SearchBrowseAboutContactDonate
Page Preview
Page 428
Loading...
Download File
Download File
Page Text
________________ 955555555555555 (साभगवई ८ सनं उ. ८.९ (११६] 555555555555555ye.org (19555555555555555555555555555555555555555555SION पण्णत्ता? गोयमा ! एवं चेव जहेव छव्विहबंधगस्स। (२) एगविहबंधगस्सणं भंते! सजोगिभवत्थकेवलिस्स कति परीसहा पण्णत्ता ? गोयमा ! एक्कारस परीसहा पण्णत्ता, नव पुण वेदेइ । सेसं जहा छविहबंधगस्स । ३४. अबंधगस्स णं भंते ! अजोगिभवत्थकेवलिस्स कति परीसहा पण्णत्ता ? गोयमा ! एक्कारस परीसहा पण्णत्ता, नव पुण वेदेइ, जं समयं सीयपरीसहं वेदेति नो तं समयं उसिणपरीसहं वेदेइ, जं समयं उसिणपरीसहं वेदेति नो तं समयं सीयपरीसहं वेदेइ । जं समयं चरियापरीसहं वेदेइ नोतं समयं सेज्जापरीसहं वेदेति, जं समयं सेज्जापरीसहं वेदेइनो तं समयं चरियापरीसहं वेदेइ। [सु. ३५-४५. उच्चत्त-खेत्तगमण-खेत्तावभासणखेत्तुज्जोवण-खेत्ततवण-खेत्तभासणाइं पडुच्च वित्थरओ जंबुद्दीवसूरियवत्तव्वया] ३५. जंबुद्दीवे णं भंते ! दीवे सूरिया उग्गमणमुहत्तंसि दूरे य मूले य दीसंति, मज्झंतियमुहुत्तंसि मूले य दूरे य दीसंति, अत्थमणमुहुत्तंसि दूरे य मूले य दीसंति ? हंता, गोयमा ! जंबुद्दीवे णं दीवे सूरिया उग्गमणमुहुत्तंसि दूरे य तं चेव जाव अत्थमणमुहूत्तंसि दूरेय मूले यदीसंति। ३६. जंबुद्दीवेणं भंते! दीवे सूरिया उग्गमणमुहत्तंसियमझंतियमुहत्तंसिय, अत्थमणमुहत्तंसिय सव्वत्थ समा उच्चत्तेणं? हंता, गोयमा ! जंबुद्दीवे णं दीवे सूरिया उग्गमण जाव उच्चत्तेणं । ३७. जइ णं भंते ! जंबुद्दीवे दीवे सूरिया उग्गमणमुहुत्तंसि य मज्झंतियमुहुत्तंसि य अत्थमणमुहुत्तंसि जाव उच्चत्तेणं से केणं खाइ अतुणं भंते ! एवं वुच्चइ 'जंबुद्दीवे णं दीवे सूरिया उग्गमणमुहुत्तंसि दूरे य मूले य दीसंति जाव अत्थमणमुहुतंसि दूरे य मूले य दीसंति ?' गोयमा ! लेसापडिघाएणं उग्गमणमुहुत्तंसि दूर य मूले य दीसंति, लेसाभितावेणं मझंतियमुहुत्तंसि मूले य दूरे य दीसंति, लेस्सापडिघारणं अस्थमणमुहुतंसि दूरे य मूले य दीसंति, से तेणढेणं गोयमा ! एवं वुच्चइ-जंबुद्दीवेणं दीवे सूरिया उग्गमणमुहृत्तंसि दूरे य मूले य दीसंति जाव अत्थमण जाव दीसंति । ३८. जंबुद्दीवे णं भंते ! दीवे सूरिया किं तीयं खेत्तं गच्छंति, पडुप्पन्नं खेत्तं गच्छंति, अणागयं खेत्तं गच्छंति ? गोयमा ! णो तीयं खेत्तं गच्छंति, पडुप्पन्नं खेत्तं गच्छंति, णो अणागयं खेत्तं गच्छति । ३९. जंबुद्दीवे णं दीवे सूरिया किं तीयं खेत्तं ओभासंति, पडुप्पन्नं खेत्तं ओभासंति, अणागयं खेत्तं ओभासंति ? गोयमा ! नो तीयं खेत्तं ओभासंति, पडुप्पन्नं खेत्तं ओभासंति, नो अणागयं खेत्तं ओभासंति। ४०.तंभंते ! किं पुढं ओभासंति, अपुढे ओभासंति? गोयमा ! पुढे ओभासंति, नो अपुढे ओभासंति जाव नियमाछद्दिसिं। ४१. जंबुद्दीवेणं भंते ! दीवे सूरिया किं तीयं खेत्तं उज्जोवेति ? एवं चेव जाव नियमा छद्दिसि । ४२. एवं तवेति, एवं भासंति जाव नियमा छद्दिसिं। ४३. जंबुद्दीवे णं भंते ! दीवे सूरियाणं किं तीए खेत्ते किरिया कज्जइ, पडुप्पन्ने खित्ते किरिया कज्जइ, अणागए खेत्ते किरिया कज्जइ ? गोयमा ! नो तीए खेत्ते किरिया कज्जइ, पडुप्पन्ने खेत्ते किरिया कज्जइ, णो अणागए खेत्ते किरिया कज्जइ। ४४.सा भंते ! किं पुट्ठा कज्जति, अपुट्ठा कज्जइ ? गोयमा ! पुट्ठा कज्जइ, नो अपुट्ठा कज्जति जाव नियमा छदिसि । ४५. जंबुद्दीवे णं भंते ! दीवे सूरिया केवतियं खेत्तं उडुं तवंति, केवतियं खेत्तं अहे तवंति, केवतियं खेत्तं तिरियं तवंति ? गोयमा ! एगं जोयणसयं उड्डे तवंति, अट्ठारस जोयणसयाइं अहे तवंति, सीयालीसं जोयणसहस्साई दोण्णि तेवढे जोयणसए एक्कवीसं च सट्ठिभाए जोयणस्स तिरियं तवंति। [सु. ४६-४७. चंदाइउड्ढोववन्नगपरूवणाइजाणणत्थं जीवाभिगमसुत्तावलोयणनिद्देसो] ४६. अंतोणं भंते ! माणुसुत्तरस्स पव्वयस्स जे चंदिम-सूरिय-गहगण-णक्खत्त-तारारूवा ते णं भंते ! देवा किं उड्ढोववन्नगा ? जहा जीवाभिगमे तहेव निरवसेसं जाव उक्कोसेणं छम्मासा । ४७. बहिया णं भंते ! माणुसुत्तरस्स० जहा जीवाभिगमे जाव इंदट्ठाणे णं भंते ! केवतियं कालं उववाएणं विरहिए पन्नत्ते ? गोयमा ! जहन्नेणं एक्कं समयं उक्कोसेणं छम्मासा । सेवं भंते ! सेवं भंते ! त्तिक ।★★★ अट्ठमसएफ अट्ठमो उद्देसो समत्तो॥८.८||★★★ नवमो उद्देसो ‘बंध' *** [सु. १. पयोगबंध-वीससाबंधनामं बंधभेयजुगं] १. कइविहे णं भंते ! बंधे पण्णत्ते? गोयमा ! दुविहे बंधेपण्णत्ते, तं जहा पयोगबंधे य, वीससाबंधे य। [सु.२.११. बीससाबंधस्य भेय - पभेयनिरूवणापु विन्थरओ परूवणा २. वीसयाबंधे णं भंते ! कतिविहे पण्णत्ते ? गोयमा ! दुविहे पण्णत्ते, तं जहा साईयवीससाबंधे य अणाईयवीससाबंधे य। ३. अणाईयवीससाबंधे णं भंते ! कतिविहे पण्णत्ते ? गोयमा ! तिविहे पण्णत्ते, तं जहा धम्मत्थिकायअन्नमन्नअणादीयवीससाबंधे अधम्मत्थिकाय अन्नमन्नअणादीयवीससाबंधे, reso555555555555555555555555555555555555555555555555OOR OnEducation international-201003 www.jainelibrary.ora) reO5555555555555555555555555----- -... 25155554455555555555555570
SR No.002601
Book TitleAgam Guna Manjusha
Original Sutra AuthorN/A
AuthorGunsagarsuri
PublisherJina Goyam Guna Sarvoday Trust Mumbai
Publication Year1999
Total Pages1868
LanguagePrakrit, Gujarati, Hindi, English
ClassificationBook_Devnagari, Agam, & Canon
File Size85 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy