________________
(५) भगवई श. १३ उ ९-१० / वश. १४ उ १ [२०६]
२४. से जहानामए पुक्खरणी सिया, चउक्कोणा समतीरा अणुपुव्वसुजाय० जाव सद्दुन्नइयमहुरसरणादिया पासादीया ४, एवामेव अणगारे वि भावियप्पा पोक्खरणीकिच्चगएणं अप्पाणेणं उड्डुं वेहासं उप्पएज्जा ? हंता, उप्पतेज्जा । २५. अणगारे णं भंते ! भावियप्पा केवतियाइं पभू पोक्खरणी किच्चगयाई रुवाई विउव्वित्तए १० सेसं तं चेव जाव विउस्सति वा । [सु. २६. विउव्वणाकरणे माइत्तनिरूवणं ] २६. से भंते ! किं मायी विउव्वइ, अमायी विउव्वइ ? गोयमा ! माय विउव्वति, नो अमायी विउव्वति । [ सु. २७. विउव्वणविसए मायं अमायं पडुच्च अणाराहणा- आराहणानिरूवणं ]२७. मायी णं तस्स ठाणस्स अणालोइय० एवं जहा ततियसए चउत्थुद्देसए (स० ३ उ० ४ सु० १९) जाव अत्थि तस्स आराहणा। सेवं भंते! सेवं भंते ! जाव विहरति । ।। १३.९॥ ★★दसमो उद्देसओ 'समुग्धाए' ★★★ [सु. १. समुग्घायसरूवावगमत्थं पण्णवणासुत्तावलोयणनिद्देसो] १. कति णं भंते ! छाउमत्थिया समुग्धाया पन्नत्ता ? गोयमा ! छ छाउमत्थिया समुग्घाया पन्नत्ता, तं जहा वेदणासमुग्घाते, एवं छाउमत्थिया समुग्धाता नेतव्वा जहा पण्णवणाए जाव आहारगसमुग्धातो त्ति । सेवं भंते! सेवं भंते! त्ति जाव विहरति।।दसमो॥१३.१० ॥ ★★ ॥ तेरसमं सयं समत्तं ।। 555 चोद्दसमं सयं [सु. १ चोद्दसमसयस्स उद्देसनामपरूवणा] १. चर १ उम्म
फ्र
२ सरीरे ३ पोग्गल ४ अगणी ५ तहा किमाहारे ६ । संसिट्ठमंतरे ७-८ खलु अणगारे ९ केवली व १० || १ || ★★★ पढमो उद्देसओ 'चरम' ★★★ [सु. २ पढमुद्देसस्सुवुग्घाओ] २. रायगिहे जाव एवं वयासी [सु. ३-५ भवियप्पणो अणगारस्स लेस्सं पडुच्च चरम परमदेवावासंतरोववायपरूवणा ]३. अणगारे णं भंते ! भावियप्पा चरमं देवावासं वीतिक्कंते, परमं देवावासं असंपत्ते, एत्थ णं अंतरा कालं करेज्जा, तस्स णं भंते! कहिं गती, कहिं उववाते पन्नत्ते ? गोयमा ! जे से तत्थ परिपस्सओ तल्लेसा देवावासा तहिं तस्स गती, तहिं तस्स उववाते पन्नत्ते से य तत्थगए विराहेज्जा कम्मलेस्सामेव पडिपडइ, से य तत्थ गए नो विराहेज्जा तामेव लेस्सं उवसंपज्जित्ताणं विहरइ । ४. अणगारे णं भंते! भावियप्पा चरमं असुरकुमारावासं वीतिक्कंते, परमं असुरकुमारा० ? एवं चेव । जाव थणियकुमारावासं, जोतिसियावासं । एवं वेमाणियावासं जाव विहरइ । [सु. ६-७ चउवीसइदंडएस सिग्घगई पडुच्च परूवणा ] ६. नेरइयाणं भंते ! कहं सीहा गती ? कहं सीहे गतिविस पन्नत्ते ? गोयमा ! से जहानामए केयि पुरिसे तरूणे बलवं जाव निउणसिप्पोवगए आउंटियं बाहं पसारेज्जा, पसारियं वा बाहं आउंटेज्जा, विक्खिण्णं वा मुट्ठि साहरेज्जा, साहरियं वा मुट्ठि विक्खिरेज्जा, उम्मिसियं वा अच्छिं निमिसेज्जा, निमिसितं वा अच्छिं उम्मिसेज्जा, भवेयारूवे ? णो तिणट्ठे समट्ठे । नेरइया णं एगसमएण वा दुसमएण वा तिसमएण वा विग्गहेणं उववज्जंति, नेरइयाणं गोयमा ! तहा सीहा गती, तहा सीहे गतिविसए पन्नत्ते । ७. एवं जाव वेमाणियाणं, नवरं एगिदियाणं चउसमइए विग्गहे भाणियव्वे । सेसं तं चेव । [सु. ८-९. चउवीसइदंडएस अणंतरोववन्नत्ताइपरूवणं ] ८. (१) नेरइया णं भंते! किं अणंतरोववन्नगा, परंपरोववन्नगा, अणंतरपरंपरअणुववन्नगा वि ? गोयमा ! नेरइया अणंतरोववन्नगा वि, परंपरोववन्नगा वि, अणंतरपरंपरअणुववन्नगा वि । (२) से केणट्टेणं भंते ! एवं वुच्चइ जाव अणंतरपरंपरअणुववन्नगा वि ? गोयमा ! जे णं नेरइया पढमसमयोववन्नगा ते णं नेरइया अणंतरोववन्नगा, जे णं नेरइया अपमसमयोववन्नगा ते णं नेरइया परंपरोववन्नगा, जे णं नेरइया विग्गहगतिसमावन्नगा ते णं नेरइया अणंतरपरंपरअणुववन्नगा । सेतेणट्टेणं जाव अणुववन्नगा वि । ९. एवं निरंतरं जाव वेमाणिया । [सु. १०-१३. अणंतरोववन्नगाईसु चउवीसइदंडएसु आउयबंधपरूवणा ]१०. अणंतरोववन्नगा णं भंते! नेरइया किं नेरइयाउयं पकरेति ? तिरिक्ख-मणुस्स -देवाउयं पकरेति ? गोयमा ! नो नेरइयाउयं पकरेति, जाव नो देवाउयं पकरेति ? ११. परंपरोववन्नगा णं भंते! नेरइया किं नेरइयाउयं पकरेति, जाव देवाउयं पकरेति ? गोयमा ! नो नेरइयाउयं पकरेति, तिरिक्खजोणियाउयं पिपकरेति, मणुस्साउयं पिपकरेति, नो देवाउयं पकरेति । १२. अणंतरपरंपरअणुववन्नगा णं भंते ! नेरइया किं नेरइयाउयं प० पुच्छा । गोयमा ! नो नेरइयाउयं पकरेति, जाव नो देवाउयं पकरेति । १३. एवं जाव वेमाणिया, नवरं पंचिदियतिरिक्खजोणिया मस्सा य परंपरोववन्नगा चत्तारि वि आउयाई पकरेति । सेसं तं चेव । [सु. १४-१५. चउवीसदंडएसु अणंतरनिग्गयत्ताइपरूवणा] १४. (१) नेरइया णं भंते! किं
Koon श्री आगमगुणमंजूषा - ४२९WONOR