SearchBrowseAboutContactDonate
Page Preview
Page 522
Loading...
Download File
Download File
Page Text
________________ TAGR9555555555555 (५) भगवई स. १४ उ. - ५ २१०] 555555555555555OOK उट्ठाणकम्मबलवीरियपुरिसक्कारपरक्कमे । ११. असुरकु मारा दस ठाणाई पच्चणुभवमाणा विहरंति, तं जहा इट्टा सद्दा, इट्ठा रूवा जाव इट्टे उहाणकम्मबलवीरियपुरिसक्कारपरक्कमे। १२. एवं जाव थणियकुमारा। १३. पुढविकाइया छट्ठाणाइं पच्चणुभवमाणा विहरति, तं जहा इट्टाणिट्ठा फासा, इट्ठाणिट्ठा गती, एवं जाव परक्कमे । १४. एवं जाव वणस्सइकाइया । १५. बेइंदिया सत्त हाणाइं पच्चणुभवमाणा विहरंति. तं जहा इट्ठाणिट्ठा रसा, सेसं जहा एगिदियाणं । १६. तेइंदिया णं अट्ठट्ठाणाई पच्चणुभवमाणा विहरंति, तं जहा इट्ठाणिट्ठा गंधा, सेसं जहा बेइंदियाणं । १७. चउरिदिया नव द्वाणाई पच्चणुभवमाणा विहरंति, तं जहा इट्ठाणिट्ठा रूवा, सेसं जहा तेइंदियाणं । १८.पंचिंदियतिरिक्खजोणिया दस द्वाणाई पच्चणुभवमाणा विहरंति, तं जहा इट्ठाणिट्ठा सद्दा जाव परक्कमे । १९. एवं मणुस्सा वि।२०. वाणमंतर -जोतिसिय-वेमाणिया जहा असुरकुमारा। [सु. २१-२२. देवस्स तिरियपव्वतउल्लंघणविसए बज्झपोग्गलाऽणायाणआयाणेहिं अणुक्कमेण असामत्थं सामत्थं च] २१. देवे णं भंते ! महिड्डीए जाव महेसक्खे बाहिरए पोग्गले अपरियादिइत्ता पभू तिरियपव्वतं वा तिरियभित्तिं बा उल्लंघेत्तए वा पल्लंघेत्तए वा? गोयमा ! नो इणढे समठे। २२. देवेणं भंते ! महिड्डीएजाव महेसक्खे बाहिरए पोग्गले परियादिइत्ता पभू तिरियप० जाव पल्लंघेत्तए वा ? हंता, पभू । सेवं भंते ! सेवं भंते ! त्ति० ।।१४.५|| ** छट्ठो उद्देसओ 'किमाहारे'***[सु. १. छट्ठद्देसस्सुवुग्घाओ] १. रायगिहे जाव एवं वदासी [सु.२-३. म चउवीसइदंडएसु आहार परिणाम -जोणि-ठितिपरूवणं ] २. नेरतिया णं भंते ! किमाहारा, किंपरिणामा, किंजोणीया, किंठितीया पन्नत्ता ? गोयमा ! नेरइया णं पोग्गलाहारा, पोग्गलपरिणामा, पोग्गलजोणीया, पोग्गलठितीया, कम्मोवगा, कम्मनियाणा, कम्मद्वितीया, कम्मुणा मेव विप्परियासमेति । ३. एवं जाव वेमाणिया। [सु. ४-५. चउवीसइदंडएसु वीचिदव्व-अवीचिदव्वाहारपरूवणं ] ४. (१) नेरइया णं भंते ! किं वीचिदव्वाइं आहारेति, अवीचिदव्वाइं आहारेति ? गोयमा ! नेरतिया वीचिदव्वाइं पि आहारेति, अवीचिदव्वाइं पि आहारेति। (२) से केणद्वेणं भंते ! एवं वुच्चति नेरतिया वीचि० तं चेव जाव आहारेति ? गोयमा ! जे णं नेरइया एगपदेसूणाई पि दव्वाइं आहारेति ते णं नेरतिया वीचिदव्वाइं आहारेति, जेणं नेरतिया पडिपुण्णाई दव्वाइं आहारेति ते णं नेरइया अवीचिदव्वाई आहारेति। सेतेणद्वेणं गोयमा ! एवं वुच्चति जाव आहारेति । ५. एवं जाव वेमाणिया। [सु. ६-९. सक्कदेविंदाइअच्चुयइंदपज्जतेसु इंदेसु भोगनिरूवणं ] ६. जाहे णं भंते ! सक्के देविदे देवराया दिव्वाइं भोगभोगाइं भुंजिउकामे भवति से कहमिदाणिं पकरेति ? गोयमा ! ग्रं०९००० ताहे चेव णं से सक्के देविदे देवराया एणं महं नेमिपडिरूवगं विउव्वति, एगं जोयणसयसहस्सं आयामविक्खभेणं, तिणि जोयणसयसहस्साइं जाव अद्धंगुलं च किंचिविसेसाहियं परिक्खेवेणं, तस्स णं नेमिपडिरूवगस्स अवरि बहुसमरमणिज्जे भूमिभागे पन्नत्ते जाव मणीणं फासो । तस्स णं नेमिपडिरूवगस्स अवरि बहुसमरमणिज्जे भूमिभागे पन्नत्ते जाव मणीणं फासो। तस्स णं नेमिपडिरूवगस्स बहुमज्झदेसेभागे, तत्थ णं महं एगं पासायवडेंसगं विउव्वति, पंच जोयणसयाई उर्दू उच्चत्तेणं, अड्डाइज्जाइं जोयणसयाई विक्खंभेणं अब्भुग्गयमूसिय० वण्णओजाव पडिरूवं । तस्सणं पासायवडेंसगस्स उल्लोए पउमलयाभत्तिचित्ते जाव पडिरूवे। तस्सणं पासायवडेंसगस्स अंतो बहुसमरमणिज्जे भूमिमागे जाव मणीणं फासो मणिपेढिया अट्ठजोयणिया जहा वेमाणियाणं । तीसे णं मणिपेढियाए उवरिं महं एगे देवसयणिज्जे विउव्वति । सयणिज्जवण्णओ जाव म पडिरूवे । तत्थ णं से सक्के देविंदै देवराया अट्ठहिं अगमहिसीहिं सपरिवाराहिं, दोहि य अणिएहिं नट्ठाणिएण य गंधव्वाणिएण य-सद्धिं महयायनट्ट जाव दिव्वाइं भोगभोगाई भुंजमाणे विहरति । ७. जाहे णं ईसाणे देविदे देवराया दिव्वाइं० जहा सक्के तहा ईसाणे वि निरवसेसं । ८. एवं सणंकुमारे वि, नवरं पासायवडेंसओ छज्जोयणसयाई उडू उच्चत्तेणं, तिण्णि जोयणसयाइं विक्खंभेणं । मणिपेढिया तहेव अट्ठजोयणिया। तीसे णं मणिपेढियाए उवरिं एत्थ णं महेगं सीहासणं विउव्वति, सपरिवारं भाणियव्वं । तत्थ णं सणंकुमारे देविंद देवराया बावत्तरीए सामाणियसाहस्सीहिं जाव चउहि य बावत्तरीहिं आयरक्खदेवसाहस्सीहिं बहूहिं म सणंकुमारकप्पवासीहिं वेमाणिएहिं देवेहि य देवीहि य सद्धिं संपरिवुडे महया जाव विहरति । ९. एवं जहा सणंकुमारे तहा जाव पाणतो अच्चुतो, नवरं जो जस्स परिवारो सो तस्स भाणियव्वो। पासायउच्चत्तं जं सएसु कप्पेसु विमाणाणं उच्चत्तं, अद्धद्धं वित्थारो जाव अच्चुयस्स नव जोयणसयाइं उड़े उच्चत्तेणं, अद्धपंचमाई POICEFFFFFFFFF55555555555555 श्री आगमगुणमंजूषा - ४२५ 5555555555 9FFFFFFFFFFFFFFFOROR CC$明明明明明明明明明听听听听听听听听乐乐坊乐乐乐乐乐乐国乐乐乐听乐乐 乐乐乐乐乐乐乐乐乐乐乐乐 乐听听G GO乐听听听听听听听听听听听听听听乐乐听听听听听听听听听听听听听听听听听听听听听乐听听听听听听听2
SR No.002601
Book TitleAgam Guna Manjusha
Original Sutra AuthorN/A
AuthorGunsagarsuri
PublisherJina Goyam Guna Sarvoday Trust Mumbai
Publication Year1999
Total Pages1868
LanguagePrakrit, Gujarati, Hindi, English
ClassificationBook_Devnagari, Agam, & Canon
File Size85 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy