SearchBrowseAboutContactDonate
Page Preview
Page 523
Loading...
Download File
Download File
Page Text
________________ (५) भगवई रा. १४ उ ६.७ [२१५] X जोयणसयाई विक्खंभेणं, तत्थ णं गोयमा! अच्चुए देविंदे दवराया दसहिं सामाणियसाहस्सीहिं जाव विहरति । सेसं तं चेव । सेवं भंते ! सेवं भंते! त्ति० | ॥१४.६ ॥ ★★★ सत्तमो उद्दसओ 'संसिद्ध' ★★★ [सु. १. सत्तमुद्देसस्सुवुग्धाओ ] १. रायगिहे जाव परिसा पडिगया। [सु. २ केवललाभसंसयसमावन्नं गोयमं पइ भगवओ ससमाणत्तपरूवणा] २. 'गोयमा !' दी समणे भगवं महावीरे भगवं गोयमं आमंतेत्ता एवं वयासी चिरसंसिट्ठोऽसि मे गोयमा !, चिरसंधुतोऽसि मे गोयमा !, चिरपरिचिओऽसि मे गोयमा !, चिरझुसिओऽससि मे गोयमा !, चिराणुगओऽसि मे गोयमा !, चिराणुवत्ती सि मे गोयमा !, अणंतरं देवलोए, अणंतरं माणुस्सए भवे, किं परं मरणा कायस्स भेदा इतो चुता, दो वि तुल्ला एगट्ठा अविसेसमणाणत्ता भविस्सामो । [ सु. ३. अणुत्तरदेवेसु बिइयसुत्तवत्तव्वजाणणानिरूवणं ] ३. (१) जाणं भंते! वयं एयमद्वं जाणामो पासामो तहा णं अणुत्तरोववातिया वि देवा एयमहं जाणंति पासंति ? हंता, गोयमा ! जहा णं वयं एयमहं जाणामो पासामो तहा अणुत्तरोववातिया वि देवा एयमट्टं जाणंति पासंति । (२) से केणट्टेणं जाव पासंति ? गोयमा ! अणुत्तरोववातियाणं अणंताओ मणोदव्वग्गणाओ लद्धाओ पत्ताओ अभिसमन्नागयाओ भवति, सेतेणट्टेणं गोयमा ! एवं वुच्चति जाव पासंति । [सु. ४. तुल्लस्स भेयछक्कं ] ४. कविविधे णं भंते! तुल्लए पन्नत्ते ? गोयमा ! छव्विहे तुल्लए पन्नत्ते, तं जहा दव्वतुल्लए खेत्ततुल्लए कालतुल्लए भवतुल्लए भावतुल्लए संठाणतुल्लए । [सु. ५. दव्वतुल्लनिरूवणं ] ५. से केणट्टेणं भंते ! एवं वुच्चइ 'दव्वतूल्लए, दव्वतुल्लए' ? गोयमा ! परमाणुपोग्गले परमाणुपोग्गलस्स दव्वतो तुल्ले, परमाणुपोग्गले परमाणुपोग्गलवतिरित्तस्स दव्वओ णो तुल्ले । दुपएसिए खंधे दुपएसियस्स खंधस्स दव्वओ तुल्ले, दुपएसिए खंधे दुपएसियवतिरित्तस्स खंधस्स दव्वओ णो तुल्ले । एवं जाव दसपएसिए। तुल्लसंखेज्जपएसियस्स खंधे तुल्लसंखेज्जपएसियस्स खंधस्स दव्वओ तुल्ले, तुल्लसंखेज्नपएसिए खंधे तुल्लसंखेज्जपएसियवतिरित्तस्स खंधस्स दव्वओ णो तुल्ले। एवं तुल्ल असंखेज्जपएसिए वि । एवं तुल्ल अणंतपदेसिए वि । से तेणद्वेणं गोयमा ! एवं वुच्चति 'दव्वतुल्लए, दव्वतुल्लए' । [ सु. ६. खेत्ततुल्लनिरूवणं ]६. से केणट्टेणं भंते ! एवं वुच्चइ 'खेत्ततुल्लए, खेत्ततुल्लए' ? गोयमा ! एगपदेसोगाढे पोग्गले एगपदेसोगाढस्स पोग्गलस्स खेत्तओ तुल्ले, एगपदेसोगाढे पोग्गले एगपएसोगाढवतिरित्तस्स पोग्गलस्स खेत्तओ णो तुल्ले । एवं जाव दसपदेसोगाढे, तुल्लसंखेज्जपदेसोगाढे० तुल्लसंखेज्ज० । एवं तुल्लअसंखेज्जपदेसोगाढे वि। सेतेणट्टेणं जाव खेत्ततुल्लए । [सु. ७. कालतुल्लनिरूवणं ] ७. से केणद्वेणं भंते ! एवं वुच्चति 'कालतुल्लए, कालतुल्लए' ? गोयमा ! एगसमयठितीए पोग्गले एग० कालओ तुल्ले, एगसमयठितीए पोगले एगसमयठितीयवतिरित्तस्स पोग्गलस्स कालओ णो तुल्ले । एवं जाव दससमयद्वितीए। तुल्लसंखेज्जसमयठितीए एवं चेव । एवं तुल्लअसंखेज्जसमयट्ठितीए वि । से तेणट्टेणं जाव कालतुल्लए, कालतुल्लए । [ सु. ८. भवतुल्लनिरूवणं ] ८. से केणद्वेणं भंते! एवं बुच्चइ 'भवतुल्लए, भवतुल्लए' ? गोयमा ! नेरइए नेरइयस्स भवट्टयाए तुल्ले, नेरइए नेरइयवतिरित्तस्स भवट्टयाए नो तुल्ले । तिरिक्खजोणिए एवं चेव । एवं मणुस्से । एवं देवे वि । सेतेणद्वेणं जाव भवतुल्लए, भवतुल्लए । [ सु. ९. भावतुल्लनिरूवणं ] ९. से केणट्टणं भंते ! एवं वुच्चइ 'भावतुल्लए, भावतुल्लए' ? गोयमा ! एगगुणकालए पोग्गले एगगुणकालगस्स पोग्गलस्स भावओ तुल्ले, गुणकाल पोगले एगगुणकालगवतित्तस्स पोग्गलस्स भावओ णो तुल्ले । एवं जाव दसगुणकालए। तुल्लसंखेज्जगुणकालए पोग्गले तुल्लसंखेज्ज० । एवं तुल्लअसंखेज्जगुणकालए वि । एवं तुल्लअणंतगुणकालए वि । जहा कालए एवं नीलए लोहियए हालिद्दए सुकिल्लए। एवं सुब्भिगंधे दुब्भिगंधे। एवं तित्ते जाव महुरे । एवं कक्खडे जाव लुक्खे | उदइए भावे उदइयस्स भावस्स भावओ तुल्ले, उदइए भावे उदइयभाववइरित्तस्स भावस्स भावओ नो तुल्ले । एवं उवसमिए खइए खयोवसमिए पारिणामिए, सन्निवातिए भावे सन्निवातियस्स भावस्स । से तेणट्टेणं गोयमा ! एवं वुच्चति 'भावतुल्लए, भावतुल्लए' । [सु. १०. संठाणतुल्लनिरूवणं] १०. से केणट्टे भंते! एवं वुच्चइ 'संठाणतुल्लए, संठाणतुल्लए' ? गोयमा ! परिमंडले संठाणे परिमंडलस्स संठाणस्स संठाणओ तुल्ले, परिमंडले संठाणे परिमंडलसंठारवतिरित्तस्स संठाणस्स संठारओ नो तुल्ले । एवं वट्टे तंसे चउरंसे आयए । समचउरंससंठाणे समचउरंस्स संठाणस्स संठाणओ तुल्ले, दमचउरंसे YOK DONO श्री आगमगुणमंजूषा - ४२६
SR No.002601
Book TitleAgam Guna Manjusha
Original Sutra AuthorN/A
AuthorGunsagarsuri
PublisherJina Goyam Guna Sarvoday Trust Mumbai
Publication Year1999
Total Pages1868
LanguagePrakrit, Gujarati, Hindi, English
ClassificationBook_Devnagari, Agam, & Canon
File Size85 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy