SearchBrowseAboutContactDonate
Page Preview
Page 571
Loading...
Download File
Download File
Page Text
________________ נריך 明明听听听听听听乐乐乐历历乐乐乐乐乐乐乐乐乐乐乐乐乐乐听听听听听听听听听听听听听听听听听听听乐5 由5555万岁万岁万岁万岁万万五20 MO:0555555555555555फफफफऽ 2 अन्नउत्थिउद्देसए (स०७ उ० १० सु०६ १) जाव से कहमेयं मढुया ! एवं ? ३०. तए ण से मद्दुए सम्णोवासए ते अन्नउत्थिए एवं वयासि-जति कज्जं कज्जति 卐 जाणामो पासामो; अह कज्जं न कज्जति न जाणामो न पासामो। ३१, तए णं ते अन्नउत्थिया मढुयं समणोवासयं एवं वयासी-केस णं तुम मढुया ! समणोवासगाणं भवसि जेण तुमं एयमटुं न जाणसि न पाससि ? ३२. तए णं से मद्दए समणोवासए ते अन्नउत्थिए एवं वयासि- 'अस्थि णं आउसो ! वाउयाए वाति'? 'हंता, अत्थि'। 'तुब्भे णं आउसो ! वाउयायस्स वायमाणस्स रूवं पासह ?"णो तिण' अत्थि णं आउसो ! घाणसहगया पोग्गला'? 'हंता, अत्थि'। 'तुब्भे णं आउसो ! घाणसहगयाणं पोग्गलाणं रूवं पासह'? णो ति०' ! 'अत्थि णं आउसो ! अरणिसहगते अगणिकाए ? 'हंता, अत्थि'। 'तुब्भे णं आउसो ! अरणिसहगयस्स अगणिकायस्स रूवं पासह'? 'णो ति०' 'अत्थि णं आउसो ! समुदस्स पारगताई रूवाइं? 'हंता, अत्थि'। 'तुम्भे णं आउसो ! समुद्दस्स पारगयाइं रूवाई पासह'? ‘णो ति०'। 'अत्थि णं आउसो! देवलोगगयाई रूवाई? 'हंता, अत्थि'। तुब्भे णं आउसो ! देवलोगगयाई रुवाइं पासह'? 'णो ति०'। 'एवामेव आउसो ! अहं वा तुब्भे वा अन्नो वा छउमत्थो जइ जो जं न जाणति न पासति तं सव्वं न भवति एवं भे सुबहुलोए ण भविस्सतीति' कहु ते अन्नउत्थिए एवं पडिहणइ, एवं प०२ जेणेव गुणसिलए चेतिए जेणेव समणे भगवं महावीरे तेणेव उवागच्छति, उ०२ समणं भगवं महावीरं पंचविहेणं अभिगमेणं जाव पज्जुवासति । [ सु. ३३-३६. मदुयकयअन्नउत्थियनिराकरणविसए भगवओ अणुमोयणाइ मद्दुयस्स य सगिहगमणं] ३३. 'मयुया !'ई समणे भगवं महावीरे मडुयं समणोवासयं एवं वयासि-सुट्ठणं माया! तुमंते अन्नउत्थिए एवं वयासि, साहुणं मढुया ! तुमंते अन्नउत्थिए एवं वयासि, जेणं महुया ! अटुं वा हेउं वा पसिणं वा वागरणं वा अण्णातं अदिठं अस्सुतं अमुयं अविण्णायं बहुजरमज्झे आघवेति पण्णवेति जाव उवदंसेति से णं अरहंताणं आसायणाए वट्टति, अरहंतपन्नत्तस्स धम्मस्स आसायणाए वट्टति, केवलीणं आसायणाए वट्टति, केवलिपन्नत्तस्स धम्मस्स आसायणाए वट्टति । तं सुट्ठ णं तुमं मढुया ! ते अन्नउत्थिए एवं वयासि, साहु णं तुमं मढुया ! जाव एवं वयासि । ३४. तएणं मढुए समणोवासए समणेणं भगवया महावीरेण एवं वुत्ते समाणे हट्टतुट्ठ० समणं भगवं महावीरं वंदंति नमसति, वं० २ णच्चासन्ने जाव पज्जुवासति । ३५. तए णं समणे भगवं महावीरे मयस्स समणोवासगस्स तीसे य जाव परिसा पडिगया । ३६. तए णं महुए समणोवासए समणस्स भगवतो जाव निसम्म हट्ठतुट्ठ० पसिणाई पुच्छति, प० पु० २ अट्ठाइं परियाइयति, अ० प० २ उठाए उतुति, उ०२ समणं भगवं महावीरं वंदति नमसइ जाव पडिगए। [ सु. ३७. गोयमपण्हुत्तरे भगवया परूवियं मद्दुयस्स कमेणं सिद्धिगमणं ] ३७. 'भंते !' त्ति भगवं गोयमे समणं भगवं महावीरं वंदति नमंसति, वं० २ एवं वयासि-पभू णं भंते ! मदुए समणोवासए देवाणुप्पियाणं अंतियं जाव पव्वइत्तए ? णो तिणढे समढे । एवं जहेव संखे (स०१२ उ०१ सु. ३१) तहेव अरूणाभे जाव अंतं काहिति। [सु. ३८-४०.महिडिढयदेवे सहस्ससरीरविउव्वणसामत्थनिरूवणाइ] ३८. देवेणं भंते ! महिड्डीए जाव महेसक्खे रूवसहस्सं विउब्वित्ता पभू अन्नमन्नेणं सद्धिं संगाम संगासित्तए ? हंता, पभू । ३९. ताओ णं भंते ! बोंदीओ किं एगजीवश्रुडाओ, अणेगजीवफुडाओ ? गोयमा ! एगजीवफुडाओ, णो अणेगजीवफुडाओ। ४०. ते णं भंते ! तसिं बोदीणं अंतरा किं एगजीवफुडा, अणेगजीवफुडा? गोयमा ! एगजीवफुडा, नो अणेगजीवफुडा । [सु. ४१. छिन्नसरीरभागंतरजीवपदेसेसु सत्थकंमासंभवनिरूवणं] ४१. पुरिसे णं भंते ! अंतरे हत्थेण वा एवं जहा अट्ठमसए ततिए उद्दसए (स०८० ३ सु०६ २ ) जाव नो खलु तत्थ सत्थं कमति । [सु. ४२-४४. देवासुरसंगामे पहरणविउव्वणानिरूवणाइ ]४२. अत्थि णं भंते ! देयासुरा संगामा, देवासुरा संगामा ? हंता, अत्थि । ४३. देवासुरेसु णं भंते ! संगामेसु वट्ठमाणेसु किं णं तेसिं देवाणं पहरणरयणत्ताए परिणमति ? गोयमा ! जं णं ते देवा तणं वा कटुं वा पत्तं वा सक्करं वा परामुसंति तं णं तेसिं देवाणं पहरणरयणत्ताए परिणमति । ४४. जहेव देवाणं तहेव असुरकु माराणं ? णो इणढे समढे । असुरकुमाराणं देवाणं निच्च विउब्विया पहरणरयणा पन्नत्ता। [सु. ४५-४७. देवेसुम लवणसमुद्दाइअणुपरियट्ठणसामत्थनिरूवणाइ] ४५. देवे णं भंते ! महिड्डीए जाव महेसक्खे पभू लवणसमुई अणुपरियट्ठित्ताणं हव्वमागच्छित्तए? हंता, पभू । ४६. २ देवे णं भंते ! महिड्डीए एवं धातइसंडं दीवं जाव हंता, पभू । ४७. एवं जाव रूयगवरं दीवं जाव हंता, पभू । तेण परं वीतीवएज्जा नो चेवणं अणुपरियट्टेज्जा। [ सु. ४८xerch # 55555555555555555 श्री आगमगुणमजूषा - ४७४ 55555555555555FFFFFFFFFFFFOTO 乐听听听听听听听听听听听听听听听听听听听听听听听听听听听乐明明明明明明明明明听听听听听听听听听C
SR No.002601
Book TitleAgam Guna Manjusha
Original Sutra AuthorN/A
AuthorGunsagarsuri
PublisherJina Goyam Guna Sarvoday Trust Mumbai
Publication Year1999
Total Pages1868
LanguagePrakrit, Gujarati, Hindi, English
ClassificationBook_Devnagari, Agam, & Canon
File Size85 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy