SearchBrowseAboutContactDonate
Page Preview
Page 572
Loading...
Download File
Download File
Page Text
________________ भजवा न.१८11८ .) 1335333333333333रका GO乐乐乐乐乐乐乐乐乐乐乐乐乐乐听听听听听听听听乐乐乐乐乐乐乐 乐 乐乐明明明明明明明明明明明乐乐国55C ५०. देवेसु कालावेक्खाए अणंतकम्मंसखवणानिरूवणं ] ४८. अत्थि णं भंते ! ते देवा जे अणंते कम्मसे जहन्नेणं एक्केण वा दोहि वा तीहि वा, उक्कोसेणं पंचहिं वाससएहिं खवयंति ? हंता, अत्थि। ४९. अत्थि णं भंते! ते देवा जे अणंते कम्मंसे जहन्नेणं एक्केण वा दोहि वा तीहि वा, उक्कोसेणं पंचहि वाससहस्सेहिं खवयति? हंता, अत्थि। ५०. अत्थि णं भंते ! ते देवा जे अणंते कम्मंसे जहन्नेणं एक्केण वा दोहि वा तीहि वा, उक्कोसेणं पंचहिं वाससयसहस्सेहिं खवयंति ? हंता, अत्थि। [सु. ५१. कालावेक्खाए अणंतकम्मंसखवगदेवभेयनिरूवणं ] ५१. कयरेणं भंते ! ते देवा अणंते कम्मसे जहन्नेणं एक्केण वा जाव पंचहिं वससतेहिं खवयंति ? कयरेणं भंते ! ते देवा जाव पंचहिं वाससहस्सेहिं खवयंति ? कयरेणं भंते ! ते देवा जाव पंचहिं वाससतसहस्सहिं खवयंति ? गोयमा ! वाणमंतरा देवा अणंते कम्मंसे एगेणं वाससएणं खवयंति, असुरिंदवज्जिया भवणवासी देवा अणंते कम्मंसे दोहिं वाससएहिंखवयंति, असुरकुमारा(?रिंदा) देवा अणंते कम्मंसे तीहिं वाससएहिं खवयंति, गह-नक्खत्त-तारारूवा जोतिसिया देवा अणंते कम्मंसे चतुवास जाव खवयंति, चंदिम-सूरिया जोतिसिंदा जोतिसरायाणो अणंते कम्मंसे पंचहिं वाससएहिं खवयंति । सोहम्मीसाणगा देवा अणंते कम्मंसे एगेणं वाससहस्सेणं जाव खवयंति, सणंकुमार-माहिंदगा देवा अणंते कम्मंसे दोहिं वाससहस्सेहिं खवयंति, एवं एएणं अभिलावेणं बंभलोग-लंतगा देवा अणंते कम्मंसे तीहिं वाससहस्सेहिं खवयंति, महासुक्क-सहस्सारगा देवा अणंते० चउहिं वाससह०, आणय-पाणयआरण-अच्चुयगा देवा अणते० पंचहिं वाससहस्सेहिं खवयंति । हेट्ठिमगेवेजगा देवा अणंते कम्मंसे एगेणं वाससयसहस्सेणं खवयंति, मज्झिमगेवेज्जगा देवा अणंते० दोहिं वाससयसहस्सेहिं खवयंति, उवरिमगेवेजगा देवा अणते कम्मसे तिहिं वाससयसह० जाव खवयंति, विजयवेजयंत-जयंत-अपराजियगा देवा अणंते० चउहि वास० जावखवयंति, सव्वट्ठसिद्धगा देवा अणंते कम्मसे पंचहि वाससयसहस्सेहिं खवयंति। एएणं गोयमा ! ते देवा जे अणंते कम्मसे जहन्नेणं एक्केण वा दोहि वा तीहि वा उक्कोसेणं पंचहिं वाससएहिं खवयंति । एए णं गोयमा ! ते देवा जाव पंचहिं वाससहस्सेहिं खवयंति । एए णं गोयमा ! ते देवा जाव पंचहिं वाससयसहस्सेहिं खवयंति । सेवं भंते! सेवं भंते! त्ति०। ।।१८.७॥★★★अट्ठमो उद्देसओ अणगारे'***[सु. १. अट्ठमुद्देसयस्सुवुग्घाओ] १. रायगिहे जाव एवं वयासी- [सु. २. पायस्स अहे समागयकुक्कुडपोयाइ पडुच्च रीयमाणम्मि अणगारम्मि इरियावहियाकिरियानिरूवणं ] २. (१) अणगारस्स णं भंते ! भावियप्पणो पुरओ दुहओ जुगमायाए पेहाए पेहाए रीयं रीयमाणस्स पायस्स अहे कुक्कुडपोते वा वट्टापोते वा कुलिंगच्छाए वा परियावज्जेज्जा, तस्स णं भंते ! किं इरियावहिया किरिया कज्जइ, संपराइया किरिया कज्जइ ? गोयमा ! अणगारस्स णं भावियप्पणो जाव तस्स णं इरियावहिया किरिया कज्जति, नो संपराइया किरिया कज्जति। (२) से केणटेणं भंते ! एवं वुच्चइ जहा सत्तमसए सत्तुद्देसए(स०७ उ०७ सु०१२) जाव अट्ठो निक्खित्तो। सेवं भंते !० जाव विहरति । [सु. ३-६. जणवयविहरणकमेण भगवओ रायगिहनगरसमागमणं ]३. तए णं समणे भगवं महावीरे बहिया जाव विहरइ । ४. तेणं कालेणं तेणं समएणं रायगिहे जाव पुढविसिलावट्टए। ५. तस्स णं गुणसिलस्स चेतियस्स अदूरसामंते बहवे अन्नउत्थिया परिवसंति । ६. तए णं समणे भगवं महावीरे जाव समोसढे जाव परिसा पडिगता। [सु. ७-१५. गमणनिस्सियजीवपरितावणाइविसए अन्नउत्थियभणियस्स गोयमकओ निरासो, भगवंतकयं च गोयमस्स अणुमोयणं ] ७. तेणं कालेणं तेणं समएणं समणस्स भगवतो महावीरस्स जेटे अंतेवासी इंदभूती नामं अणगारे जाव उहुंजाणू जाव विहरहा ८. तए णं ते अन्नउत्थिया जेणेव भगवं गोयमे तेणेव उवागच्छंति, उवा०२ भगवं गोयमं एवं वयासि- तुब्भेणं अज्जो ! तिविहं तिविहेणं अस्संजय जाव एगंतबाला याविभवह। ९. तए णं भगवं गोयमे ते अन्नउत्थिए एवं वयासि-केणं कारणेणं अज्जो ! अम्हे तिविहं तिविहेणं अस्संजय जाव एगंतबाला यावि भवामो? १०. तए णं ते अन्नउत्थिया भगवं गोयमं एवं वदासि-तुब्भे णं अज्जो! रीयं रीयमाणा पाणे पेच्चेह अभिहणह जाव उवद्दवेह । तए णं तुब्भे पाणे पेच्चमाणा जाव उवद्दवेमाणा तिविहं तिविहेणं जाव एगंतबाला यावि भवह। ११. तए णं भगवं गोयमे ते अन्नउत्थिए एवं वदासि-नो खलु अज्जो ! अम्हे रीयं रीयमाणा पाणे पेच्चमोजाव उवद्दवेमो, अम्हे णं अज्जो रीयं रीयमाणा कायं च जोयं च रीयं च पडुच्च G乐明明乐乐乐乐乐5555555听听听听听听听听听听听听听听听乐乐乐乐国乐乐乐乐乐乐乐乐乐乐乐乐乐SC reOES555555555555 /श्री आगमगुणमजूषा-४७५45555555555555555555OOK
SR No.002601
Book TitleAgam Guna Manjusha
Original Sutra AuthorN/A
AuthorGunsagarsuri
PublisherJina Goyam Guna Sarvoday Trust Mumbai
Publication Year1999
Total Pages1868
LanguagePrakrit, Gujarati, Hindi, English
ClassificationBook_Devnagari, Agam, & Canon
File Size85 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy