________________
KGRO
(५) भगवई १० सत्तं उ ५ [१५५]
एवं जाव वेसमणस्स । [सु. १३-१५. धरणस्स, कालवालाईणं चउण्हं धरणलोगपालाणं च देवीसंखाइपरूवणा] १३. धरणस्स णं भंते ! नागकुमररिंदस्स नागकुमाररण्णो कति अग्गमहिसीओ पन्नत्ताओ ? अज्जो ! छ अग्गमहिसीओ पन्नत्ताओ, तं जहा अला मक्का सतेरा सोयामणी इंदा घणविज्जुया । तत्थ णं एगमेगाए देवीए छ च्छ देविसहस्सा परियारो पन्नत्तो । पभू णं ताओ एगमेगा देवी अन्नाई छ च्छ देविसहस्साइं परियारं विउव्वित्तए। एवामेव सपुव्वावरेणं उत्तीसं देविहस्सा, से तंतुडिए । १४. पभू णं भंते ! धरणे० ? सेसं तं चेव, नवरं धरणाए रायहाणीए धरणंसि सीहासांसि सओ परियारो, सेसं तं चेव । १५. धरणस्स णं भंते ! नागकुमारिंदस्स कालवालस्स लोगपालस्स महारण्णो कति अग्गमहिसीओ पन्नत्ताओ ? अज्जो ! चत्तारि अग्गमहिसीओ पन्ताओ; तं जहा असोगा विमला सुप्पभा सुदंसणा । तत्थ णं एगमेगाए० अवसेसं जहा चमरलोगपालाणं । एवं सेसाणं तिण्ह वि लोगपालाणं । [सु. १६-१८. भूयाणंदाईणं भवणवासिइंदाणं, तेसिं तेसिं लोगपालाणं च देवीसंखाइपरूवणा] १६. भूयाणंदस्स णं भंते !० पुच्छा । अज्जो ! छ अग्गमहिसीओ पन्नत्ताओ, तं जहा रूया रूयंसा सुरूया रुयगावती रूयकंता रूयप्पभा । तत्थ णं एगमेगाए देवीए० अवसेसं जहा धरणस्स । १७. भूयाणंदस्स णं भंते! नागवित्तस्स० पुच्छा । अज्जो ! चत्तारि अग्गमहिसीओ पन्नत्ताओ, तं जहा सुनंदा सुभद्दा सुजाया सुमणा । तत्थ णं एगमेगाए देवीए० अवसेसं जहा चमरलोगपालाणं । एवं सेसाणं तिण्ह वि लोगपालाणं । १८. . जे दाहिणिल्ला इंदा तेसिं जहा धरणस्स । लोगपालाणं पि तेसिं जहा धरणलोगपालाणं। उत्तरिल्लाणं इंदाणं जहा भूयणंदस्स । लोगपालाण वि तेसिं जहा भूयाणंदस्स लोगपालाणं । नवरं इंदाणं सव्वेसिं रायहाणीओ, सीहासणाणि य सरिसणमगाणि, परियारो जहा मोउद्देसए (सु० ३ उ० १ सु० १४ ) । लोगपालाणं सव्वेसिं रायहाणीओ सीहासणाणि य सरिसनामगाणि, परियारो जहा चमरलोगपालाणं । [ सु. १९-२६. कालाईणं वाणमंतरिंदाणं देवीसंखाइपरूवणा] १९. (१) कालस्स णं भंते ! पिसाइंदस्स पिसायरण्णो कति अग्गमहिसीओ पन्नत्ताओ ? अज्जो ! चत्तारि अग्गमहिसीओ पन्नत्ताओ, तं जहा कमला कमलप्पभा उप्पला सुदंसणा । तत्थ णं एगमेगाए देवीए एगमेगं देवीसहस्सं, सेसं जहा चमरलोगपालाणं । परियारो तहेव, नवरं कालाए रायहाणीए कालंसि सीहासणंसि, सेसं तं चेव । (२) एवं महाकालस्स वि । २०. (१) सुरुवस्स णं भंते ! भूइंदस्स भूयरन्नो० पुच्छा । अज्जो ! चत्तारि अग्गमहिसीओ पन्नत्ताओ, तं जहा रूववती बहुरुवा सुरुवा सुभगा । तत्थ णं एगमेगाए० सेसं जहा कालस्स । (२) एवं पडिरूवगस्स वि । २१. (१) पुण्णभद्दस्स णं भंते ! जक्खिंदस्स० पुच्छा । अज्जो ! चत्तारि अग्गमहिसीओ पन्नत्ताओ, तं जहा पुण्णा बहुपुत्तिया उत्तमा तारया । तत्थ णं एगमेगाए० सेसं जहा कालस्स० । (२) एवं माणिभद्दस्स वि । २२. (१) भीमस्स णं भंते ! रक्खसिंदस्स० पुच्छा । अज्जो ! चत्तारि अग्गमहिसीओ पन्नत्ताओ, तं जहा पउमा पउमावती कणगा रयणप्पभा । तत्थ णं एगमेगा० सेसं जहा कालस्स । (२) एवं महाभीमस्स वि । २३. (१) किन्नरस्स णं भंते ! ० पुच्छा । अज्जो ! चत्तारि अग्गमहिसीओ पन्नत्ताओ, तं जहा वडेंसा केतुमती रतिसेणा रतिप्पिया । तत्थ णं० सेसं तं चेव । (२) एवं किंपुरिसस्स वि । २४. (१) सप्पुरिसस्स गं० पुच्छा । अज्जो ! चत्तारि अग्गमहिसीओ पन्नत्ताओ, तं जहा - रोहिणी नवमिया हिरी पुप्फवती । तत्थ णं एगमेगा०, सेसं तं चेव । (२) एवं महापुरिसस्स वि । २५ (१) अतिकायस्स णं भंते !० पुच्छा । अज्जो ! चत्तारि अग्गमहिसीओ पन्नत्ताओ, तं जहा भुयगा भुयगवती महाकच्छा फुडा । तत्थ णं०, सेसं तं चेव । (२) एवं महाकायस्स वि । २६. (१) गीतरतिस्स णं भंते !० पुच्छा । अज्जो ! चत्तार अगमहिसीओ पन्नत्ताओ, तं जहा सुघोसा विमला सुस्सरा सरस्सती । तत्थ णं०, सेसं तं चेव । (२) एवं गीयजसस्स वि। सव्वेसिं एतेसिं जहा कालस्स, नवरं सरिनामियाओ रायहाणीओ सीहासणाणि य । सेसं तं चेव । [ सु. २७-३०. चंद-सूर-गहाणं देवीसंखाइपरूवणा] २७. चंदस्स णं भंते! जोतिसिंदस्स जोतिसरण्णो० पुच्छा । अज्जो ! चत्तारि, अग्गमहिसीओ पन्नत्ताओ, तं जहा - चंदप्पभा दोसिणाभा अच्चिमाली पभंकरा । एवं जहा जीवाभिगमे जोतिसियउद्देसए तहेव । २८. सूरस्स वि सूरप्पभा आयावाभा अच्चिमाली पभंकरा । सेसं तं चैव जाव नो चेव णं मेहुणवत्तियं । २९. इंगालस्स णं भंते! महग्गहस्स कति अग्ग० पुच्छा । अज्जो ! चत्तारि अग्गमहिसीओ पन्नत्ताओ, तं जहा विजया वेजयंती जयंती अपराजिया । तत्थ णं एगमेगाए देवीए०, सेसं जहा चंदस्स । नवरं इंगालवडेंसए विमाणे इंगालसि श्री आगमगुणमजूषा ३७०
ॐ
T