________________
30666666
666666666
(५) भगवई २४ स. उ-२२-२३
[३०९]
तहेव, नवरं ठिती अणुबंधो संवेहं च उमओ ठितीए जाणेज्जा । १-९ गमगा । [सु. ८-९ वाणमंतरउववज्जंतम्मि मणुस्सम्मि उववाय परिमाणाइवीसइदारपरूवणं] ८. जदि मणुस्स० असंखेज्जवासाउयाणं जहेव नागकुमाराणं उद्देसे तहेव वत्तव्वया, नवरं ततियगमए ठिती जहन्नेणं पलिओवमं, उक्कोसेणं तिन्नि पलिओवमाई | ओगाहणा जहन्त्रेणं गाउयं उक्कोसेणं तिन्नि गाउयाइं । सेसं तहेव । संवेहो से जहा एत्थ चेव उद्देसए असंखेज्जवासाउयसन्निपंचिदियाणं । ९. संखेज्जवासाउयसन्निमणुस्सा जहेव नागकुमारुद्देसए, नवरं वाणमंतरठिति संवेहं च जाणेज्जा। सेव भंते! सेवं भंते ! ति० ॥ ★★★ ॥२४ सते २२|| तेवीसमो जोतिसियउद्देसओ★★★ [सु. १-२. गइं पडुच्च जोतिसियदेवउववायपरूवणं ] १. जोतिसिया णं भंते ! कओहिंतो उववज्जंति ? किं नेरइए० भेदो जाव सन्निपंचेदियतिरिक्खजोणिएहिंतो उववज्जंति, नो असन्निपंचिदियतिरिक्खजोणिएहिंतो उवव० । २. जदि सन्नि० किं सखंज्जे०, असखंज्जे० ? गोयमा ! संखेज्जवासाउय०, असंखेज्जवासाउय० । [सु. ३-८. जोतिसियउववज्जं तम्मि असंखेज्जवासाउयसन्निपं चें दियतिरिक्खजोणियम्मि उववाय परिमाणाइवीसइदारपरूवणं ] ३. असंखेज्जवासाउयसन्निपंचेदियतिरिक्खजोणिए णं भंते! जे भविए जोतिसिएसु उववज्जित्तए से णं भंते! केवति०? गोयमा ! जहन्नेणं अट्टभागपलि ओवमट्टितीएसु, उक्कोसेणं पलिओवमवाससयसहस्सट्टितीएसु उवव० । अवसेसं जहा असुरकुमारुद्देसए, नवरं ठिती जहन्नेणं अट्ठभागपलिओवमं, उक्कोसेणं तिण्णि पलिओवमाई । एवं बंध विसेसं तहेव, नवरं कालाएसेणं जहन्नेणं दो अट्ठभागपलि ओवमाई, उक्कोसेणं चत्तारि पलिओवमाइं वाससयसहस्समब्भहियाई; एवतियं० । पढमो गमओ । ४. सो चेव जहन्नकालद्वितीएसु उववन्नों, जहन्नेणं अट्ठभागपलिओवमट्टितीएसु, उक्कोसेण वि अट्ठभागपलिओवमट्ठितीएसु । एस चेव वत्तव्वया, नवरं कालाएसं जाणेज्जा । बीओ गमओ । ५. सो चेव उक्कोसकालद्वितीएसु उववण्णो, एस चेव वत्तव्वया, नवरं ठिती जहन्नेणं पलिओवमं वाससयसहस्समब्भहियं, उक्कोसेणं तिन्नि पलिओवमाई । एवं अणुबंधो वि । कालाएसेणं जहन्नेणं दो पलिओवमाइं दोहिं वाससयसहस्सेहिं अब्भहियाई, उक्कोसेणं चत्तारि पलिओवमाइं वाससयसहस्समब्भहियाइं । तइओ गमओ । ६. सो चेव अप्पणा जहन्नकालद्वितीओ जाओ, जहन्नेणं अट्ठभागपलिओवमट्ठितीएसु, उक्कोसेण वि अभागपलिओमतीएसु उवव० । ७. ते णं भंते! जीवा एग०? एस चेव वत्तव्वया, नवरं ओगाहणा जहन्त्रेणं धणुपुहत्तं, उक्कोसेणं सातिरेगाइं अट्ठारस धणुसयाई । ठिती जहन्नेणं अट्ठभागपलिओवमं, उक्कोसेण वि अट्ठभागपलिओवमं । एवं अणुबंधो वि। सेसं तहेव । कालाएसेणं जहन्त्रेणं दो अट्ठभागपलिओवमाई, उक्कोसेण वि दो अभागपलिओमाई, एवतियं० । जहन्नकालद्वितीयस्स एस चेव एक्को गमगो । चउत्थो गमओ । ८. सो चेव अप्पणा उक्कोसकालट्ठितीओ जाओ, सा चेव ओहिया वत्तव्वया, नवरं ठिती जहन्त्रेणं तिन्नि पलिओवमाइं, उक्कोसेण वि तिन्नि पलिओवमाई । एवं अणुबंधो वि। सेसं तं चेव । एवं पच्छिमा तिण्णि गमगा नेयव्वा, नवरं ठितिं संवेहं च जाणेज्जा । एते सत्त गमगा । ५ ७ गमगा । [ सु. ९. जोतिसियउववज्जंतम्मि संखेज्जवासाउयसन्निपंचेंदियतिरिक्खजोणियम्मि उववायपरिमाणाइवीसइदारपरूवणं ] ९. जइ संखेज्जवासाउयसन्निपंचेंदिय० संखेज्जवासाउयाणं जहेव असुरकुमारेसु उववज्जमाणाणं तहेव नव वि गमगा भाणियव्वा, नवरं जोतिसियठितिं संवेहं च जाणेज्जा। सेसं तहेव निरवसेसं । [ सु. १०-१२. जोतिसियउववज्र्ज्जतम्मि मणुस्सम्मि उववाय- परिमाणाइवीसइदारपरूवणं ] १०. जदि मणुस्सेहिंतो उववज्जंति०? भेदो तहेव जाव- ११. असंखेज्जवासाउयसन्निमणुस्से णं भंते ! जे भविए जोतिसिएस उववज्जित्तए से णं भंते ! ०? एवं जहा असंखेज्नवासाउयसन्निपंचेदियस्स जोतिसिएस चेव उववज्जमाणस्स सत्त गमगा तहेव मणुस्साण वि, नवरं ओगाहणाविसेसो- पढमेसु तिसु गमएस ओगाहणा जहनेणं सातिरेगाई नव धणुसयाइं उक्कोसेणं तिनि गाउयाइं । मज्झिमगमए जहन्त्रेणं सातिरेगाई नव धणुसयाई, उक्कोसेण वि सातिरेगाइं नव धणुसयाइं । पच्छिमेसु तिसुगमएस जहन्त्रेणं तिन्नि गाउयाई, उक्कोसेण वि तिन्नि गाउयाइं । सेसं तहेव निरवसेसं जाव संवेहो त्ति । १२. जदि संखेज्जवासाउयसन्निमणुस्से० संखेज्जवासाउयाणं जव असुरकुमारेसु उववज्जमाणाणं तहेव नव गमगा भाणियव्वा, नवरं जोतिसियठिति संवेहं च जाणेज्जा। सेसं तहेव निरवसेसं । सेवं भंते ! सेवं भंते! ति० ॥
MOTOR श्री आगमगुणमंजूषा ५२४OK