SearchBrowseAboutContactDonate
Page Preview
Page 472
Loading...
Download File
Download File
Page Text
________________ (५) भगवई ११ सतं उ-९ [१६०] अंतेउरेणं वड्ढामि, विपुलधण-कणग-रयण० जाव संतसारसावदेज्जेणं अतीव अतीव अभिवड्डामि, तं किं णं अहं पुरा पोराणाणं जाव एगंतसोक्खयं उवेहमाणे विहरामि? तं जाव जाव अहं हिरण्णणं वड्डामि तं चेव जाव अभिवड्ढामि, जावं च मे सामंतरायाणो वि वसे वटुंति, तावता मे सेयं कल्लं पाउप्पभायाए जाव जलंते सुबहुं लोहीलोहकडाहकडुच्छुयं तंबियं तावसभंडयं घडावेत्ता, सिवभई कुमारं रज्जे ठाविना, तं सुबहुं लोहीलोहकडाहकडुच्छुयं तंबियं तावसभंडयं गहाय जे इमे गंगाकूले वाणपत्था तावसा भवंति, तं जहा होत्तिया पोत्तिया जहा उववातिए जाव कट्टसोल्लियं पिव अप्पाणं करेमाणा विहरंति । तत्थ णं जे ते दिसापोक्खिय तावसा तेसिं अंतियं मुंडे भवित्ता दिसापोक्खिततावसत्ताए पव्वइत्तए। पव्वइते वि यणं समाणे अयमेयारूवं अभिग्गहं अभिगिण्हिहस्सामि कप्पति मे जावज्जीवाए छटुंछटेणं अणिक्खित्तेणं दिसाचक्कवालएणं तवोकम्मेणं उर्दु बाहाओ पगिज्झिय पगिज्झिय जाव विहरित्तए' त्ति कट्ट, एवं संपेहेइ, संपेहेत्ता कल्लं जाव जलंते सुबुहुं लोहीलोह जाव घडावित्ता कोडंबियपुरिसे सद्दावेइ, को० स०२ एवं वदासी खिप्पामेव भो देवाणुप्पिया ! हत्थिणापुर नगरं सब्भितरबाहिरियं आसिय जाव तमाणत्तियं पच्चप्पिणंति। [सु.७-११. सिवभद्दकुमाररज्जाभिसेयपुव्वं सिवस्स रण्णो दिसापोक्खियतावसपव्वज्जागहणं ] ७. तए णं से सिवे राया दोच्चं पि कोडुबियपुरिसे सद्दावेति, स०२ एवं वदासी खिप्पामेव भो देवाणुप्पिया ! सिवभहस्स कुमारस्स महत्थं महग्धं महरिहं विउलं रायाभिसेयं उवट्ठवेह । ८. तए णं ते कोडुंबियपुरिसा तहेव उवट्ठवेति । ९. तए णं से सिवे राया अणेगगणनायग-दंडनायग जाव संधिपाल सद्धिं संपरिवुडे सिवभई कुमारं सीहासणवरंसि पुरत्थाभिमुहं निसीयावेति, नि० २ अट्ठसतेणं सोवणियाणं कलसाणं जाव अट्ठसतेणं भोमेज्जाणं कलसाणं सव्विड्डीए जाव खेणं महया रायाभिसेएणं अभिसिंचति, म० अ०२ पम्हलसुकुमालाए सुरभीए गंधकासाईए गाताई लूहेति, पम्ह० लू०२ सरसेणं गोसीसेणं एवं जहेव जमालिस्स अलंकारो (स०.९ उ०३३ सु० ५७) तहेव जाव कप्परुक्खगं पिव अलंकियविभूसियं करेति, क०२ करयल जाव कट्ट सिवभई कुमारं जएणं विजएणं वद्धावेति, जए० व०२ ताहिं इट्ठाहिं कंताहिं पियाहिं जहा उववातिए कोणियस्स जाव परमायुं पालयाहि इट्ठजणसंपरिबुडे हत्थिणापुरस्स नगरस्स अन्नेसिं च बहूणं गामागर -नगर जाव विहराहि, त्ति कटु जयजयसई पउंजति । १०. तए णं से सिवभद्दे कुमारे राया जाते महया हिमवंत० वण्णओ जाव विहरति । ११. तए णं से सिव राया अन्नया कयाइ सोभणंसि तिहि-करणणक्खत्त-दिवस-मुहुत्तंसि विपुलं असण-पाण-खाइम-साइमं उवक्खडावेति, वि० उ०२ मित्त-णाति-नियग जाव परिजणं रायाणो य खत्तिया आमंतेति, आ०२ ततो पच्छा प्रहाते जाव सरीरे भोयणवेलाए भोयणमंडवंसि सुहासणवरगए तेणं मित्त-नाति-नियग-सयण जाव परिजणेणं राईहि य खत्तिएहि य सद्धिं विपुलं असण-पाण-खाइम-साइमं एवं जहा तामली (स०३ उ०१ सु० ३६) जाव सक्कारेति सम्माणेति, सक्कारे० स०२ तं मित्त-नाति जाव परिजणं रायाणो य खत्तिए जय सिवभइं च रायाणं आपुच्छति, आपुच्छित्ता सुबहुं लोहीलोहकडाहकडुच्छु जाव भंडगं गहाय जे इमे गंगाकूलगा वाणपत्था तावसा भवंति तं चेव जाव तेसिं ॐ अंतियं मुंडे भवित्ता दिसापोक्खियतावसत्ताए पव्वइए। पव्वइए वि य णं समाणे अयमेयारूवं अभिग्गहं अभिगिण्हति कप्पति मे जावज्जीवाए छटुं० तं चेव जाव (सु. ६) अभिग्गहं अभिगिण्हइ, अय० अभि०२ पढमं छट्ठक्खमणं उवसंपज्जित्ताणं विहरइ। [सु. १२-१५. सिवस्स रायरिसिणो दिसापोक्खियतावसचरियाए वित्थरओ वण्णणं] १२. तएणं से सिवे रायरिसी पढमछट्ठक्खमणपारणगंसि आयावणभूमीओ पच्चोरुहति, आया०प०२ वागवत्थनियत्थे जेणेव सए उडए तेणेव उवागच्छति, ते० उ०२ किढिणसंकाइयगं गिण्हइ, कि० गि०२ पुरत्थिमं दिसं पोक्खेइ । 'पुरत्थिमाए दिसाए सोमे महाराया पत्थाणे पत्थियं अभिरक्खउ सिवं रायरिसिं, अभिरक्खउ सिवं रायरिसिं, जाणि य तत्थ कंदाणि य मूलाणि य तयाणि य पत्ताणि य पुप्फाणि य फलाणि य बीयाणि य हरियाणि य ताणि अणुजाणतुत्ति कट्ट पुरत्थिमं दिसं पासति, पा०२ जाणि य तत्थ कंदाणि य जाव हरियाणि य ताइं गेण्हति, गे० २ किढिणसंकाइयगं भरेति, किढि० भ० २ दब्भे य कुसे य म समिहाओ य पत्तामोडं च गेण्हइ, गे०२ जेणेव सए उडए तेणेव उवागच्छइ, ते० उवा०२ किडिणसंकाइयगं ठवेइ, किढि० ठवेत्ता वेदि वड्डेति, वेदिं व०२ 2 उवलेवणसम्मज्जणं करेति. उ० क०२ दब्भ-कलसाहत्थगए जेणेव गंगा महानदी तेणेव उवागच्छइ. उवा०२ गंगामहानदिं ओगाहइ, गंगा० ओ०२ जलमज्जणं Re: 5 5 555555555 श्री आगमगुणमञ्षा - ३७५॥॥555555555555555555OOR SO$$$$$乐乐乐$$$$$$$$$明明明明明明明明明明明明明明明明明明明明明明明明明明明明明明明明将
SR No.002601
Book TitleAgam Guna Manjusha
Original Sutra AuthorN/A
AuthorGunsagarsuri
PublisherJina Goyam Guna Sarvoday Trust Mumbai
Publication Year1999
Total Pages1868
LanguagePrakrit, Gujarati, Hindi, English
ClassificationBook_Devnagari, Agam, & Canon
File Size85 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy