________________
304545454
ॐॐॐॐॐॐॐ
(५) भगवई ८ सनं ९ (११८)
***********
संसारत्थाणं सव्वजीवाणं तत्थ तत्थ तेसु तेसु कारणेसु समोहन्नमाणाणं जीवप्पदेसाणं बंधे समुप्पज्जइ । से त्तं पुव्वप्पयोगपच्चइए । २३. से किं तं पडुप्पन्नप्पयोगपच्चइए ? पडुप्पन्नप्पयोगपच्चइए, जं णं केवलनाणिस्स अणगारस्स केवलिसमुग्धाएणं समोहयस्स, ताओ समुग्धायाओ पडिनियत्तमाणस्स, अंतरा माणसा-कम्माणं बंधे समुप्पज्जइ । किं कारणं ? ताहे से पएसा एगत्तगया भवंति त्ति से तं पडुप्पन्नप्पयोगपच्चइए। से त्तं सरीरबंधे। [सु. २४-१२९. सरीरप्पओगबंधस्स वित्थरओ परूवणा] [सु. २४. सरीरप्पओगबंधस्स ओरालियाइपंचभेयपरूवणा] २४. से किं तं सरीरप्पयोगबंधस्स ? सरीरप्पयोगबंधे पंचविहे पन्नत्ते, तं जहा ओरालियसरीरप्पओगबंधे वेउव्वियसरीरप्पओगबंधे आहारगसरीरप्पओगबंधे तेयासरीरप्पयोगबंधे कम्मासरीरप्पयोगबंधे। [सु. २५-५०. ओरालियसरीरप्पओगबंधस्स भेय- पभेयाइनिरूवणापुव्वं वित्थरओ परूवणा] २५. ओरालियसरीरप्पयोगबंधे णं भंते ! कतिविहे पण्णत्ते ? गोयमा ! पंचविहे पन्नत्ते, तं जहा एगिंदियओरालियसरीरप्पयोगबंधे बेइंदियओरालियसरीरप्पयोगबंधे जाव पंचिंदियओरालिय सरीरप्पयोगबंधे । २६ एगिंदियओरालियसरीरप्पयोगबंधे णं भंते! कतिविहे पण्णत्ते ? गोयमा ! पंचविहे पण्णत्ते, तं जहा पुढविक्काइयएगिदियओरालियसरीरप्पयोगबंधे, एवं एएणं अभिलावेणं भेदा ओगाहणसंठाणे ओरालियसरीरस्स तहा भाणियव्वा जाव पज्जत्तगब्भवक्कं तियमणुस्सपंचिंदियओरालियसरीरप्पयोगबंधे य अपज्जत्तगब्भवक्कं तियमणूसपंचिंदियओरालियसरीरप्पयोगबंधे य । २७. ओरालियसरीरप्पयोगबंधे णं भंते ! कस्स कम्मस्स उदएणं ? गोयमा ! वीरियसजोगसद्दव्वयाए पमादपच्चया कम्मं च जोगं च भवं च आउयं च पडुच्च ओरालियसरीरप्पयोगनामकम्मस्स उदएणं ओरालियसरीरप्पयोगबंधे । २८. एगिंदियओरालियसरीरप्पयोगबंधे णं भंते ! कस्स कम्मस्स उदएणं ? एवं चेव । २९. पुढविक्काइयएगिदियओरालियसरीरप्पयोगबंधे एवं चेव । ३०. एवं जाव वणस्सइकाइया । एवं बेइंदिया । एवं तेइंदिया । एवं चउरिदिया । ३१. तिरिक्खजोणियपंचिदियओरालियसरीरप्पयोगबंधे णं भंते ! कस्स कम्मस्स उदएणं ? एवं चेव । ३२. मणुस्सपंचिंदियओरालियसरीरप्पयोगबंधे णं भंते ! कस्स कम्मस्स उदएणं ? गोयमा ! वीरियसजोगसद्दव्वयाए पमादपच्चया जाव आउयं च पडुच्च मणुस्सपंचिंदियओरालियसरीरप्पयोगनामाए कम्मस्स उदएणं मणुस्सपंचिदियओरालियसरीरप्पयोगबंधे। ३३. ओरालियसरीरप्पयोगबंधे णं भंते! किं देसबंधे, सव्वबंधे ? गोयमा ! देसबंधे वि सव्वबंधे वि । ३४. एगिदियओरालियसरीरप्पयोगबंधे णं भंते! किं देसबंधे, सव्वबंधे ? एवं चेव । ३५. एवं पुढविकाइया । ३६. एवं जाव मणुस्सपंचिदियओरालियसरीरप्पयोगबंधे णं भंते! किं देसबंधे, सव्वबंधे ? गोयमा ! देसबंधे वि, सव्वबंधे वि । ३७. ओरालियसरीरप्पयोगबंधे णं भंते ! कालओ haच्चिरं होइ ? गोयमा ! सव्वबंधे एवं समयं देसबंधे जहन्त्रेणं एक्कं समयं, उक्कोसेणं तिण्णि पलि ओवमाई समयूणाई । ३८. एगिदियओरालियसरीरप्पयोगबंधे भंते! कालओ केवच्चिरं होइ ? गोयमा ! सव्वबंधे एक्कं समयं; देसबंधे जहन्त्रेणं एक्कं समयं, उक्कोसेण बावीस वाससहस्साइं समऊणाई । ३९. पुढविकायएगिंदिय० पुच्छा। गोयमा ! सव्वबंधे एक्कं समयं, देसबंधे जहन्नेणं खुड्डागभवग्गहणं तिसमयूणं, उक्कोसेणं बावीसं वाससहस्साइं समऊणाई । ४०. एवं सव्वेसिं सव्वबंधो एक्कं समयं, देसबंधो जेसिं नत्थि वेउव्वियसरीरं तेसिं जहन्नेणं खुड्डागं भवग्गहणं. तिसमयूणं, उक्कोसेणं जा जस्स उक्कोसिया ठिती सा समऊणा कायव्वा । जेसिं पुण अत्थि वेउव्वियसरीरं तेसिं देसबंधो जहन्त्रेणं एक्कं समयं, उक्कोसेणं जा जस्स ठिती सा समऊणा कायव्वा जाव मणुस्साणं देसबंधे जहन्नेणं एक्कं समयं, उक्कोसेणं तिण्णि पलिओवमाइं समयूणाई । ४१. ओरालियसरीरबंधंतरं णं भंते! कालओ केवच्चिरं होइ ? गोयमा ! सव्वबंधंतरं जहन्नेणं खुड्डागं भवग्गहणं तिसमयूणं, उक्कोसेणं तेत्तीसं सागरोवमाई पुव्वकोडिसमयाहियाइं । देसबंधंतरं जहन्नेणं एक्कंसमयं, उक्कोसेणं तेत्तीस सागरोवमाइं तिसमयाहियाई । ४२. एगिंदियओरालिय० पुच्छा । गोयमा ! सव्वबंधंतरं जहन्नेणं खुड्डागं भवग्गहणं तसमयूणं, उक्कोसेणं बावीसं वाससहस्साइं समयाहियाइं । देसबंधंतरं जहनेणं एक्कं समयं उक्कोसेणं अंतोमुहुत्तं । ४३. पुढविकाइयएगिदिय० पुच्छा । गोयमा ! सव्वबंधंतरं जहेव एगिदियस्स तहेव भाणियव्वं, देसबंधंतरं जहन्नेणं एक्वं समयं, उक्कोसेणं तिण्णि समया । ४४. जहा पुढविक्काइयाणं एवं जाव चउरिदियाणं वाउक्काइयवज्जाणं, नवरं सव्वबंधंतरं उक्कोसेणं जा जस्स ठिती सा समयाहिया कायव्वा । वाउक्काइयाणं सव्वबंधंतरं