________________
0555555555明
(५) भगवई स.१५ [२२१]
%%%%%%%%%%%%%%%
US$听听听听听听听听听听听乐听听听听听听乐乐明明明明明明明明明明明明明明明明听听听听听听听听听听
जाव अडवीए कंचिदेसं अणुप्पत्ताणं समाणाणं से पुव्वगहिते उदए अणुपुव्वेणं परिभुज्जमाणे परिभुज्जमाणे झीणे, तं सेयं खलु देवाणुप्पिया! अम्हं इमीसे अकामियाए जाव अडवीए उदगस्स सव्वतो समंता मग्गणगवेसणं करेत्तए' त्ति कट्ट अन्नमन्नस्स अंतियं एयमढे पडिसुणेति, अन्न० पडि० २ तीसे णं अगामियाए जाव अडवीए
उदगस्स सव्वओ समंता मग्गणगवेसणं करेति । उदगस्स सव्वतो समंता मग्गणगवेसणं करेमाणा एगं महं वणसंडं आसादेति किण्हं किण्होभासं जाव निकुरुंबभूयं 5 पासादीयं जाव पडिरूवं । तस्सणं वणसंडस्स बहुमज्झदेसभाए एत्थ णं महेगं वम्मीयं आसादेति । तस्स णं वम्मीयस्स चत्तारि वप्पूओ अब्भुग्गयाओ अभिनिसढ़ाओ,
तिरियं सुसंपग्गहिताओ, अहे पन्नगद्धरूवाओ पन्नगद्धसंठाणसंठियाओ पासादीयाओ जाव पडिरूवाओ। तए णं ते वणिया हट्टतुट्ठ० अन्नमन्नं सद्दावेति, अन्न० स० २ एवं वयासी 'एवं खलु देवाणुप्पिया ! अम्हे इमीसे अकामियाए जाव सव्वतो समंता मग्गणगवेसणं करेमाणेहिं इमे वणसंडे आसादिते किण्हे किण्होभासे०. इमस्स णं वणसंडस्स बहुमज्झदेसभाए इमे वम्मीए आसादिए, इमस्स णं वम्मीयस्स चत्तारि वप्पूओ अब्भुग्गयाओ जाव पडिरूवाओ, तं सेयं खलु देवाणुप्पिया! अम्हं इमस्स वम्मीयस्स पढमं व भिदित्तए अवि या इंथ ओरालं उदगरयणं अस्सादेस्सामो' । तए णं ते वणिया अन्नमन्नस्स अंतियं एतमढें पडिस्सुणेति, अन्न०प० २ तस्स वम्मीयस्स पढमं वपुं भिंदंति, ते णं तत्थ अच्छं पत्थं जच्चं तणुयं फालियवण्णाभं ओरालं उदगरयणं आसादेति । तएणं ते वणिया हट्ठतुट्ठ० पाणियं पिबंति, पा० पि०२ वाहणाई पज्जेति, वा०प०२ भायणाइं भरेति, भा० भ०२ दोच्चं पि अन्नमन्नं एवं वदासी एवं खलु देवाणुप्पिया ! अम्हेहिं इमस्स वम्मीयस्स पढमाए वपूए भिन्नाए ओराले उदगरयणे अस्सादिए, तं सेयं खलु देवाणुप्पिया ! अम्हं इमस्स वम्मीयस्स दोच्चं पि वपुं भिदित्तए, अवि या इंथ ओरालं सुवण्णरयणं अस्सादेस्सामो। तएणं ते वणिया अन्नमन्नस्स अंतियं एयमटुं पडिस्सुणेति, अन्न०प०२ तस्स वम्मीयस्स दोच्चं पि वपुंभिदंति । तेणं तत्थ अच्छं जच्चं तावणिज्जं महत्थं महग्धं महरिहं ओरालं सुवण्णरयणं अस्सादेति । तए णं ते वणिया हट्ठतुट्ठ० भायणाई भरेंति, भा० भ० २ पवहणाई भरेति, प० भ० २ तच्चं पि अन्नमन्नं एवं वदासि एवं खलु देवाणुप्पिया ! अम्हे इमस्स वम्मीयस्स पढमाए वपूए मिन्नए ओराले उदगरयणे अस्सादिए, दोच्चाए वपूए मिन्नाए ओराले सुवण्णरयणे अस्सादिए तं सेयं खलु देवाणुप्पिया! अम्हं इमस्स वम्मीयस्स तच्चं पिवघु भिदित्तए, अवि या इंथ ओरालं मणिरयणं अस्सादेस्सामो। तए णं ते वणिया अन्नमन्नस्स अंतियं एतमढे पडिसुणेति, अन्न० प० २ तस्स वम्मीयस्स तच्चं पि वपुं भिंदंति । ते णं तत्थ विमलं निम्मलं नित्तलं निक्कलं महत्थं महत्थं महग्धं महरिहं ओरालं मणिरयणं अस्सादेति । तए णं ते वणिया हट्टतुट्ठ० भायाणाइं भरेंति, भा० भ०२ पवहणाइं भरेंति, प० भ० २ चउत्थं पि अन्नमन्नं एवं वदासी एवं खलु देवाणुप्पिया ! अम्हे इमस्स वम्मीयस्स पढमाए वपूए भिन्नाए ओराले उदगरयणे अस्सादिए, दोच्चाए वप्पूए भिन्नाए ओराले सुवण्णरयणे अस्सादिए, तच्चाए वपूए भिन्नाए ओराले मणिरयणे अस्सादिए, तं सेयं खलु देवाणुप्पिया ! अम्हं इमस्स वम्मीयस्स चउत्थं पि वपुं भिदित्तए, अवि या इंथ उत्तमं महग्धं महरिहं ओरालं वइररतणं अस्सादेस्सामो । तए णं तेसिं वणियाणं एगे वणिए हियकामए सुहकामए पत्थकामए आणुकंपिए निस्सेसिए हिय-सुह-निस्सेसकामए ते वणिए एवं वयासी एवं खलु देवाणुप्पिया ! अम्हे इमस्स वम्मीयस्स पढमाए वपूए भिन्नाए ओराले उदगरयणे जाव तच्चाए वपूए भिन्नाए ओराले मणिरयणे अस्सादिए, तं होउ अलाहि पज्जत्तंणे, एसा चउत्थी वपूमा भिज्जउ, चउत्थी णं वपूसउवसग्गा यावि होज्जा। तएणं ते वणिया तस्स वणियस्स हियकामगस्स सुहकाम० जाव हिय सुहनिस्सेसकामगस्स एवमाइक्खमाणस्स जाव परूवेमाणस्स एतमढें नो सद्दहति जाव नो रोयेति, एतमढें असद्दहमाणा जाव अरोयेमाणा तस्स वम्मीयस्स चउत्थं पि
वपुं भिदंति, ते णं तत्थ उग्गविसं चंडविसं घोरविसं महाविसं अतिकायमहाकायं मसि-मूसाकालगं नयणविसरोसपुण्णं अंजणपुंजनिगरप्पगासं रत्तच्छं फ जमलजुवलचंचलचलचलंतजीहं धरणितलवेणिभूयं उक्क डफुडकु डिलजडुलकक्खड विकडफडाडोवकरणदच्छं लोहागरधम्ममाणधमघमेतघोसं म अणागलियचंडतिव्वरोसं समुहिं तुरियं चवलं धमंतं दिट्ठीविसं सप्पं संघर्तुति। तएणं से दिट्ठीविसे सप्पे तेहिं वणिएहिं संघट्टिए समाणे आसुरुत्ते जाव मिसिमिसेमाणे ५. सणियं सणियं उठेति, उ०२ सरसरसरस्स वम्मीयस्स सिहरतलं दुहति, सर० द्रु०२ आदिच्वं णिज्झाति, आ० णि०२ ते वणिए अणिमिसाए दिट्ठीए सर० द्रु०२ Mero555 5
5555 श्री आगभगुणमंजूषा - ४३६ F55555555555555 HORORS
明明明明明明乐乐乐乐乐乐乐乐$$乐乐乐乐乐乐乐乐$$$$$听听听听听纸明明明明明明明明明明明明明QQ