________________
FOR5555555555555559
(५) भगवई श.१५ (२३०]
听听听听听听听听听听听听听听乐总
WOOFFFFFFFFFFFFFFFFFFFFFFFFFFFFFFFFFFFFFFFFFFFFFFSSIC
आयाहिण जाव पज्जुवासति । [सु. १२१-२८. आसासणपुव्वयं ओसहाणयणत्थं भगवया सीहणगारस्स रेवतीगाहावतिणीगिहपेसणं आणीयओसहाहारेण य भगवओ नीरोगत्तं] १२१. 'सीहा !' दि समणे भगवं महावीरे सीहं अणगारं एवं वयासि 'से नूणं ते सीहा ! झाणंतरियाए वट्टमाणस्स अयमेयारूवे जाव परुन्ने। से नूणं ते सीहा ! अढे समढे ?' 'हंता, अस्थि ।' 'तं नो खलु अहं सीहा ! गोसालस्स मंखलिपुत्तस्स तवेणं तेयेणं अन्नाइट्ठे समाणे अंतो छण्हं मासाणं जाव कालं करेस्सं । अहं णं अन्नाइं अद्धसोलस वासाइं जिणे सुहत्थी विहरिस्सामि । तं गच्छ णं तुमं सीहा ! मेढियगामं नगरं रेवतीए गाहावतिणीए गिहं, तत्थं णं रेवतीए
गाहावतिणीए ममं अट्ठाए दुवे कवोयसरीरा उवक्खडिया, तेहिं नो अट्ठो, अत्थि से अन्ने पारियासिए मज्जारकडए कुक्कुडमंसए तमाहराहि, तेणं अट्ठो' । १२२. तए णं + से सीहे अणगारे समणेणं भगवया महावीरेणं एवं वुत्ते समाणे हट्ठतुट्ठ० जाव हियए समणं भगवं महावीरं वंदति नमसति, वं० २ अतुरियमचवलमसंभंतं मुहपोत्तियं ॥
पडिलेहेति, कु०प० २ जहा गोयमसामी (स० २ उ० ५ सु० २२) जाव जेणेव समणे भगवं महावीरे तेणेव उवागच्छइ, उवा०२ समणं भगवं महावीरं वंदति नमंसति, वं० २ समणस्स भगवतो महावीरस्स अंतियातो साणकोट्ठयाओ चेतियाओ पडिनिक्खमति, पडि० २ अतुरिय जाव जेणेव मेढियग्गामे नगरे तेणेव उवागच्छति, उवा० २ मेढियग्गाम नगरं मज्झंमज्झेणं जेणेव रेवतीए गाहावतिणीए गिहे तेणेव उवागच्छइ, उवा० २ रेवतीए गाहावतिणीए गिह अणुप्पविद्वे । १२३. तए णं सा रेवती गाहावतिणी सीह अणगारं एज्जमाणं पासति, पा०२ हट्टतुट्ठ० खिप्पामेव आसणाओ अब्भुढेति, खि० अ०२ सीहं अणगारं सत्तट्ठ पयाई अणुगच्छइ, स० अणु०२ तिक्खुत्तो आयाहिणपयाहिणं करेति, क०२ वंदति नमंसति, वं०२ एवं वयासी संदिसंतु णं देवाणुप्पिया ! किमागमणप्पओयणं ? तए णं से सीहे अणगारे रेवति गाहावतिणिं एवं वयासि एवं खलु तुमे देवाणुप्पिए ! समणस्स भगवतो महावीरस्स अट्ठाए दुवे कवोयसरीरा उवक्खडिया तेहिं नो अढे, अत्थि ते अन्ने पारियासिए मज्जारकडए कुक्कडमंसए तमाहराहि, तेणं अट्ठो। १२४. तए णं सा रेवती गाहावतिणी सीहं अणगारं एवं वदासि केसणं सीहा ! से णाणी वा तवस्सी वा जेणं तव एस अढे मम आतरहस्सकडे हव्वमक्खाए जतो णं तुम जाणसि ? एवं जहा खंदए (स०२ उ०१ सु०२० २) जाव ततो णं अहं जाणामि । १२५. तए णं सा रेवती गाहावतिणी सीहस्स अणगारस्स अंतियं एतमढे सोच्चा निसम्म हट्ठतुट्ठ० जेणेव भत्तघरे तेणेव उवागच्छइ, उवा०२ पत्तं मोएति, पत्तं मो०२ जेणेव सीहे अणगारे तेणेव उवागच्छति, उवा०२ सीहस्स अणगारस्स पडिग्गहगंसि तं सव्वं सम्मं निसिरति । १२६. तए णं तीए रेवतीए गाहावतिणीए तेणं दव्वसुद्धेणं जाव दाणेणं सीहे अणगारे पडिलाभिए समाणे देवाउए निबद्धे जहा विजयस्स (सु०२६) जाव जम्मजीवियफले रेवतीए गाहावतिणीए, रेवतीए गाहावतिणीए । १२७. तए णं से सीहे अणगारे रेवतीए गाहावतिणीए गिहाओ पडिनिक्खमति, पडि०२ मेढियग्गामं नगरं मज्झमज्झेणं निग्गच्छति, नि० २ जहा गोयमसामी (स०२ उ०५ सु० २५१) जाव भत्तपाणं पडिदंसेति, भ० प०२ समणस्स भगवतो महावीरस्स पाणिसि तं सव्वं सम्म निसिरति । १२८. तएणं समणे भगवं महावीरे अमुच्छिए जाव अणज्झोववन्ने बिलमिव पन्नगभूएणं अप्पाणेणं तमाहारं सरीरकोट्ठगंसि पक्खिवइ। तएणं समरस्स भगवतो महावीरस्स तमाहारं आहारियस्स समाणस्स से विपुले रोगायंके खिप्पामेव उवसंते हढे जाए अरोए बलियसरीरे । तुट्ठा समणा, तुट्ठाओ समणीओ, तुट्ठा सावगा, तुट्ठाओ सावियाओ, तुट्ठा देवा, तुट्ठाओ देवीओ, सदेवमणुयासुरे लोए तुढे हटे जाए 'समणे भगवं महावीरे हटे, समणे भगवं महावीरे हट्टे'। [सु. १२९. गोयमपुच्छाए भगवंतपरूवियं सव्वाणुभूतिअणगारजीवस्स देवलोगगमणांतरं मोक्खगमणं ] १२९. 'भंते !' त्ति भगवं गोयमे समणं भगवं महावीरं वंदति नमंसति, वं० २ एवं वदासी एवं खलु देवाणुप्पियाणं अंतेवासी पाईणजाणवए सव्वाणुभूती नामं अणगारे पगतिभद्दए जाव विणीए, से णं भंते ! तदा गोसालेणं मंखलिपुत्तेणं तवेणं तेयेणं भासरासीकए समाणे कहिं गए, कहिं उववन्ने ? एवं खलु गोयमा ! ममं अंतेवासी पाईणजाणवए सव्वाणुभूती नामं अणगारे पगतीभद्दए जाव विणीए से णं तदा
गोसालेणं मंखलिपुत्तेणं तवेणं तेएणं भासरासीकए समाणे उहुं चंदिमसूरिय जाव बंभ-लंतक-महासुक्के कप्पे वीतीवइत्ता सहस्सारे कप्पे देवत्ताए उववन्ने । तत्थ णं १ अत्थेगतियाणं देवाणं अट्ठारस सागरोवमाई ठिती पन्नत्ता, तत्थ णं सव्वाणुभूतिस्स वि देवस्स अट्ठारस सागरोवमाइं ठिती पन्नत्ता । से णं भंते ! सव्वाणुभूती देवे verros555555555555555555 श्री आगमगुणमंजूषा-४४५० 5
5 55HOTION
%折$$$$$$$$乐明明明明明明明明明明明明乐乐乐乐听听听听听听听听听听听听听听听听听听乐乐乐观