SearchBrowseAboutContactDonate
Page Preview
Page 532
Loading...
Download File
Download File
Page Text
________________ TORC5555555%%%% (५) भगवई श. १५ (२२०] “历历 %%%%% % %% %% TOAC%听听听听听听明明明明明明明明明明明明明明明明明明明明明明明明明明明明明明明明明明明明明明明 अब्भवद्दलए खिप्पामेव०, तं चेव जाव तस्स चेव तिलथंभगस्स एगाए तिलसंगलियाए सत्त तिला पच्चायाया। तं एस णं गोसाला ! से तिलथंभए निप्फन्ने, णो अनिप्फन्नमेव, ते य सत्त तिलपुप्फजीवा उद्दाइत्ता उद्दाइत्ता एयस्स चेव तिलथंभगस्स एगाए तिलसंगलियाए सत्त तिला पच्चायाता । एवंखलुगोसाला! वणस्सतिकाइया पउट्ठपरिहारं परिहरंति'। ५६. तए णं से गोसाले मंखलिपुत्ते ममं एवमाइक्खमाणस्स जाव परूवेमणस्स एयमढें नो सद्दहति ३। एतमढे असद्दहमाणे जाव अरोयमाणे जेणेव से तिलथंभए तेणेव उवागच्छति, उ०२ ततो तिलथंभयाओ तं तिलसंगलियं खुडति, खुडित्ता करतलंसि सत्त तिले पप्फोडेइ । तए णं तस्स गोसालस्स मंखलिपुत्तस्स ते सत्त तिले गणेमाणस्स अयमेयारूवे अज्झत्थिए जाव समुप्पज्जित्था एवं खलु सव्वजीवा वि पउट्टपरिहारं परिहरंति' । एस णं गोयमा ! गोसालास्स मंखलिपुत्तस्स पउट्टे । एस णं गोयमा ! गोसालस्स मंखलिपुत्तस्स ममं अंतियाओ आयाए अवक्कमणे पन्नत्ते। ५७. तए णं से गोसाले मंखलिपुत्ते एगाए सणहाए कुम्मासपिडियाए एगेण य वियडासएणं छटुंछद्वेणं अनिक्खित्तेणं तवोकम्मेणं उड्डे बाहाओ पगिज्झिय जाव विहरइ । तए णं से गोसाले मंखलिपुत्ते अंतो छण्हं मासाणं संखित्तविउलतेयलेस्स; जाते । ५८. तए णं तस्स णं तस्स गोसालस्स मंखलियपुत्तस्स अन्नदा कदायि इमे छहिसाचरा अंतियं पादुब्भवित्था, तं जहा सोणे०, तं चेव सव्वं जाव अजिणे जिणसई पगासेमाणे विहरति । तं नो खलु गोयमा ! गोसाले मंखलिपुत्ते जिणे, जिणप्पलावी जाव जिणसई पगासेमाणे विहरति । गोसाले णं मंखलिपुत्ते अजिणे जिणप्पलावी जाव पगासेमाणे विहरति । सु. ५९. परिसापडिगमणं ५९. तए णं सा महतिमहालिया महच्चपरिसा जहा सिवे (स०११ उ०९ सु०२६) जाव पडिगया। [सु. ६०-६१. भगवंतपरूवियं गोसालगअजिणत्तं निसम्म सामरिसस्स गोसालस्स कुंभकारावणावत्थाणं] ६०. तए णं सावत्थीए नगरीए सिंघाडग जाव बहुजणो अन्नमन्नस्स जाव परूवेइ "जं णं देवाणुप्पिया ! गोसाले मंखलिपुत्ते जिणे जिणप्पलावी जाव विहरति तं मिच्छा, समणे भगवं महावीरे एवं आइक्खति जाव परूवेति एवं खलु तस्स गोसालस्स मंखलिपुत्तस्स मंखली नाम मंखे पिता होत्था । तए णं तस्स मंखलिस्स०, एवं चेव सव्वं भाणितव्वं जाव अजिणे जिणसई पकासेमाणे विहरति' । तं नो खलु गोसाले मंखलिपुत्ते जिणे जिणप्पलावी जाव विहरति, गोसाले णं मंखलिपुत्ते अजिणे जिणप्पलावी जाव विहरति । समणे भगवं महावीरे जिणे जिणप्पलावी जाव जिणसई पगासेमाणे विहरति"। ६१. तए णं से गोसाले मंखलिपुत्ते बहुजणस्स अंतियं एयम8 सोच्चा निसम्म आसुरुत्ते जाव मिसिमिसेमाणे आतावणभूमितो पच्चोरुभति, आ० प०२ सावत्थिं नगरि मज्झंमज्झेणं जेणेव हालाहलाए कुंभकारीए कुंभकारावणे तेणेव उवागच्छइ, ते० उ०२ हालाहलाए कुंभकारीए कुंभकारावणंसि आजीवियसंघसंपरिवुडे महत्ता अमरिसं वहमाणे एवं वा वि विहरति। [सु. ६२६५. गोयरचरियानिग्गय आणंदथेरं पइ गोसालस्स अत्थलोभिवणिविणासदिटुंतकहणपुव्वं भगवंतमरणपरूवणं ] ६२. तेणं कालेणं तेणं समयेणं समणस्स भगवतो ) महावीस्स अंतेवासी आणंदे नाम थेरे पगतिभद्दए जाव विणीए छटुंछटेणं अणिक्खित्तेणं तवोकम्मेणं संजमेणं तवसा अप्पाणं भावेमाणे विहरति । तए णं से आणंदे थेरे छट्ठक्खमणपारणगंसि पढमाए पोरिसीए एवं जहा गोयमसामी (स०२ उ०५ सु०२२-२४) तहेव आपुच्छइ, तहेव जाव उच्च-नीय-मज्झिम जाव अडमाणे हालाहलाए कुंभकारीए कुंभकारावणस्स अदूरसामंतेणं वीतीवयति । ६३. तए णं से गोसाले मंखलिपुत्ते आणंदे थेरं हालाहलाए कुंभकारीए कुंभकारावणस्स अदूरसामंतेणं वीतीवयमाणं पासति, पासित्ता एवं वयासी एहि ताव आणंदा ! इओ एग महं ओवमियं निसामेहि । ६४. तए णं से आणंदे थेरे गोसालेणं मंखलिपुत्तेणं एवं वुत्ते समाणे जेणेव हालाहलाए कुंभकारीए कुंभकारावणे जेणेव गोसाले मंखलिपुत्ते तेणेव उवागच्छति। ६५. तएणं से गोसाले मंखलिपुत्ते आणंदं थेरे एवं वदासी एवं खलु आणंदा ! इतो चिरातीयाए अद्धाए केयी उच्चावया वणिया अत्थऽत्थी अत्थलुद्धा अत्थगवेसी अत्थकंखिया अत्यपिवासा अत्थगवेसणयाए नाणाविहउलपणिभंडमायाए सगडी-सागडेणं सुबहु भत्त -पाणपत्थयणं गहाय एगं महं अगामियं अणोहियं छिन्नावायं दीहमद्धं अडविं अणुप्पविट्ठा । तए णं तेसिं वणियाणं तीसे अकामियाए अणोहियाए छिन्नावायाए दीहमद्धाए अडवीए कंचि देसं अणुप्पत्ताणं समाणाणं से पुव्वगहिए उदए अणुपुव्वेणं परिभुज्जमाणे परिभुज्जमाणे २ झीणे। तए णं ते वणिया झीणोदगा समाणा तण्हाए परिब्भवमाणा अन्नमन्नं सद्दावेंति, अन्न० स०२ एवं वयासी ‘एवं खलु देवाणुप्पिया! अम्हं इमीसे अकामियाए Xoros555555555555555555555 श्री आगमगुणमंजूषा - ४३५5555555555555555555555553FOTO 乐听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听c FOR
SR No.002601
Book TitleAgam Guna Manjusha
Original Sutra AuthorN/A
AuthorGunsagarsuri
PublisherJina Goyam Guna Sarvoday Trust Mumbai
Publication Year1999
Total Pages1868
LanguagePrakrit, Gujarati, Hindi, English
ClassificationBook_Devnagari, Agam, & Canon
File Size85 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy