SearchBrowseAboutContactDonate
Page Preview
Page 519
Loading...
Download File
Download File
Page Text
________________ G.0555555555555555 (५) भगवई स. १४ उ. १-२ (२०७] ,历历历历555555520 $$ $听听听听听听听乐乐乐乐国乐乐乐乐 乐乐乐乐乐% र अणंतरनिग्गया परंपरनिग्गया अणंतरपरंपरअनिग्गया ? गोयमा ! नेरइया णं अणंतरनिग्गया वि जाव अणंतरपरंपरअनिग्गया वि। (२) से केणटेणं जाव अणिग्गता वि? गोयमा ! जेणं नेरइया पढमसमयनिग्गया ते णं नेरइया अणंतरनिग्गया, जे णं नेरइया अपढमसमयनिग्गया ते णं नेरइया परंपरनिग्गया, जेणं नेरइया विग्गहगतिसमावन्नगा ते णं नेरइया अणंतरपरंपरअणिग्गया । सेतेणटेणं गोयमा ! जाव अणिग्गता वि । १५. एवं जाव वेमाणिया। [सु. १६-१९. अणंतरनिग्गयाईसु चउवीसइदंडएसु आउयबंधपरूवणा] १६. अणंतरनिग्गया णं भंते ! नेरइया किं नेरइयाउयं पकरेति, जाव देवाउयं पकरेति ? गोयमा ! नो नेरइयाउयं पकरेति जाव नो देवाउयं पकरेति । १७. परंपरनिग्गया णं भंते ! नेरइया किं नेरइयाउयं० पुच्छा । गोयमा ! नेरइयाउयं पि पकरेंति, जाव देवाउयं पि पकरेति । १८. अणंतरपरंपरअणिग्गया णं भंते ! नेरइया० पुच्छा० । गोयमा ! नो नेरइयाउयं पि पकरेंति, जाव नो देवाउयं पि पकरेति । १९. निरवसेसं जाव वेमाणिया। [सु. २०. चउवीसइदंडएसु अणंतरखेदोववन्नगत्ताइं-अणंतरखेदनिग्गयत्ताइपरूवणा आउयबंधपरूवणा य] २०. नेरइयाणं भंते! किं अणंतरखेदोववन्नगा, क परंपरखेदोववन्नगा, अरंतरपरंपरखेदाणुववन्नगा ? गोयमा ! नेरइया०, एवं एतेणं अभिलावेणं ते चेव चत्तारि दंडगा भाणियव्वा । सेवं भंते ! सेवं भंते ! त्ति जाव ॐ विहरति ।★★★||चोदसमसयस्स पढमो॥४.१||★★★ बीओ उद्देसओ 'उम्माद' *** [सु. १. उम्मायस्स जक्खावेस-मोहणिज्जसमुब्भवरूवं भेयजुयं तस्सरूवं च] १. कतिविधे णं भंते ! उम्मादे पन्नत्ते ? गोयमा ! दुविहे उम्मादे पण्णत्ते, तं जहा जक्खाएसे य मोहणिज्जस्स य कम्मस्स उदएणं । तत्थ णं जे से जक्खाएसे से णं सुहवेयणतराए चेव, सुहविमोयणतराए चेव । तत्थ णं जे से मोहणिज्जस्स कम्मस्स उदएणं सेणं दुहवेयतराए चेव, दुहविमोयणतराए चेव । [सु. २-६. चउवीसदंडएसु सहेउया उम्मायपरूवणा] २. (१) नेरइयाणं भंते ! कतिविधे उम्मादे पन्नत्ते ? गोयमा ! दुविहे उम्मादे पन्नत्ते, तं जहा जक्खाएसे य, मोहणिज्जस्स य कम्मस्स उदएणं । (२) से केणतुणं भंते ! एवं वुच्चइ 'नेरइयाणं दुविहे उम्मादे पन्नत्ते, तं जहा जक्खाएसे य, मोहणिज्जस्स जाव उदएणं' ? गोयमा ! देवे वा से असुभे पोग्गले पक्खिवेज्जा, सेणं तेसिं असुभाणं पोग्गलाणं पक्खिवजयाए जक्खाएसं उम्मायं पाउणिज्जा । मोहणिज्जस्स वा कम्मस्स उदएणं मोहणिज्जं उम्मायं पाउणेज्जा, से तेणतुणं जाव उधएणं । ३. असुरकुमाराणं भंते ! कतिविधे उम्मादे पन्नत्ते ? गोयमा ! दुविहे उम्माए पन्नत्ते । एवं जहेव नेरइयाणं, नवरं देवे वा से महिड्डियतराए असुभे पोग्गले पक्खिवेज्जा, सेणंतेसिं असुभाणं पोग्गलाणं पक्खिवणयाए जक्खाएसंउम्मादपाउणेज्जा, मोहणिज्जस्सवा० । सेसंतं चेव। सेतेणद्वेणं जाव उदएणं। ४. एवं जाव थणियकुमाराणं । ५. पुढविकाइयाणं जाव मणुस्साणं, एतेसिं जहा नेरझ्याणं । ६. वाणमंतर-जोतिसिय-वेमाणियाणं जहा असुरकुमाराणं । [सु. ७. सामावियवट्ठिपरूवणं ] ७. अत्थि णं भंते ! पज्जन्ने कालवासी वुट्ठिकायं पकरेति ? हंता, अत्थि । [सु. ८-१३. सक्कदेविंदादिचउब्विहदेवकयवुट्टिसरूवनिरूवणं] ८. जाहेणं भंते । सक्के देविदे देवराया वुट्ठिकायं काउकामे भवति से कहमियाणिं पकरेति ? गोयमा ! ताहे चेवणं से सक्के देविद देवराया अब्भंतरपरिसए देवे सद्दावेति, तए णं ते अब्भंतरपरिसगा देवा सद्दाविया समाणा मज्झिमपरिसए देवे सद्दावेति, तए णं ते मज्झिमपरिसगा देवा सद्दाविया समाणा बाहिरपरिसए देवे सद्दावेति, तए णं ते बाहिरपरिसगा देवा सद्दाविया समाणा बाहिरबाहिरणे देवे सद्दावेति, तए णं ते बाहिरबाहिरगा देवा सद्दाविया समाणा आभियोगिए देवे सद्दावेति, तए णं ते जाव सद्दाविया समाणा वुट्ठिकाइए देवे सद्दावेति, तए ण ते वुट्ठिकाइया देवा सद्दाविया समाणा वुट्ठिकार्य पकरेति । एवं खलु गोयमा ! सक्के देविदे देवराया वुट्टिकायं पकरेति । ९. अत्थि णं भंते ! असुरकुमारा वि देवा वुट्ठिकायं पकरेति ? हंता, अत्थि। १०. किंपत्तियं णं भंते ! असुरकुमारा देवा वुट्टिकायं पकरेति ? गोयमा ! जे इमे अरहंता भगवंतो एएसि णं जम्मणमहिमासु वा, निक्खमणमहिमासु वा, नाणुप्पायमहिमासु वा परिनिव्वाणमहिमासु वा एवं खलु गोयमा! असुरकुमास देवा वुट्ठिकायं पकरेति । ११. एवं नागकुमारा वि। १२. एवं जाव थणियकुमारा। १३. वाणमंतर -जोतिसिय -वेमाणिया एवं चेव। सु. १४-१७. ईसाणदेविंदादिचउव्विहदेवकयतमुकायसरूवनिरूवणं] १४. जाहे णं भंते ! ईसाणे देविद देवराया तमुकायं कातुकामे भवति र से कहमियाणिं पकरेति ? गोयमा! ताहे चेव णं ईसाणे देविद देवराया अब्भितरपरिसए देवे सद्दावेति, तए णं ते अब्भितरपरिसगा देवा सदाविया समाणा एवं जहेव merof95955555 555॥ श्री आगमगुणमजूषा - ४२२ ##555555555OOK %%%% 555555 HOR95555555555555
SR No.002601
Book TitleAgam Guna Manjusha
Original Sutra AuthorN/A
AuthorGunsagarsuri
PublisherJina Goyam Guna Sarvoday Trust Mumbai
Publication Year1999
Total Pages1868
LanguagePrakrit, Gujarati, Hindi, English
ClassificationBook_Devnagari, Agam, & Canon
File Size85 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy