________________
(५) भगवई ८ सतं उ९ [११९]
फफफफफफफफफफफफफ
जहन्नेणं खुड्डागभवग्गहणं तिसमयूणं, उक्कोसेणं तिण्णि वाससहस्साइं समयाहियाई । देसबंधंतरं जहनेणं एक्कं समयं उक्कोसेणं अंतोमुहुत्तं । ४५. पंचिदियतिरिक्खजोणियओरालिय० पुच्छा । सव्वबंधंतरं जहन्त्रेणं खुड्डागभवग्गहणं तिसमयूणं, उक्कोसेणं पुव्वकोडी समयाहिया, देसबंधंतरं जहा एगिदियाणं तहा पंचिदियतिरिक्खजोणियाणं । ४६. एवं मणुस्साण वि निरवसेसं भाणियव्वं जाव उक्कोसेणं अंतोमुहुत्तं । ४७. जीवस्स णं भंते! एगिदियत्ते गोएगिदियत्ते पुणवि एगिदियत्ते एगिदियओरालियसरीरप्प ओगबंधतरं कालओ केवच्चिरं होइ ? गोयमा ! सव्वबंधंतरं जहनेणं दो खुड्डागभवग्गहणारं तिसमयूणाई, उक्कोसेणं दो सागरोवमसहस्साइं संखेज्जवासमब्भहियाई देसबंधंतरं जहन्त्रेणं खुड्डागं भवग्गहणं समयाहियं, उक्कोसेणं दो सागरोवमसहस्साइं संखेज्जवासमब्भहियाई । ४८. जीवस्सणं भंते! पुढविकाइयत्ते नोपुढविकाइयत्ते पुणरविपुढविकाइयने पुढविकाइयएगिदिय ओरान्नियसरीरप्पयोगबंधंतरं कालओ केवच्चिरं होइ ? गोयमा ! सव्वबंधंतरं जहन्नेणं दो खुड्डाई भवरगहणाई तिसमयऊणाई उक्कोसेणं अनंतं कालं, अणंता उस्सप्पिणीओ कालओ, खेत्तओ अनंता लोगा, असंखेज्ना पोग्गलपरियट्टा, ते णं पोग्गलपरियट्टा आवलियाए असंखेज्जइभागो । देसबंधंतरं जहन्नेणं खुड्डागभवग्गहणं समयाहियं, उक्कोसेणं अनंतं कालं जाव आवलियाए असंखेज्जइभागो । ४९. जहा पुढविक्वाइयाणं एवं वणस्सइकाइयवज्जाणं जाव मणुस्साणं । वणस्सइकाइयाणं दोण्णि खुड्डाई एवं चेव; उक्कोसेणं असंखिज्जं कालं, असंखिज्जाओ उस्सप्पिणि -ओसप्पिणीओ कालओ, खेत्तओ असंखेज्जा लोगा । एवं देसबंधंतरं पि उक्कोसेणं पुढविकालो । ५०. एएसि णं भंते! जीवाणं ओरालियसरीरस्स देसबंधगाणं सव्वबंधगाणं अबंधगाण य कयरे कयरेहिंतो जाव विसेसाहिया वा ? गोयमा ! सव्वत्थोवा जीवा ओरालियसरीरस्स सव्वबंधगा, अबंधगा विसेसाहिया, देसबंधगा असंखेज्जगुणा। [सु. ५१-८२. वेउव्वियसरीरप्पओगबंधस्स भेयाइनिरूवणापुव्वं वित्थरओ परूवणा] ५१. वेउव्वियसरीरप्पयोगबंधे णं भंते ! कतिविहे पन्नत्ते ? - गोयमा ! दुविहे पन्नत्ते, तं जहा एगिदियवेउव्वियसरीरप्पयोगबंधे य. पंचिदियवे उव्वियसरीरप्पयोगबंधे य । ५२. जइ एगिदियवेउव्वियसरीरप्पयोगबंधे किं वाउक्काइयएगिदियवेउव्वियसरीरप्पयोगबंधे, अवाउक्काइयएगिदियवेउव्वियसरीरप्पयोगबंधे ? एवं एएणं अभिलावेणं जहा ओगाहणसंठाणे वेउव्वियसरीरभेदो तहा भाणियव्वो जाव पज्जत्तसव्ववसिद्ध अणुत्तरोववाइयकप्पातीयवेमाणियदेवपंचिंदियवे उव्वियसरीरप्पयोगबंधे य अपज्जत्तसव्वट्टसिद्ध अणुत्तरोववाइय जाव पयोगबंधे य । ५३. वेउव्वियसरीरप्पयोगबंधे णं भंते ! कस्स कम्मस्स उदएणं ? गोयमा ! वीरियसजोगसद्दव्वयाए जाव आउयं वा लद्धिं वा पडुच्च वे उव्वियसरीरप्पयोगनामाए कम्मस्स उदएणं वेउव्वियसरीरप्पयोगबंधे । ५४. वाउक्काइयएगिदियवेउव्वियसरीरप्पयोगबंधे णं भंते! कस्स कम्मस्स उदएणं ? गोयमा ! वीरियसजोगसद्दव्वयाए तं चेव जाव लद्धिं वा पडुच्च वाउक्काइयएगिदियवे उव्विय जाव बंधे । ५५. ( १ ) रयणप्पभापुढविनेरइयपंचिंदियवेउव्वियसरीरप्पयोगबंधे णं भंते! कस्स कम्मस्स उदएणं ? गोयमा ! वीरियसजोगसद्दव्वयाए जाव आउयं वा पडुच्च रयणप्पभापुढवि० जाव बंधे । (२) एवं जाव असत्तमाए । ५६. तिरिक्खजोणियपंचिंदियवेउब्वियसरीर० पुच्छा । गोयमा ! वीरिय० जहा वाउक्काइयाणं । ५७. मणुस्सपंचिदियवेउव्विय० ? एवं चेव । ५८. (१) असुरकुमारभवणवासिदेवपंचिदियवेउव्विय० जहा रयणप्पभापुढविनेरइया । (२) एवं जाव थणियकुमारा । ५९. एवं वाणमंतरा । ६०. एवं जोइसिया । ६१. (१) एवं सोहम्मकप्पोवगया वेमाणिया । एवं जाव अच्चुय० । (२) गेवेज्जकप्पातीया वेमाणिया एवं चेव । (३) अणुत्तरोववाइयकप्पातीया वेमाणिया एवं चेव । ६२. वेउव्वियसरीरप्पयोगबंधे णं भंते! किं देसबंधे, सव्वबंधे ? गोयमा ! देसबंधे वि, सव्वबंधे वि । ६३. वाउक्काइयएगिदिय० । एवं चेव । ६४. रयणप्पभापुढविनेरइय० । एवं चेव । ६५. एवं जाव अणुत्तरोववाइया । ६६. वेउव्वियसरीरप्पयोगबंधे णं भंते । कालओ केवच्चिरं होइ ? गोयमा ! सव्वबंधे जहन्त्रेणं एक्कं समयं, उक्कोसेणं दो समया । देसबंधे जहन्नेणं एक्कं समयं उक्कोसेणं तेत्तीस सागरोवमाई समयूणाई । ६७. वाउक्काइयएगिदियवेउब्विय० पुच्छा। गोयमा ! सव्वबंधे एक्कं समयं देसबंधे जहन्नेणं एक्वं समयं, उक्कोसेणं अंतोमुहुत्तं । ६८. (१) रयणप्पभापुढविनेरइय० पुच्छा। गोयमा ! सव्वबंधे एक्कं समयं देसबंधे जहन्नेणं दसवाससहस्साइं तिसमयऊणाई, उक्कोसेणं सागरोवमं समऊणं । (२) एवं जाव अहेसत्तमा । नवरं देसबंधे जस्स
७०० फफफफफफफफफफफफफफ
ॐ
श्री आगमगुणमतृषा ३३४