिओवमद्वितीएसु उवव०।३. ते णं भंते !०, अवसेसं जहा जोतिसिएसु उववज्जमाणस्स, नवरं सम्मद्दिट्ठी वि, मिच्छादिट्ठी वि, नो सम्ममिच्छादिट्टी; नाणी वि, अन्नाणी वि, दो नाणा, दो अन्नाणा नियम; ठिती जहन्नेणं दो पलिओवमाइं, उक्कोसेणं तिन्नि पलिओवमाइं। एवं अणुबंधो वि । सेसं तहेव । कालाएसेणं जहण्णेणं दो पलिओवमाइं, उक्कोसेणं छ पलिओवमाई; एवतियं०। पढमो गमओ । ४. सो चेव जहन्नकालट्ठितीएसु उववन्नो, एस चेव वत्तव्वया, नवरं कालाएसेणं जहन्नेणं दो पलिओवमाई, उक्कोसेणं चत्तारि पलिओवमाई; एवतियं० । बीओ गमओ । ५. सो चेव उक्कोसकालट्ठितीएसु उववन्नो, जहन्नेणं तिपलिओवम०, उक्कोसेण वि तिपलिओवम०। एस चेव वत्तव्वया, नवरं ठिती जहन्नेणं तिन्निपलिओवमाई, उक्कोसेण वि तिन्नि पलिओवमाई। सेसं तहेव | कालाएसेणं जहन्नेणंछ पलिओवमाइं, उक्कोसेण वि छप्पलिओवमाइं०। तइओ गमओ । ६. सो चेव अप्पणा जहन्नकालद्वितीओ जाओ, जहन्नेणं पलिओवमद्वितीएसु, उक्कोसेण वि पलिओवमट्टितीएसु । एस चेव वत्तव्वया, नवरं ओगाहणा जहन्नेणं धणुपुहत्तं, उक्कोसेणं दो गाउयाइं । ठिती जहन्नेणं पलिओवमं, उक्कोसेण वि पलिओवमं) सेसं तहेव । कालाएसेणं जहन्नेणं दो पलिओवमाई, उक्कोसेण वि दो पलिओवमाई; एवतियं०। ४-६ गमगा । ७. सो चेव अप्पणा उक्कोसकालद्वितीओ जाओ, आदिल्लगमगसरिसा तिन्नि गमगा नेयव्वा, नवरं ठितिं कालादेसं च जाणेज्जा। ७-९ गमगा । ८. जदि संखेज्जवासाउयसन्निपंचेदिय० संखेज्जवासाउयस्स जहेव असुरकुमारेसु उववज्जमाणस्स तहेव नव वि गमा, नवरं ठिति संवेहं च जाणेज्जा | जाहे य अप्पणा जहन्नकालद्वितीओ भवति ताहे तिसु वि गमएसु समद्दिट्ठी वि, मिच्छाद्दिट्ठी वि, नो सम्मामिच्छादिट्ठी । दो नाणा, दो अन्नाणा नियमं । सेसं तं चेव । [ सु. ९११. सोहम्मगदेवउववज्जतेसु असंखेज्ज-संखेज्जवासाउयमणुस्सेसु उववाय-परिमाणाइवीसइदारपरूवणं] ९. जदि मणुस्सेहिंतो उववज्जति भेदो जहेव जोतिसिएसु उववज्जमाणस्स जाव- १०. असंखेज्जवासाउयसन्निमणुस्से णं भंते ! जे भविए सोहम्मे कप्पे देवत्ताए उववज्जित्तए०? एवं जहेव असंखेज्जवासाउयस्स है सन्निपंचेदियतिरिक्खजोणियस्स सोहम्मे कप्पे उववज्जमाणस्स तहेव सत्त गमगा, नवरं आदिल्लएसु दोसु गमएसु ओगाहणा जहन्नेणं गाउयं, उक्कोसेणं तिन्नि गाउयाई । ततियगमे जहन्नेणं तिन्नि गाउयाई, उक्कोसेण वि तिन्नि गाउयाइं । चउत्थगमए जहन्नेणं गाउयं, उक्कोसेण वि गाउयं । पच्छिमेसु गमएसु जहन्नेणं तिन्नि गाउयाई, उक्कोसेण वि तिन्नि गाउउयाई। सेसं तहेव निरवसेसं। १-९ गमगा ।११. जदि संखेज्जवासाउयसन्निमणुस्सेहितो०, एवं संखेज्जवासाउयसन्निमणुस्साणं जहेव असुरकु मारेसु उववज्जमाणाणं तहेव नव गमगा भाणियन्वा, नवरं सोहम्मदेवट्ठिति संवेहं च जाणेज्ना । सेसं तं चेव । [ सु. १२-२०. ईसाणइसहस्सारपज्जंतदेवउववज्जतेसु तिरिक्खजोणियमणुस्सेसु उववाय-परिमाणाइवीसइदारपरूवणं ]१२. इसाणा देवा णं भंते ! कओ० उववज्जति? ईसाणदेवाणं एस चेव सोहम्मदेवसरिसा वत्तव्वया, नवरं असंखेज्जवासाउयसन्निपंचेंदियतिरिक्खजोणियस्स जेसु ठाणेसु सोहम्मे उववज्जमाणस्स, पलिओवमठितीएसु ठाणेसु इहं सातिरेगं पलिओवमं कायव्वं । चउत्थगमे ओगाहणा जहन्नेणं धणुपुहत्तं, उक्कोसेणं सातिरेगाइं दो गाउयाई । सेसं तहेव । १३. असंखेज्जवासाउयसन्निमणूसस्स वि तहेव ठिती जहा पंचेदियतिरिक्खजोणियस्स असंखेज्जवासाउयस्स, ओगाहणा विजेसु ठाणेसुगाउयं तेसु ठाणेसु इहं सातिरेगं गाउयं । सेसं तहेव । १४. संखेज्जवासाउयाणं तिरिक्खजोणियाणं मणूसाण य जहेव सोहम्मे उववज्जमाणाणं तहेव निरवसेसं णव वि गमगा, नवरं ईसाणे ठिति संवेहं च जाणेज्जा । १५. सणं कु मारदेवा णं भंते ! कतोहिंतो उवव०? उववातो जहा सक्करप्पभपुढविनेरइयाणं जाव- १६. पज्जत्तासंखेज्जवासाउयसन्निपंचेदियतिरिक्खजोणिएणं भंते जे भविए सणंकुमारदेवेसु उववज्जित्तए? अवसेसा परिमाणादीया भवाएसपज्नवसाणा सच्चेव वत्तव्वया
--.-..-mahrurarianp श्री आगमगणमंजूषा - 19595555555555555555555555
SKOS55555555555555555555555555555555555555555555OTION.
BaInEducacominternational 2010_03