SearchBrowseAboutContactDonate
Page Preview
Page 513
Loading...
Download File
Download File
Page Text
________________ TAG95555555555555555 (५) भगवई स.१३ उ.६ २०१] 乐乐听听听听听听听听听听听听听听2O 555555555555555 乐乐乐乐 乐乐乐乐乐乐乐乐乐乐乐明明玩乐乐明明明明明明明明明乐乐 (१) सच्चेव अपरिसेसा नेयव्वा, नवरं इमं नाणत्तं जाव तिगिच्छिकूडस्स उप्पायपव्वयस्स चमरचंचाए रायहाणीए चमरचंचस्स आवासपव्वयस्स अन्नेसिं च ७ # बहणं० सेसं तं चेव जाव तेरसअंगुलाई अद्धंगुलं च किंचिविसेसाहिया परिक्खेवेणं । तीसे णं चमरचंचाए रायहाणीए दाहिणपच्चत्थिमेणं छक्कोडिसए पणपन्नं च कोडीओ पणतीसं च सयसहस्साई पन्नासं च सहस्साइं अरुणोदगसमुदं तिरियं वीतीवइत्ता एत्थ णं चमरस्स असुरिंदस्स असुरकुमाररण्णो चमरचंचे नामं आवासे पण्णत्ते, चउरासीतिजोयणसहस्साई आयामविक्खंभेणं, दो जोयणसयसहस्सा पन्नढिंच सहस्साइं छच्च बत्तीसे जोयणसए किंचिविसेसाहिए परिक्खेवेणं । सेणं एगेणं पागारेणं सव्वतो समंता संपरिक्खित्ते । से णं पागारे दिवटुं जोयणसयं उर्ल्ड उच्चत्तेणं, एवं चमरचंचारायहाणीवत्तव्वया भाणियव्वा सभाविहूणा जाव चत्तारि पासायपंतीओ। ६. (१) चमरे णं भंते ! असुरिदे असुरकुमारराया चमरचंचे आवासे वसहिं उवेति ? नो इणढे समझे। (२) से केणं खाइ अद्वेणं भंते ! एवं वुच्चइ 'चमरचंचे आवासे, चमरचंचे आवासे' ? गोयमा ! से जहानामए इह मणुस्सलोगंसि उवगारियलेणा इवा, उज्जाणियलेणा इवा, निज्जाणियलेणा इवा, धारवारियलेणा इ वा, तत्थ णं बहवे मणुस्सा य मणुस्सीओ य आसयंति सयंति जहा रायप्पसेणइज्जे जाव कल्लाणफलवित्तिविसेसं पच्चणुभवमाणा विहरंति, अन्नत्थ पुण वसहि उवेति, एवामेव गोयमा ! चमरस्स असुरिंदस्स असुरकुमाररण्णो चमरचंचे आवासे केवलं किड्ढारतिपत्तियं, अन्नत्थ पुण वसहिं उवेति । सेतेणद्वेणं जाव आवासे। सेवं भंते ! सेवं भंते ! त्ति जाव विहरति। [सु. ७-८. भगवओ महावीरस्स रायगिहाओ विहरणं, चंपानयरीए पुण्णभद्दचेइए आगमणं च ] ७. तए णं समणे भगवं महावीरे अन्नदा कदायि रायगिहाओ नगराओ गुणतसलाओ जाव विहरति । ८. तेणं कालेणं तेणं समएणं चंपा नाम नयरी होत्था । वण्णओ। पुण्णभद्दे चेतिए। वण्णओ। तए णं समणे भगवं महावीरे अन्नया कदायि पुव्वाणुपुव्विं चरमाणे जाव विहरमाणे जेणेव चंपानगरी, जेणेव पुण्णभद्दे चेतिए तेणेव उवागच्छति, उवागच्छित्ता जाव विहरइ। [सु. ९.३७. उद्दायणरायरिसि-अभीयिकुमारवुत्तंतो सु. ९-१६. वीतिभयनगर-मियवण-उद्दायणराय-पउमावइ-पभावइमहिसी-अभीयिरायकुमाररायभाइणेज्जकेसिकुमाराणं वण्णंणं] ९. तेणं कालेणं तेणं समएणं सिंधूसोवीरेसु जणवएसु वीतीभए नाम नगरे होत्था । वण्णओ। १०. तस्स णं वीतीभयस्स नगरस्स बहिया उत्तरपुरत्थिमे दिसिभाए, एत्थ णं मियवणे नामं उज्जाणे होत्था । सव्वोउय० वण्णओ। ११. तत्थ णं वीतीभए नगरे उद्दायणे नामं राया होत्था, महया० वण्णओ। १२. तस्स णं उद्दायणस्स रन्नो पउमावती नामं देवी होत्था, सुकुमाल० वण्णओ। १३. तस्स णं उद्दायणस्स रण्णो पभावती नामं देवी होत्था। वण्णओ, जाव विहरति । १४. तस्स णं उद्दायणस्स रण्णो पुत्ते पभावतीए देवीए अत्तए अभीयी नाम कुमारे होत्था । सुकुमाल जहा सिवभद्दे (सु०११ उ०९ सु०५) जाव पच्चुवेक्खमाणे विहरइ । १५. तस्स णं उद्दायणस्स रण्णो नियए भाइणेज्जे केसी नामं कुमारे होत्था, सुकुमाल जाव सुरूवे । १६. से णं उद्दायणे राया सिंधूसोवीरप्पामोक्खाणं सोलसण्हंजणवयाणं, वीतीभयप्पामोक्खाणं तिण्हं तेसट्ठीणं नगरागरसयाणं, महसेणप्पामोक्खाणं दसण्हं राईणं बद्धमउडाणं विदिण्णछत्तचामर-वालवीयणीणं, अन्नेसिंच बहूणं राईसर-तलवर जाव सत्थवाहप्पभितीणं आहेवच्चं पोरेवच्चं जाव कारेमाणे पालेमाणे समणोवासए अभिगयजीवाजीवे जाव विहरति । [सु. १७-१८. पोसहसालाए पोसहियस्स उद्दायणस्स रण्णो भगवंतमहावीरवंदणाइअज्झवसाओ] १७. तए णं से उद्दायणे राया अन्नदा कदायि जेणेव पोसहसाला तेणेव उवागच्छति, जहा संखे (स०१२ उ०१ सु०१२) जाव विहरति । १८. तएणं तस्स उद्दायणस्सरण्णो पुव्वरत्तावरत्तकालसमयंसि धम्मजागरियं जागरमाणस्स अयमेयारूवे अज्झथिए जाव समुप्पज्जित्था-"धन्ना णं ते गामाऽऽगर-नगर-खेड-कव्वड-मडंब-दोणमुह-पट्टणा-ऽऽसम-संवाह-सन्निवेसा जत्थ प्र णं समणे भगवं महावीरे विहरति, धन्ना णं ते राईसर-तलवर जाव सत्थवाह-प्पभितयो जे णं समणं भगवं महावीरं वंदंति नमसंति जाव पज्जुवासंति । जति णं समणे भगवं महावीरे पुव्वाणुपुब्बिं चरमाणे गामाणुगाम जाव विहरमाणे इहभागच्छेज्जा, इह समोसरेज्जा, इहेव वीतीभयस्स नगरस्स बहिया मियवणे उज्जाणे अहापडिरूवं म ओग्गहं ओगिण्हित्ता संजमेणं जाव विहरेज्ना तो णं अहं समणं भगवं महावीरं वंदेज्जा, नमसेज्जा जाव पज्जुवासेज्जा।" [सु. १९-२२. भगवओ वीतीभयनगरागमणं, उद्दायणस्स य पव्वज्जागह्णसंकप्पो] १९. तए णं समणे भगवं महावीरे उद्दायणस्स रण्णो अयमेयारूवं अज्झत्थियं जाव समुप्पन्नं विजाणित्ता चंपाओ नगरीओ Merof$ $$$$$$ $$$$$5| श्री आगमगुणमंजूषा - ४१६_55555555$ #OYork 听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听员
SR No.002601
Book TitleAgam Guna Manjusha
Original Sutra AuthorN/A
AuthorGunsagarsuri
PublisherJina Goyam Guna Sarvoday Trust Mumbai
Publication Year1999
Total Pages1868
LanguagePrakrit, Gujarati, Hindi, English
ClassificationBook_Devnagari, Agam, & Canon
File Size85 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy