________________
555eog 55555555555
R95555555555555555
(५) भगवई ९सतं उ - ३३-३४ (१४९]
3555555555555555EXOLS र भंते ! अणगारे अरसाहारे विरसाहारे अंताहारे पंताहारे लूहाहारे तुच्छाहारे अरसजीवी विरसजीवी जाव तुच्छजीवी उवसंतजीवी पसंतजीवी विवित्तजीवी ? हंता,
गोयमा ! जमाली णं अरगारे अरसाहारे विरसाहारे जाव विवित्तजीवि ? हंता, गोयमा ! जमाली णं अरगारे अरसाहारे विरसाहारे जाव विवित्तजीवी । १११. जति ॥ णं भंते ! जमाली अणगारे अरसाहारे विरसाहारे जाव विवित्तजीवी कम्हा णं भंते ! जमाली अणगारे कालमासे कालं किच्चा लंतए कप्पे तेरससागरोवमद्वितीएसु देवकिब्बितसएसु देवेसु देवकिब्बिसियत्ताए उववन्ने ? गोयमा ! जमाली णं अणगारे आयरियपडिणीए उवज्झायपडिणीए आयरिय -उवज्झायाणं अयसकारए जाव दुग्गाहेमाणे वुप्पाएमाणे बहूइं वासाइं सामण्णपरियागं पाउणित्ता अद्धमासिए संलेहणाए तीसय भत्ताइं अणसमाए उदेति, तीसं भत्ताइं अणसणाए उदेत्ता तस्स ठाणस्स अणालोइयपडिक्कंते कालमासे कालं किच्चा लंतए कप्पे जाव उववन्ने । [सु. ११२. जमालिजीवस्स परंपरेणं सिज्झणापरूवणा] ११२. जमाली णं भंते ! देव ताओ देवलोयाओ आउक्खएणं जाव कहिं उववन्जिहिति ? गोयमा ! जाव पंच तिक्खिजोणिय -मणुस्स -देवभवग्गहणाई संसार अणुपरियट्टित्ता ततो पच्छा सिज्झिहिति जाव अंतं काहिति। सेवं भंते ! सेवं भंते ! त्ति०||*** जमाली समत्तो॥९.३३॥*** चउत्तीसइमो उदेसो पुरिसे *** सु. १. चोत्तिसइमुद्देसस्सुवुग्घाओ ] १. तेणं कालेणं तेणं समएणं रायगिहे जाव एवं वदासी [सु. २-६. पुरिस-आस-हत्थिआइ-अन्नयरतसपाण-इसिहणमाणे पुरिसे तदण्णजीवहणणपरूवणा] २. (१) पुरिसे णं भंते ! पुरिसं अणमाणे किं पुरिसं हणति, नोपुरिसं हणति ? गोयमा ! पुरिसं पि हणति, नोपुरिसे वि हणति। (२) से केणटेणं भंते ! एवं वुच्चइ 'पुरिसं पि हणइ, नोपुरिसे वि हणइ' ? गोतमा ! तस्स णं एवं भवइ ‘एवं खलु अहं एगं पुरिसं हणामि' से णं एगं पुरिसं अणमाणे अणेगे जीवे हणइ । से तेणटेणं गोयमा ! एवं वुच्चइ ‘पुरि पि हणइ नो पुरिसे वि हणइ' । ३. (१) पुरिसे णं भंते ! आसं अणमाणे किं आसं हणइ, नोआसे वि अणइ ? गोयमा ! आसं पि हणइ, नोआसे वि हणइ। (२) से केणटेणं ? अट्ठो तहेव । ४. एवं हत्थिं सीह वग्धं जाव चिल्ललगं । ५. (१) पुरिसे णं भंते ! अन्नयरं तसपाणं हणमाणे किं अन्नयरं तसपाणं हणइ, नोअन्नयरे तसे पाणे हणइ ? गोयमा ! अन्नयरं पि तसपाणं हणइ, नोअन्नयरे वि तसे पाणे हणइ। (२) से केणतुणं भंते ! एवं ई वुच्चइ अन्नयरं पि तसपाणं हणइ नो अन्नयरे वि तसे पाणे हणइ' ? गोयमा ! तस्स णं एवं भवइ एवं खलु अहं एगं अन्नयरं तसं पाणं हणामि, से णं एणं अन्नयरं तसं पाणं हणमाणे अणेगे जीवे हणइ । से तेणद्वेणं गोयमा । तं चेव । एए सव्वे वि एक्कगमा। ६. (१) पुरिसेणं भंते ! इसिं हणमाणे किं इसिंहणइ, नोइसिं हणइ ? गोयमा ! इसि पि हणइ नोइसिं पि हणइ। (२) सेकेणद्वेणं भंते ! एवं वुच्चइ जाव नोइसिं पि हणइ ? गोयमा ! तस्स णं एवं भवइ एवं खलु अहं एगं इसिं हणामि, सेणं एगं इसिंहणमाणे अणंते जीवे हणइ से तेणटेणं निक्खेवओ। [सु.७-८. हणमाणस्स पुरिसस्स वेरफासणावत्तव्वया] ७. (१) पुरिसे णं भंते ! पुरिसं हणमाणे किं पुरिसवेरेणं पुढे, नोपुरिसवेरेणं पुढे ? गोयमा ! नियमा ताव पुरिसवेरेणं पुढे १, अहवा पुरिसवेरेण य णोपुरिसवेरेण य पुढे २, अहवा पूरिवरेण य नोपुरिसवेरेहि य पुढे ३ । (२) एवं आसं, एवं जाव चिल्ललगं जाव अहवा चिल्ललगवेरेण य णोचिल्ललगवेरेहि य पुढे । ८. पुरिसे णं भंते ! इसिं हणमाणे किं इसिवेरेणं पुढे, नोइसिवेरेणं पुढे ? गोयगा ! नियमा ताव इसिवेरेणं पुढे १, अहवा इसिवेरेण य णोइसिवेरेण य पुढे २, अहवा इसिवेरेण य नोइसिवेरेहि य पुढे ३ । [सु. ९-१५. पुढविकाइयाईणं पंचण्ह उच्छासाइपरूवणा] ९. पुढविकाइये णं भंते ! पुढविकायं चेव आणमति वा पाणमति ऊससति वा नीससति वा ? हंता, गोयमा ! पुढविक्काइए पुढविक्काइयं चेव आणमति वा जाव नीससति वा । १०. पुढविक्काइए णं भंते ! आउक्काइयं आणमति वा जाव नीससति वा ? हंता, गोयमा !
पुढविक्काइइए आउक्काइयं आणमति वा जाव नीससति वा । ११. एवं तेउक्काइयं वाउक्काइयं । एवं वणस्सइकाइयं । १२. आउक्कइए णं भंते ! पुढविक्काइयं आणमति फू वा पाणमति वा० ? एवं चेव । १३. आउक्काइए णं भंते ! आउक्काइयं चेव आणमति वा० ? एवं चेव । १४. एवं तेउ-वाउ-वणस्सइकाइयं । १५. तेउक्काइए णं भंते!
पुढविक्काइयं आणमति वा ? एवं.जाव वणस्सइकाइए णं भंते ! वणस्सइकाइयं चेव आणमति वा०? तहेव । [सु. १६-२२. उच्छसंताईसु पुढविकाइयाईसुपंचसु Mero5555555555555555555 श्री आगमगुणमंजूषा - ३६४ 1955555555555555555
O R
乐乐乐听听听听听听听听听听听听乐乐乐乐听听听听听听听听听听听听听听FC
955555555555555555555555555555555555555$$$$$$$$$theso