SearchBrowseAboutContactDonate
Page Preview
Page 460
Loading...
Download File
Download File
Page Text
________________ (५) भगवई ९ मतं उ ३३ [१४८] अंतेवासी समणा निग्गंथा छउमत्था जे णं पभू एयं वागरणं वागरित्तए जहां णं अहं, नो चेव णं एयप्पगारं भासं भासित्तए जहा णं तुभं । सासए लोए जमाली ! जं णं कयावि णासि ण, कयाविण भगति ण, न कदावि ण भविस्सइ, भुविंच, भवइ य, भविस्सइ य, धुवे णितिए सासए अक्खए अव्वए अवट्ठिए णिच्चे। असासए लोए जमाली ! जओ ओसप्पिणी भवित्ता उस्सप्पिणी भवइ, उस्सप्पिणी भवित्ता ओसप्पिणी भवइ । सासए जीवे जमाली ! जं णं न कयाइ णासि जाव णिच्चे । असासए जीवे जमाली ! जं णं नेरइए भवित्ता तिरिक्खजोणिए भवइ, तिरिक्खजोणिए भवित्ता मणुस्से भवइ, मणुस्से भवित्ता देवे भवइ । १०२. तए णं से जमाली अणगारे समणस्स भगवओ महावीरस्स एवमाइक्खमाणस्स जाव एवं परूवेमाणस्स एयमहं णो सद्दहइ णो पत्तियइ णो रोएइ, एयमहं असद्दहमाणे अपत्तियमाणे अरोएमाणे दोच्चं पि समणस्स भगवओ महावीरस्स अंतियाओ आयाए अवक्कमइ, दोच्चं पि आयाए अवक्कमित्ता बहूहिं असब्भावुब्भावणाहिं मिच्छत्ताभिणिवेसेहि य अप्पाणं च परं च तदुभयं च वुग्गाहेमाणे वुप्पाएमाणे बहूइं वासाइं सामण्णपरियागं पाउणइ, पाउणित्ता अद्धमासियाए संलेहणाए अत्ताणं झूसेइ, अ० झूसेत्ता तीसं भत्ताई अणसणाए छेदेति, छेदेत्ता तस्स ठाणस्स अणालोइयपडिकंते कालमासे कालं किच्चा लंतए कप्पे तेरससागरोवमठितीएसु देवकिव्विसिएसु देवेसु देवकिब्बिसियत्ताए उववन्ने । [सु. १०३. गोयमपण्डुत्तरे भगवंतकयं जमालिगइपरूवणं ] १०३. तए णं से भगवं गोयमे जमालि अणगारं कालगयं जाणित्ता जेणेव समणे भगवं महावीरे तेणेव उवागच्छइ, उवागच्छित्ता समणं भगवं महावीरं वंदति नम॑सति, वंदित्ता नमसित्ता एवं वयासी एवं खलु देवाणुप्पियाण अंतेवासी कुसिस्से जमाली णामं अणगारे, से णं भंते ! जमाली अणगारे कालमासे कालं किच्चा कहिं गए ? कहिं उववन्ने ? गोयमा दि समणे भगवं महावीरे भगवं गोयमं एवं वयासी एवं खलु गोयमा ! ममं अंतेवासी कुसिस्से जमाली नामं अणगारे से तदा मम एवं आइक्खमाणस्स ४ एयमहं णो सद्दहइ णो पत्तियइ णो रोएइ, एयमद्वं असद्दहमाणे अपत्तियमाणे अरोएमेणे दोच्च पि ममं अंतियाओ आयाए अवक्कमइ, अवक्कमित्ता बहूहिं असब्भावुब्भावणाहिं तं चेव जाव देव किब्बिसियत्ताए उववन्ने । [सु. १०४ ९. देवकिब्बिसियाणं भेयठाण उववायहेउ - अणंतरगइपरूवणा] १०४. कतिविहा णं भंते ! देवकिब्बिसिया पण्णत्ता ? गोयमा ! तिविहा देवकिब्बिसिया पण्णत्ता, तं जहा तिपलिओवमट्ठिईया, तिसागरोवमट्ठिईया, तेरससागरोवमट्टिईया । १०५. कहि णं भंते! तिपलिओवमट्टितीया देवकिबिबिसिया परिवसंति ? गोयमा ! उप्पिं जोइसियाणं, हिट्ठि सोहम्मीसाणेसु कप्पेसु, एत्थ णं तिपलिओवमट्टिईया देवकिब्बिसिया परिवसंति । १०६. कहि णं भंते! तिसागरोवमट्टिईया देवकिब्बिसिया परिवसंति ? गोयमा ! उप्पिं सोहम्मीसाणाणं कप्पाणं, हिद्धिं सणकुमार माहिदेसु कप्पेसु, एत्थे णं तिसागरोवमट्ठिईया देवकिब्बिसिया परिवसंति । १०७. कहि णं भंते ! तेरससागरोवमट्ठिईया देवकिब्बिसिया देवा परिवसंति ? गोयमा ! उप्पिं बंभलोगस्स कप्पस्स, हिडिं लंतए कप्पे, एत्थ णं तेरससागरोवमट्टिईया देवकिब्बिसिया देवा परिवसंति । १०८. देवकिब्बिसिया णं भंते ! केसु कम्मादाणेसु देवकिब्बिसियत्ताए उववत्तारो भवंति ? गोयमा ! जे इमे जीवा आयरियपडिणीया उवज्झायपडिणीया कुलपडिणीया गणपडिणीया, संघपडिणीया, आयरिय उवज्झायाणं अयसकरा अवण्णकरा अकित्तिकरा बहूहिं असम्भावणाहिं मिच्छत्ताभिनिवेसेहि य अप्पाणं च परं च उभयं च वुग्गाहेमाणा वुप्पाएमाणा बहूइं वासाई सामण्णपरियागं पाउणंति, पाउणित्ता तस्स ठाणस्स अणालोइयपडिक्कंता कालमासे कालं किच्चा अन्नयरेसु देवकिब्बिसिएस देवकिल्बिसियत्ताए उववत्तारो भवंति तं जहा तिपलिओवमट्टितीएस वा तिसागरोवमहितीएस वा तेरससागरोवमट्टितीएसु वा । १०९. देवकिबिबसिया णं भंते ! ताओ देवलोगाओं आउक्खएणं भवक्खएणं ठिइक्खएणं अनंतरं चयं चत्ता कहिं गच्छति ? कहिं उववज्जंति ? गोयमा ! जाव चत्तारि पंच नेरड्य तिरिक्खजोणिय मणुस्स - देवभवग्गहणाई संसार अणुपरियट्ठित्ता तओ पच्छा सिज्झति बुज्झंति जाव अंतं करेति । अत्थेगइया अणादीयं अणवदग्गं दीहमद्धं चाउरंतसंसारकंतारं अणुपरियर्हति । [ सु. ११०-११. जमालिस्स देवकिब्बिसिओक्वाग्रहेउपरूवणा] ११०. जमाली णं 5 श्री आगमगुणमंजूषा - ३६३०
SR No.002601
Book TitleAgam Guna Manjusha
Original Sutra AuthorN/A
AuthorGunsagarsuri
PublisherJina Goyam Guna Sarvoday Trust Mumbai
Publication Year1999
Total Pages1868
LanguagePrakrit, Gujarati, Hindi, English
ClassificationBook_Devnagari, Agam, & Canon
File Size85 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy