SearchBrowseAboutContactDonate
Page Preview
Page 497
Loading...
Download File
Download File
Page Text
________________ Mor95555555555555555 (५) भगवई १२ सत्तं उ - ५-६ [१८५] 55555555550 GRC55555%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%20S पन्नत्ता । अत्थेगतिया सव्वदव्वा एगवण्णा एगगंधा एगरसा दुफासा पन्नत्ता । अत्थेगतिया सव्वदव्वा अवण्णा जाव अफासा पन्नत्ता । ३४. एवं सव्वपएसा वि, सव्वपज्जवा वि। सु. ३५. तिसु अद्धासु वण्णाइअभावपरूवणं ३५. तीयद्धा अवण्णा जाव अफासा पन्नत्ता । एवं अणागयद्धा वि। एवं सव्वद्धा वि। [सु. ३६. गब्भ वक्कममाणे जीवे वण्णादिपरूवणं]३६. जीवे णं भंते ! गब्भं वक्कममाणे कतिवण्णं कतिगंधं कतिरसं कतिफासं परिणामं परिणमति ? गोयमा ! पंचवण्णं दुगंधं पंचरसं' अट्ठफासं परिणाम परिणमति। [सु. ३७. जीवस्स विभत्तिभावे कम्महेउत्तपरूवणं ] ३७. कम्मतो णं भंते ! जीवे, नो अकम्मओ विभत्तिभावं परिणमइ, कम्मतो णं ' जए, नो अकम्मतो विभत्तिभावं परिणमइ ? हंता, गोयमा ! कम्मतो णं० तं चेव जाव परिणमइ, नो अकम्मतो विभत्तिभावं परिणमइ । सेवं भंते ! सेवं भंते ! त्ति०। ॥१२.५।। *** छट्टो उद्देसओ 'राहु' *** [सु. १. छट्ठद्देसस्सुवुग्घाओ] १. रायगिहे जाव एवं वदासी [सु. २. राहुनाम-विमाणपरूवणं, दिसिं' पडुच्च चंद-राहुदंसणपरूवणं, लोयपसिद्धाणं चंदसंबंधीणं गहण-कुच्छिभेय-वंत-वइचरिय-घत्थाणंच सरूवनिरूवणं] २. बहुजणे णं भंते! अन्नमन्नस्स एवमाइक्खति जाव एवं परूवेइ ‘एवं खलु राहू चंदं गेण्हइ, एवं खलु राहू चंदं गेण्हइ' से कहमेयं भंते ! एवं ? गोयमा ! जंणं से बहुजणे अन्नमन्नस्स जाव मिच्छं ते एवमाहंसु, अहं पुण गोयमा ! एवमाइक्खामि जाव एवं परूवेमि “एवं खलु राहू देदे महिड्डीए जाव महेसक्खे वरवत्थधरे वरमल्लधरे वरगंधधरे वराभरणधारी । “राहुस्स णं देवस्स नव नामधेज्जा पन्नत्ता, तं जहा सिंघाडए १ जडिलए २ खवए ३ खरए ४ दडुरे ५ मगरे ६ मच्छे ७ कच्छभे ८ कण्हसप्पे ९ । “राहुस्स णं देवस्स विमाणा पंचवण्णा पण्णत्ता, तं जहा किण्ह नीला लोहिया हालिद्दा सुकिला। अत्थि कालए राहुविमाणे खंजणवण्णाभे, अत्थि नीलए राहुविमाणे लाउयवण्णाभे, अत्थि लोहिए राहुविमाणे मंजिट्ठवण्णाभे, अत्थि पीतए राहुविमाणे हालिद्दवण्णाभे पण्णत्ते, अत्थि सुकिलए राहुविमाणे भासारासिवण्णाभे पण्णत्ते। “जदाणं राहू आगच्छमाणे वा गच्छमाणे वा विउव्वमाणे वा परियारेमाणे वा चंदलेसं पुरत्थिमेणं आवरेत्ताणं पच्चत्थिमेणं वीतीवयति तदा णं पुरत्थिमेणं चंदे उवदंसेति, पच्चत्थिमेणं राहू । जदा णं राहू आगमच्छमाणे वा गच्छमाणे वा विउव्वमाणे वा परियारेमाणे वा चंदस्स लेसं पच्चत्थिमेणं आवरेत्ताणं पुरत्थिमेणं वीतीवयति तदा णं पच्चत्थिमेणं चंदे उवदंसेति, पुरत्थिमेणं राहू । एवं जहा पुरत्थिमेणं पच्चत्थिमेण य दो आलावगा भणिया एवं दाहिणेणं उत्तरेणं य दो आलावगा भाणियव्वा । एवं उत्तरपुत्थिमेणं दाहिणपच्चत्थिमेण य दो आलावगा भाणियव्वा, दाहिणपुरस्थिमेणं उत्तरपच्चत्थिमेण य दो आलावगा भाणियव्वा । एवं चेव जाव तदा णं उत्तरपच्चत्थिमेण चंदे उवदंसेति, दाहिणपुरस्थिमेणं राहू। “जदा णं राहू आगमच्छमाणे वा गच्छमाणे वा विउव्वमाणे वा परियारेमाणे वा चंदलेस्सं आवरेमाणे आवरेमाणे चिठ्ठति तदा णं मणुस्सलोए मणुस्सा वदंति एवं खलु राहू चंदं गेण्हइ, एवं खलु राहू चंदं गेण्हइ । “जदा णं राहू आगच्छमाणे वा गच्छमाणे वा विउव्वमाणे वा परियारेमाणे वा चंदस्स लेस्सं आवरेत्ताणं पासेणं वीईवयइ तदा णं मणुस्सलोए मणुस्सा वदंति एवं खलु चंदेणं राहुस्स कुच्छी भिन्ना, एवं खलु चंदेणं राहुस्स कुच्छी मिन्ना । "जदा णं राहू आगच्छमाणे वा गच्छमाणे वा विउव्वमाणे वा परियारेमाणे वा चंदस्स लेस्सं आवरेत्ताणं पच्चोसक्कइ तदा णं मणुस्सलोए मणुस्सा वदंति एवं खलु राहुणा चंदे वते, एवं खलु राहुणा चंदे वंते। "जया णं राहू आगच्छमाणे वा ४ चंदलेस्सं आवरेत्ताणं मज्झंमज्झेणं वीतीवयति तदा णं मणुस्सा वंदति राहुणा चंदे वतिचरिए, राहुणा चंदे वतिचरिए । “जदाणं राहू आगच्छमाणे वा जाव परियारेमाणे वा चंदलेस्सं अहे सपक्खिं सपडिदिसिं आवरेत्ताणं चिट्ठति तदा णं मणुस्सलोए मणुस्सा वदंति एवं खलु राहुणा चंदे घत्थे खलु राहुणा चंदे घत्थे ।" [सु. ३. धुवराहु-पव्वराहुभेएणं राहुभेयजुयं, चंदस्स हाणि-वुड्डिहेउपरूवणं च ] ३. कतिविधे णं भंते ! राहू पन्नत्ते ? गोयमा! दुविहे राहू पन्नत्ते, तं जहा धुवराहू य पव्वराहू य। तत्थ णं जे से धुवराहू से णं बहुलपक्खस्स पाडिवए ग्रन्थाग्रम ८००० पन्नरसतिभागेणं पन्नरसतिभागं चंदस्स लेस्सं आवरेमाणे आवरेमाणे चिट्ठति, तं जहा पढमाए पढमं भागं, बितियाए बितियं भागं जाव पन्नरसेसु पन्नरसमं भागं। म चरिमसमये चंदे रत्ते भवति, अवसेसे समये चंदे रत्ते वा विरत्ते वा भवति। तमेव सुक्कपक्खस्स उवदंसेमाणे चिठ्ठइ-पढमाए पढमं भागं जाव पन्नरसेसु पन्नरसमं भागं Karo) 5 555555555555555555 श्री आगमगुणमजूषा - ४००5555555555555555555555KHOOK
SR No.002601
Book TitleAgam Guna Manjusha
Original Sutra AuthorN/A
AuthorGunsagarsuri
PublisherJina Goyam Guna Sarvoday Trust Mumbai
Publication Year1999
Total Pages1868
LanguagePrakrit, Gujarati, Hindi, English
ClassificationBook_Devnagari, Agam, & Canon
File Size85 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy