SearchBrowseAboutContactDonate
Page Preview
Page 477
Loading...
Download File
Download File
Page Text
________________ A.1055555thanamannam (७) भगवइ सन.१०.११ १० PranamannORON 2SC乐听听听听听听听听听听听听听听听听听听乐乐听听听听听听听听乐乐乐$$$$$$$$$$$$$$$$$ जीवपदेसा विसे साहिया । सेवं भंते ! सेवं भंते ! त्ति । ॥११.१० ।। *** एक्कारसो उद्देसओ 'काल'★★★ [सु. १-६. वाणियग्गामवत्थव्वसुदंसणसेट्टिधम्माराहगत्तनिद्देसपुव्वं एगारसुद्देसस्सुवुग्घाओ] १. तेणं कालेणं तेणं समएणं वाणियग्गामे नामं नगरे होत्था, वण्णओ। दूतिपलासए चेतिए. वण्णओ जाव पुढविसिलवट्टओ। २. तत्थ णं वाणियग्गामे नगरे सुदंसणे नामं सेट्ठी परिवसति अढे जाव अपरिभूते समणोवासए अभिगयजीवाजीवे जाव विहरइ। ३. सामी समोसढे जाव परिसा पज्जुवासति। ४. तएणं से सुदंसणे सेट्ठी इमीसे कहाए लद्धढे समाणे हट्ठतुढे पहाते कय जाव पायच्छित्ते सव्वालंकारभूसिए सातो गिहाओ पडिनिक्खमति, सातो गिहाओ प०२ सकोरटेंमल्लदामेणं छत्तेणं धरिज्जमाणेणं पायविहारचारेणं महया पुरिसवग्गुरापरिक्खित्ते वाणियग्गामं नगरं मज्झमज्झेणं निग्गच्छति, निग्गच्छित्ता जेणेव दृतिपलासए चेतिए जेणेव समणे भगवं महावीरे तेणेव उवागच्छइ, ते० उ०२ समणं भगवं महावीरं पंचविहणं अभिगमेणं अभिगच्छति, तं जहा सचित्ताणं दव्वाणं जहा उसभदतो (स०९ उ० ३३ सु० ११) जाव तिविहाए पज्जुवासणाए पज्जुवासति । ५. तए णं समणे भगवं महावीरे सुदंसणस्स सेट्ठिस्स तीसे य महतिमहालियाए जाव आराहए भवति । ६. तएणं से सुदंसणे सेट्ठी समणस्स भगवओ महावीरस्स अंतियं धम्म सोच्चा निसम्म अद्वतुट्ठ० उठाए उद्वेति, उ०२ समणं भगवं महावीरं तिक्खुत्तो जाव नमंसित्ता एवं वदासी [सु. ७ कालस्स पमाणकालाइभेयचउक्कं] ७. कतिविधे णं भंते ! काले पन्नत्ते ? सुदंसणा! चउव्विहे काले पन्नत्ते, तं जहा पमाणकाले १ अहाउनिव्वत्तिकाले २ मरणकाले ३ अद्धाकाले ४। [सु.८-१३. पमाणकालपरूवणा सु. ८. पमाणकालस्स दिवस-राइभेएण भेयदूयं, सम-उक्कोस-जहन्नपोरिसीपरूवणं च ] ८. से किं तं पमाणकाले ? पमाणकाले दविहे पन्नत्ते. तं जहा दिवसप्पमाणकाले य १ रत्तिप्पमाणकाले य २। चउपोरिसिए दिवसे, चउपोरिसा राती भवति । उक्कसिया अद्धपंचममुहुत्ता दिवसस्स वा रातीए वा पोरिसी भवति। जहन्निया तिमुहुत्ता दिवसस्स वा रातीए वा पोरिसी भवति। [सु. ९-१३. दिवस-राइतिविहपोरिसीणं वित्थरओ वत्तव्वया]९.जदाणं भंते ! उक्कोसिया अद्धपंचममुहत्ता दिवसस्स वा रातीए वा पोरिसी भवति तदा णं कतिभागमुहुत्तभागेणं परिहायमाणी परिहायमाणी जहन्निया तिमुहुत्ता दिवसस्स वा रातीए वा पोरिसी भवति ? जदा णं जहन्निया तिमुहत्ता दिवसस्स वा रातीए वा पोरिसी भवति तदा णं कतिभागमुहुत्तभागेणं परिवड्डमाणी परिवड्डमाणी उक्कोसिया अद्धपंचममुहत्ता दिवसस्स वा रातीए वा पोरिसी भवति तदा णं बावीससयभागमुहुत्तभागेणं परिहायमाणी परिहायमाणी जहन्निया तिमुहुत्ता दिवसस्स वा रातीए वा पोरिसी भवति तदा णं बावीससयभागभुहुत्तभागेणं परिवड्डमाणी परिवड्डमाणी उक्कोसिया अद्धपंचममुहुत्ता दिवसस्स वा रातीए वा पोरिसी भवति । १०. कदा णं भंते ! उक्लोसिया अद्धपंचममुहुत्ता दिवस्स वा रातीए वा पोरिसी भवति ? कदा जहन्निया तिमुहुत्ता दिवसस्स वा रातीए वा पोरिसी भवति? सुदंसणा ! जदा णं उक्कोसए अट्ठारसमुहत्ते दिवसे भवति, जहन्निया दुवालसमुहुत्ता राती भवति तदा णं उक्कोसिया अद्धपंचममुहुत्ता दिवसस्स पोरिसी भवति, जहन्निया तिमुडुत्ता रातीए पोरिसी भवति । जदा वा उक्कोसिया अट्ठारसमुहुत्ता राती भवति, जहन्नए दुवालसमुहुत्ते दिवसे भवति तदा णं उक्कोसिया अद्धपंचममुहुत्ता रातीए पोरिसी भवइ, जहन्निया तिमहत्ता दिवसस्स पोरिसी भवइ । ११. कदा णं भंते ! उक्कोसए अट्ठारसमुहुत्ते दिवसे भवति, जहन्निया दुवालसमुहुत्ता राती भवति ? कदा वा उक्कोसिया अट्ठारसमुहत्ता राती भवति, जहन्नए दुवालसमुहुत्ते दिवसे भवइ ? सुदंसणा ! आसाढपुण्णिमाए उक्कोसए अट्ठारसमुहुत्ते दिवसे भवति, जहन्निया दुवालसमुहुत्ता राती भवइ, पोसपुण्णिमाए णं उक्कोसिया अट्ठारसमुहुत्ता रात्ती भवति, जहन्नए दुवालसमुहुत्ते दिवसे भवति । १२. अत्थि णं भंते ! दिवसा य रातीओ य समा चेव भवंति ? हंता, अत्थि। १३. कदा णं भंते ! दिवसा य रातीओ य समा चेव भवंति ? सुदंसणा ! चेत्तासोयपुण्णिमासु णं, एत्थ णं दिवसा य रातीओ य समा चेव भवंति; पन्नरसमुहत्ते दिवसे, पन्नरसमुहुत्ता राती भवति; चउभागमुहुत्तभागूणा चउमुहुत्ता दिवसस्स वा रातीए वा पोरिसी भवइ । सेत्तं पमाणकाले। [सु. १४. अहाउनिव्वत्तिकालपरूवणा] १४. से किं तं अहाउनिव्वत्तिकाले ? अहाउनिव्वत्तिकाले, जं णं जेणं नेरइएण वा तिरिक्खजोणिएण वा मणुस्सेण वा देवेण वा अहाउयं निव्वत्तियं से तं अहाउनिव्वत्तिकाले। werso5555555555555555555555555555555555555555555 599355555555555555555 श्री आगमगुणमजूषा - ३८०555555555555555555555555555OR
SR No.002601
Book TitleAgam Guna Manjusha
Original Sutra AuthorN/A
AuthorGunsagarsuri
PublisherJina Goyam Guna Sarvoday Trust Mumbai
Publication Year1999
Total Pages1868
LanguagePrakrit, Gujarati, Hindi, English
ClassificationBook_Devnagari, Agam, & Canon
File Size85 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy