________________
9फ्र५ फ्र
(५) भगवई रा. १५ [ २२९]
आलिहंति, सा० आ० २ गोसालस्स मंखलिपुत्तस्स सरीरगं वामे पाए सुंबेणं बंधंति, वा० बं० २ तिक्खुत्तो मुहे उट्ठहंति, ति० उ० २ सावत्थीए नगरीए सिंग्घाडग० जाव पसु आकड्डविकहिं करेमाणा णीयं णीयं सद्देणं उग्घोसेमाणा उग्घोसेमाणा एवं वयासि 'नो खलु देवाणुप्पिया ! गोसाले मंखलिपुत्ते जिणे जिणप्पलावी जाव पहेसु आकड्डविकहिं करेमाणा णीयं णीयं सद्देणं उग्घोसेमाणा उग्घोसेमाणा एवं वयासि 'नो खलु देवाणुप्पिया ! गोसाले मंखलिपुत्ते जिणे जिणप्पलावी जाव विहरिए, एस णं गोसाले चेव मंखलिपुत्ते समणघायए जाव छउमत्थे चेव कालगते, समणे भगवं महावीरे जिणे जिणप्पलावी जाव विहरइ' । सवहपडिमोक्खणगं करेंति, सवहपडिमोक्खणगं करेत्ता दोच्चं पि पूयासक्कारथिरीकरणट्टयाए गोसालस्स मंखलिपुत्तस्स वामाओ पादाओ सुबं मुयंति, सुंबं मु० २ हालाहलाए कुंभकारीए कुंभकारावणस्स दुवारवयणाई अवगुणंति, अवं० २ गोसालस्स मंखलिपुत्तस्स सरीरगं सुरभिणा गंधोदएणं ण्हाणेति, तं चेव जाव महया इड्डिसक्कारसमुदए गोसालस्स मंखलिपुत्तस्स सरीरगस्स नीहरणं करेति । [सु. १११. भगवओ सावत्थीओ विहरणं ] १११. तए णं समणे भगवं महावीरे अन्नदा कदायि सावत्थीओ नगरीओ कोट्टयाओ चेतियाओ पडिनिक्खमति, पडि० २ बहिया जणवयविहारं विहरति । [सु. ११२-१३. मेढियगाम- सालकोट्ठगचेतिय-मालुयाकच्छरेवतीगाहावतिणीनिद्देसो ] ११२. तेणं कालेणं तेणं समएणं मेढियग्गामे नामं नगरे होत्था । वण्णओ । तस्स णं मेढियग्गामस्स नगरस्स बहिया उत्तरपुरत्थिमे दिसीभागे एत्थ णं साणकोट्ठए नामं चेतिए होत्था । वण्णओ। जाव पुढविसिलापट्टओ। तस्स णं साणकोट्ठगस्स चेतियस्स अदूरसामंते एत्थ णं महेगे मालुयाकच्छए या होत्था, कि किण्होमासे जाव निकुरूंबभूए पत्तिए पुप्फिए फलिए हरियगरेरिज्जमाणे सिरीए अतीव अतीव उत्तसोमेमाणे उवसोभेमाणे चिट्ठति । ११३. तत्थ णं मेढिग्गामे नगरे रेवती नामं गाहावतिणी परिवसति अड्डा जाव अपरिभूया । [सु. ११४-१५. मेंढियगामबहियासाणकोट्ठगचेतियसमागयस्स भगवओ विपुलरोगायंकपाउब्भवे गोसालतेयलेसापभावविसओ जणपलाव] ११४. तए णं समणे भगवं महावीरे अन्नदा कदायि पुव्वाणुपुव्विं चरमाणे जाव जेणेव मेढियग्गमे नगरे जेणेव साणकोट्ठए चेतिए जाव परिसा पडिगया । ११५. तए णं समणस्स भगवओ महावीरस्स सरीरगंसि विपुले रोगायंके पाउब्भूते उज्जले जाव दुरहियासे । पित्तज्जरपरिगयसरीरे दाहवक्कंतिए यावि विहरति । अवि याऽऽइं लोहियवच्चाइं पि पकरेति । चाउव्वण्णं च णं वागरेति ' एवं खलु समणे भगवं महावीरे गोसालस्स मंखलिपुत्तस्स तवेणं तेयेणं अन्नइट्ठे समाणे अंतो छण्हं मासाणं पित्तज्जरपरिगयसरीरे दाहवक्कंतिए छउमत्थे चेव कालं करेस्सति' । [ सु. ११६-२०. रोगायंकत्थभगवंतवुत्तंतेण माणसियदुक्खेणं रुयमाणं सीहनामाणगारं पइ नियसमीवागमणत्थं भगवया निग्गंथपेसणं सीहाणगारस्स य भगवंतसमीवागमणं ] ११६. तेणं कालेणं तेणं समएणं समणस्स भगवतो महावीरस्स अंतेवासी सीहे नामं अणगारे पगतिभद्दए जाव विणीए मालुयाकच्छगस्स अदूरसामंते छट्टंछट्टेणं अनिक्खित्तेणं तवोकम्मेणं उडुंबाहा० जाव विहरति । ११७. तए णं तस्स सीहस्स अणगारस्स झाणंतरियाए वट्टमाणस्स अयमेयारूवे जाव समुप्पज्जित्था एवं खलु मम धम्मायरियस्स धम्मोवएसगस्स समणस्स भगवतो महाकी रस्स सरीरगंसि विपुले रोगायंके पाउब्भूते उज्जले जाव छउमत्थे चेव कालं करिस्सति, वदिस्संति य णं अन्नतित्थिया 'छउमत्थे चेव कालगए' । इमेणं एयारूवेणं महया मणोमाणसिएणं दुक्खेणं अभिभूए समाणे अयावणभूमीओ पच्चोरुभति, आया०प० २ जेणेव मालुयाकच्छए तेणेव उवागच्छति, उवा० २ मालुयाकच्छयं अंतो अंतो अणुप्पविसति, मा० अणु० २ महया महया सद्देणं कुहुकुहुस्स परुन्ने' । ११८. 'अज्जी' त्ति समणे भगवं महावीरे समणे निग्गंथे आमंतेति, आमंतेत्ता एवं वदासि 'एवं खलु अज्जो ! ममं अंतेवासी सीहे नामं अणगारे पगतिभद्दए० तं चैव सव्वं भाणियव्वं जाव परुन्ने । तं गच्छह णं अज्जो ! तुब्भे सीहं अणगारं सद्दह । ११९. तए णं ते समणा निग्गंथा समणेणं भगवया महावीरेणं एवं वुत्ता समाणा समणं भगवं महावीरं वंदंति नमंसंति, वं० २ समणस्स भगवतो महावीरस्स अंतियातो साणकोट्टयातो चेतियातो पडिनिक्खमंति, सा० प० २ जेणेव मालयाकच्छए, जेणेव सीहे अणगारे तेणेव उवागच्छंति, उवा० २ सीहं अणगारं एवं वयासि 'सीहा ! धम्मायरिया सद्दावेंति' । १२०. तए णं से सीहे अणगारे समणेहिं निग्गंथेहिं सद्धिं मालुयाकच्छगाओ पडिनिक्खमति, प० २ जेणेव साणकोट्ठए चेतिए जेणेव समणे भगवं महावीरे तेणेव उवागच्छइ, उवा० २ समणं भगवं महावीरं तिक्खुत्तो
श्री आगमगुणमंजूषा - ४४४