SearchBrowseAboutContactDonate
Page Preview
Page 514
Loading...
Download File
Download File
Page Text
________________ PROOF55555555555555 (५) भगवई ग.१३ उ-६ [२०२] 555555555%%%%%25EX OSC$$$$$$乐乐乐明明明明明明乐乐听听听听听听听听乐乐乐乐乐乐听听听听听国乐乐玩玩乐乐勇兵5 पुण्णभद्दाओ चेतियाओ पडिनिक्खमति, प० २ ता पुव्वाणुपुव्विं चरमाणे गामाणु० जाव विहरमाणे जेणेव सिंधूसोवीरा जणवदा, जेणेव वीतीभये नगरे, जेणेव मियवणे उज्जाणे तेणेव उवागच्छति, उवा०२ जाव विहरति । २०. तए णं वीतीभये नगरे सिंघाडग जाव परिसा पज्जुवासइ। २१. तए णं से उद्दायणे राया इमीसे कहाए लद्धढे समाणे हट्ठतुट्ठ० कोडुंबियपुरिसे सद्दावेति, को० स०२ एवं वयासी-खिप्पामेव भो देवाणुप्पिया ! वीयीभयं नगरं सब्भितरबाहिरियं जहा कूणिओ उववातिए जाव पज्जुवासति । पउमावतीपामोक्खाओ देवीओ तहेव जाव पज्जुवासंति । धम्मकहा। २२. तए णं से उद्दायणे राया समणस्स भगवओ महावीरस्स अंतियं धम्म सोच्चा निसम्म हट्ठतुढे उट्ठाए उद्वेति, उ०२त्ता समणं भगवं महावीरं तिक्खुत्तो जाव नमंसित्ता एवं वयासी- "एवमेयं भंते ! तहमेयं भंते ! जाव से जहेयं तुब्भे वदह, त्ति कट्ट जं नवरं देवाणुप्पिया ! अभीयीकुमारं रज्जे ठावामि । तए णं अहं देवाप्पियाणं अंतिए मुंडे भवित्ता जाव पव्वयामि"। अहासुहं देवाणुप्पिया ! मा पडिबंधं ।। सु. २३-२६. नियपुत्तकल्लाणकंखिउद्दायणरायकओ कम्मबंधभूले रज्जे नियभाइणेज्जकेसिकुमारस्स रज्जाभिसेओ) २३. तए णं से उद्दायणे राया समणेणं भगवया महावीरेणं एवं वुत्ते समाणे हट्ठतुट्ठ० समणं भगवं महावीरं वंदति नमंसति, वं० न० ता तमेव आभिसक्कं हत्थिं द्रहति, २त्ता समणस्स भगवओ महावीरस्स अंतियाओ मियवणाओ उज्जाणाओ पडिनिक्खमति, पडिनिक्खमित्ता जेणेव वीतीभये नगरे तेणेव पहारेत्था गमणाए । २४. तए णं तस्स उद्दायणस्स रण्णो अयमेयारूवे अज्झत्थिए जाव समुप्पज्जित्था “एवं खलु अमीयीकुमारे ममं एगे पुत्ते इढे कंते जाव किमंग पुण पासणयाए ?, तं जति णं अहं अमीयीकुमारं रज्जे ठावेत्ता समणस्स भगवओ महावीरस्स अंतियं मुंडे भवित्ता जाव पव्वयामि तो णं अभीयीकुमारे रज्जे य रटे य जाव जणवए य माणुस्सएसु य कामभोएसु मुच्छिए गिद्धे गढिए अज्झोववन्ने अणादीयं अणवदग्गं दीहमद्धं चाउरंतं संसारकंतारं अणुपरियट्टिस्सइ, तं नो खलु मे सेयं अभीयीकुमारं रज्जे ठावेत्ता समणस्स भगवओ महावीरस्स अंतियं मुंडे भवित्ता जाव पव्वइत्तए। सेयं खलु मेणियगं भाइणेज्जं केसिकुमारं रज्जे ठावेत्ता समणस्स भगवतो जाव पव्वइत्तए"। एवं संपेहेति, एवं स. २ ता जेणेव वीतीभये नगरे तेणेव उवागच्छति, उवा० २ ता वीतीभयं नगरं मज्झंमज्झेणं० जेणेव सए गेहे जेणेव बाहिरिया उवठ्ठाणसाला तेणेव उवागच्छति, उवा० २ त्ता आभिसेक्कं हत्थिं ठावेति, आ० ठ०२ आभिसेक्काओ हत्थीओ पच्चोरुभइ, आ० प०२ जेणेव सीहासणे तेणेव उवागच्छति, उवा० २ सीहासणवरंसि पुरत्थाभिमुहे निसीयति, नि० २ कोडुबियरपुरिसे सद्दावेइ, को० स० २ एवं वयासी खिप्पामेव भो देवाणुप्पिया ! वीतीभयं नगरं सब्भितरबाहिरियं जाव पच्चप्पिणंति । २५. तए णं से उद्दायणे राया दोच्चं पि कोडुंबियपुरिसे सद्दावेइ, स० २ एवं वयासी खिप्पामेव भो देवाणुप्पिया ! केसिस्स कुमारस्स महत्थं महग्धं महरिहं एवं रायाभिसेओजहा सिवभहस्स (स०११ उ०९ सु०७-९) तहेव भाणियव्वो जाव परमायु पालयाहि इट्ठजणसंपरिबुडे सिंधूसोवीरपामोक्खाणं सोलसण्हं जणवदाणं, वीतीभयपामोक्खाणं०, महसेणप्पा०, अन्नेसिं च बहूणं राईसरतलवर जाव कारेमाणे पालेमाणे विहराहि, त्ति कट्ट जयजयसई पउंजंति । २६. तएणं से केसी कुमारे राया जाते महया जाव विहरति। [सु. २७-३१. केसिरायाणुमन्नियस्स उद्दायणराइणो महाविच्छड्डेण पव्वज्जागहणं मोक्खगमणं च ] २७. तए णं , से उद्दायणे राया केसिं रायाणं आपुच्छइ । २८. तए णं से केसी राया कोडुंबियपुरिसे सद्दावेइ एवं जहा जमालिस्स (स०९ उ० ३३ सु० ४६-४७) तहेव सब्भितरबाहिरियं तहेव जाच निक्खमणाभिसेयं उवट्ठवेति।२९. तए णं से केसी राया अणेगगणणायग० जाव परिवुडे उद्दायणं रायं सीहासणवरंसि पुरत्थाभिमुहं निसीयावेति, नि०२ अट्ठसएणं सोवण्णियाणं एवं जहा जमालिस्स (स०९ उ०३३ सु०४९) जाव एवं वयासी भण सामी ! किं देमो ? किं पयच्छामो ? किणा वा ते अट्ठो ? तए णं से उद्दायणे राया केसिं रायं एवं वयासी इच्छामि णं देवाणुप्पिया ! कुत्तियावणाओ एवं जहा जमालिस्स (स०९ उ० ३३ सु० ५०-५६); प्र नवरं पउमावती अग्गकेसे पडिच्छइ पियविप्पयोगदूसह० । ३०. तए णं से कसी राया दोच्चं पि उत्तरावक्कमणं सीहासणं रयावेति, दो० र०२ उद्दायणं रायं 明明明明明明明明明明听听听听听听听听听听听听听听听听听听听听听听听听乐听乐乐乐听听听听听听听听乐2 Rorros555555555555555555 श्री आगमगुणमंजूषा-४१७ $$$$$$ $$$$$$$$504999EOXOK
SR No.002601
Book TitleAgam Guna Manjusha
Original Sutra AuthorN/A
AuthorGunsagarsuri
PublisherJina Goyam Guna Sarvoday Trust Mumbai
Publication Year1999
Total Pages1868
LanguagePrakrit, Gujarati, Hindi, English
ClassificationBook_Devnagari, Agam, & Canon
File Size85 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy